Sri Devasena Ashtottara Shatanamavali (Variation) – śrī dēvasēnāṣṭōttaraśatanāmāvalī (pāṭhāntaram)


dhyānam |
pītāmutpaladhāriṇīṁ śacisutāṁ pītāmbarālaṅkr̥tāṁ
vāmē lambakarāṁ mahēndratanayāṁ mandāramālādharām |
dēvairarcitapādapadmayugalāṁ skandasya vāmē sthitāṁ
sēnāṁ divyavibhūṣitāṁ trinayanāṁ dēvīṁ tribhaṅgīṁ bhajē ||

ōṁ dēvasēnāyai namaḥ |
ōṁ pītāmbarāyai namaḥ |
ōṁ utpaladhāriṇyai namaḥ |
ōṁ jvālinyai namaḥ |
ōṁ jvalanarūpāyai namaḥ |
ōṁ jvalannētrāyai namaḥ |
ōṁ jvalatkēśāyai namaḥ |
ōṁ mahāvīryāyai namaḥ |
ōṁ mahābalāyai namaḥ | 9

ōṁ mahābhōgāyai namaḥ |
ōṁ mahēśvaryai namaḥ |
ōṁ mahāpūjyāyai namaḥ |
ōṁ mahōnnatāyai namaḥ |
ōṁ māhēndryai namaḥ |
ōṁ indrāṇyai namaḥ |
ōṁ indrapūjitāyai namaḥ |
ōṁ brahmāṇyai namaḥ |
ōṁ brahmajananyai namaḥ | 18

ōṁ brahmarūpāyai namaḥ |
ōṁ brahmānandāyai namaḥ |
ōṁ brahmapūjitāyai namaḥ |
ōṁ brahmasr̥ṣṭāyai namaḥ |
ōṁ vaiṣṇavyai namaḥ |
ōṁ viṣṇurūpāyai namaḥ |
ōṁ viṣṇupūjyāyai namaḥ |
ōṁ divyasundaryai namaḥ |
ōṁ divyānandāyai namaḥ | 27

ōṁ divyapaṅkajadhāriṇyai namaḥ |
ōṁ divyābharaṇabhūṣitāyai namaḥ |
ōṁ divyacandanalēpitāyai namaḥ |
ōṁ muktāhāravakṣaḥsthalāyai namaḥ |
ōṁ vāmē lambakarāyai namaḥ |
ōṁ mahēndratanayāyai namaḥ |
ōṁ mātaṅgakanyāyai namaḥ |
ōṁ mātaṅgalabdhāyai namaḥ |
ōṁ acintyaśaktyai namaḥ | 36

ōṁ acalāyai namaḥ |
ōṁ akṣarāyai namaḥ |
ōṁ aṣṭaiśvaryasampannāyai namaḥ |
ōṁ aṣṭamaṅgalāyai namaḥ |
ōṁ candravarṇāyai namaḥ |
ōṁ kalādharāyai namaḥ |
ōṁ ambujavadanāyai namaḥ |
ōṁ ambujākṣyai namaḥ |
ōṁ asuramardanāyai namaḥ | 45

ōṁ iṣṭasiddhipradāyai namaḥ |
ōṁ śiṣṭapūjitāyai namaḥ |
ōṁ padmavāsinyai namaḥ |
ōṁ parātparāyai namaḥ |
ōṁ paramēśvaryai namaḥ |
ōṁ parasyai niṣṭhāyai namaḥ |
ōṁ paramānandāyai namaḥ |
ōṁ paramakalyāṇyai namaḥ |
ōṁ pāpavināśinyai namaḥ | 54

ōṁ lōkādhyakṣāyai namaḥ |
ōṁ lajjāḍhyāyai namaḥ |
ōṁ layaṅkaryē namaḥ |
ōṁ layavarjitāyai namaḥ |
ōṁ lalanārūpāyai namaḥ |
ōṁ surādhyakṣāyai namaḥ |
ōṁ dharmādhyakṣāyai namaḥ |
ōṁ duḥsvapnanāśinyē namaḥ |
ōṁ duṣṭanigrahāyai namaḥ | 63

ōṁ śiṣṭaparipālanāyai namaḥ |
ōṁ aiśvaryadāyai namaḥ |
ōṁ airāvatavāhanāyai namaḥ |
ōṁ skandabhāryāyai namaḥ |
ōṁ satprabhāvāyai namaḥ |
ōṁ tuṅgabhadrāyai namaḥ |
ōṁ vēdavāsinyai namaḥ |
ōṁ vēdagarbhāyai namaḥ |
ōṁ vēdānandāyai namaḥ | 72

ōṁ vēdasvarūpāyai namaḥ |
ōṁ vēgavatyai namaḥ |
ōṁ prajñāyai namaḥ |
ōṁ prabhāvatyai namaḥ |
ōṁ pratiṣṭhāyai namaḥ |
ōṁ prakaṭāyai namaḥ |
ōṁ prāṇēśvaryai namaḥ |
ōṁ svadhākārāyai namaḥ |
ōṁ haimabhūṣaṇāyai namaḥ | 81

ōṁ hēmakuṇḍalāyai namaḥ |
ōṁ himavadgaṅgāyai namaḥ |
ōṁ hēmayajñōpavītinyai namaḥ |
ōṁ hēmāmbaradharāyai namaḥ |
ōṁ parāyai śaktyai namaḥ |
ōṁ jāgariṇyai namaḥ |
ōṁ sadāpūjyāyai namaḥ |
ōṁ satyavādinyai namaḥ |
ōṁ satyasandhāyai namaḥ | 90

ōṁ satyalōkāyai namaḥ |
ōṁ ambikāyai namaḥ |
ōṁ vidyāmbikāyai namaḥ |
ōṁ gajasundaryai namaḥ |
ōṁ tripurasundaryai namaḥ |
ōṁ manōnmanyai namaḥ |
ōṁ sudhānagaryai namaḥ |
ōṁ surēśvaryai namaḥ |
ōṁ śūrasaṁhāriṇyai namaḥ | 99

ōṁ viśvatōmukhyai namaḥ |
ōṁ dayārūpiṇyai namaḥ |
ōṁ dēvalōkajananyai namaḥ |
ōṁ gandharvasēvitāyai namaḥ |
ōṁ siddhijñānapradāyinyai namaḥ |
ōṁ śivaśaktisvarūpāyai namaḥ |
ōṁ śaraṇāgatarakṣaṇāyai namaḥ |
ōṁ dēvasēnāyai namaḥ |
ōṁ paradēvatāyai namaḥ | 108 |

iti śrī dēvasēnāṣṭōttaraśatanāmāvalī |


See more śrī subrahmaṇya stōtrāṇi for chanting. See more 108, 300 & 1000 nāmāvalī for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
Posted in 108
error: Not allowed