Sri Devasena Ashtottara Shatanamavali (Variation) – श्री देवसेनाष्टोत्तरशतनामावली (पाठान्तरम्)


ध्यानम् ।
पीतामुत्पलधारिणीं शचिसुतां पीताम्बरालङ्कृतां
वामे लम्बकरां महेन्द्रतनयां मन्दारमालाधराम् ।
देवैरर्चितपादपद्मयुगलां स्कन्दस्य वामे स्थितां
सेनां दिव्यविभूषितां त्रिनयनां देवीं त्रिभङ्गीं भजे ॥

ओं देवसेनायै नमः ।
ओं पीताम्बरायै नमः ।
ओं उत्पलधारिण्यै नमः ।
ओं ज्वालिन्यै नमः ।
ओं ज्वलनरूपायै नमः ।
ओं ज्वलन्नेत्रायै नमः ।
ओं ज्वलत्केशायै नमः ।
ओं महावीर्यायै नमः ।
ओं महाबलायै नमः । ९

ओं महाभोगायै नमः ।
ओं महेश्वर्यै नमः ।
ओं महापूज्यायै नमः ।
ओं महोन्नतायै नमः ।
ओं माहेन्द्र्यै नमः ।
ओं इन्द्राण्यै नमः ।
ओं इन्द्रपूजितायै नमः ।
ओं ब्रह्माण्यै नमः ।
ओं ब्रह्मजनन्यै नमः । १८

ओं ब्रह्मरूपायै नमः ।
ओं ब्रह्मानन्दायै नमः ।
ओं ब्रह्मपूजितायै नमः ।
ओं ब्रह्मसृष्टायै नमः ।
ओं वैष्णव्यै नमः ।
ओं विष्णुरूपायै नमः ।
ओं विष्णुपूज्यायै नमः ।
ओं दिव्यसुन्दर्यै नमः ।
ओं दिव्यानन्दायै नमः । २७

ओं दिव्यपङ्कजधारिण्यै नमः ।
ओं दिव्याभरणभूषितायै नमः ।
ओं दिव्यचन्दनलेपितायै नमः ।
ओं मुक्ताहारवक्षःस्थलायै नमः ।
ओं वामे लम्बकरायै नमः ।
ओं महेन्द्रतनयायै नमः ।
ओं मातङ्गकन्यायै नमः ।
ओं मातङ्गलब्धायै नमः ।
ओं अचिन्त्यशक्त्यै नमः । ३६

ओं अचलायै नमः ।
ओं अक्षरायै नमः ।
ओं अष्टैश्वर्यसम्पन्नायै नमः ।
ओं अष्टमङ्गलायै नमः ।
ओं चन्द्रवर्णायै नमः ।
ओं कलाधरायै नमः ।
ओं अम्बुजवदनायै नमः ।
ओं अम्बुजाक्ष्यै नमः ।
ओं असुरमर्दनायै नमः । ४५

ओं इष्टसिद्धिप्रदायै नमः ।
ओं शिष्टपूजितायै नमः ।
ओं पद्मवासिन्यै नमः ।
ओं परात्परायै नमः ।
ओं परमेश्वर्यै नमः ।
ओं परस्यै निष्ठायै नमः ।
ओं परमानन्दायै नमः ।
ओं परमकल्याण्यै नमः ।
ओं पापविनाशिन्यै नमः । ५४

ओं लोकाध्यक्षायै नमः ।
ओं लज्जाढ्यायै नमः ।
ओं लयङ्कर्ये नमः ।
ओं लयवर्जितायै नमः ।
ओं ललनारूपायै नमः ।
ओं सुराध्यक्षायै नमः ।
ओं धर्माध्यक्षायै नमः ।
ओं दुःस्वप्ननाशिन्ये नमः ।
ओं दुष्टनिग्रहायै नमः । ६३

ओं शिष्टपरिपालनायै नमः ।
ओं ऐश्वर्यदायै नमः ।
ओं ऐरावतवाहनायै नमः ।
ओं स्कन्दभार्यायै नमः ।
ओं सत्प्रभावायै नमः ।
ओं तुङ्गभद्रायै नमः ।
ओं वेदवासिन्यै नमः ।
ओं वेदगर्भायै नमः ।
ओं वेदानन्दायै नमः । ७२

ओं वेदस्वरूपायै नमः ।
ओं वेगवत्यै नमः ।
ओं प्रज्ञायै नमः ।
ओं प्रभावत्यै नमः ।
ओं प्रतिष्ठायै नमः ।
ओं प्रकटायै नमः ।
ओं प्राणेश्वर्यै नमः ।
ओं स्वधाकारायै नमः ।
ओं हैमभूषणायै नमः । ८१

ओं हेमकुण्डलायै नमः ।
ओं हिमवद्गङ्गायै नमः ।
ओं हेमयज्ञोपवीतिन्यै नमः ।
ओं हेमाम्बरधरायै नमः ।
ओं परायै शक्त्यै नमः ।
ओं जागरिण्यै नमः ।
ओं सदापूज्यायै नमः ।
ओं सत्यवादिन्यै नमः ।
ओं सत्यसन्धायै नमः । ९०

ओं सत्यलोकायै नमः ।
ओं अम्बिकायै नमः ।
ओं विद्याम्बिकायै नमः ।
ओं गजसुन्दर्यै नमः ।
ओं त्रिपुरसुन्दर्यै नमः ।
ओं मनोन्मन्यै नमः ।
ओं सुधानगर्यै नमः ।
ओं सुरेश्वर्यै नमः ।
ओं शूरसंहारिण्यै नमः । ९९

ओं विश्वतोमुख्यै नमः ।
ओं दयारूपिण्यै नमः ।
ओं देवलोकजनन्यै नमः ।
ओं गन्धर्वसेवितायै नमः ।
ओं सिद्धिज्ञानप्रदायिन्यै नमः ।
ओं शिवशक्तिस्वरूपायै नमः ।
ओं शरणागतरक्षणायै नमः ।
ओं देवसेनायै नमः ।
ओं परदेवतायै नमः । १०८ ।

इति श्री देवसेनाष्टोत्तरशतनामावली ।


इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु । इतर नामावल्यः पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed