मयूराचलाग्रे सदारं वसन्तं मुदारं ददानं नतेभ्यो वरांश्च । दधानं...
॥ काप्पु ॥ तुदिप्पोर्क्कु वल्विनैपों तुन्बं पों नेंजिल् पदिप्पोर्कु...
विप्र उवाच । शृणु स्वामिन्वचो मेऽद्य कष्टं मे विनिवारय ।...
देवा ऊचुः । नमः कल्याणरूपाय नमस्ते विश्वमङ्गल । विश्वबन्धो नमस्तेऽस्तु...
वामदेव उवाच । ओं नमः प्रणवार्थाय प्रणवार्थविधायिने । प्रणवाक्षरबीजाय...
गिरितनयासुत गाङ्गपयोदित गन्धसुवासित बालतनो गुणगणभूषण कोमलभाषण...
अथातः सम्प्रवक्ष्यामि मूलमन्त्रस्तवं शिवम् । जपतां शृण्वतां नॄणां...
अगस्त्य उवाच । नमोऽस्तु बृन्दारकबृन्दवन्द्य- -पादारविन्दाय सुधाकराय ।...
श्रीपार्वतीपुत्र, मां पाहि वल्लीश, त्वत्पादपङ्केज सेवारतोऽहं, त्वदीयां...
ध्यानम् । वन्दे गुरुं गणपतिं स्कन्दमादित्यमम्बिकाम् । दुर्गां सरस्वतीं...
जय वज्रिसुताकान्त जय शङ्करनन्दन । जय मारशताकार जय वल्लीमनोहर ॥ जय...
पुरहरनन्दन, रिपुकुलभञ्जन, दिनकरकोटिरूप, परिहृतलोकताप, शिखीन्द्रवाहन,...
विमलनिजपदाब्जं वेदवेदान्तवेद्यं मम कुलगुरुनाथं वाद्यगानप्रमोदम् ।...
कार्तिकेय करुणामृतराशे कार्तिके यतहृदा तव पूजा । पूर्तये भवति...
ओं नमो भगवते भवबन्धहरणाय, सद्भक्तशरणाय, शरवणभवाय, शाम्भवविभवाय, योगनायकाय,...
श्री सुब्रह्मण्येश्वर गोत्रप्रवर - चतुस्सागर पर्यन्तं गोब्राह्मणेभ्यः...
यो देवानां पुरो दित्सुरर्थिभ्यो वरमीप्सितम् । अग्रे स्थितः स विघ्नेशो...
शरणागतमातुरमाधिजितं करुणाकर कामद कामहतम् । शरकाननसम्भव चारुरुचे परिपालय...
मार्कण्डेय उवाच । आग्नेयश्चैव स्कन्दश्च दीप्तकीर्तिरनामयः ।...
शिवयोस्तनुजायास्तु श्रितमन्दारशाखिने । शिखिवर्यतुरङ्गाय सुब्रह्मण्याय...
ओंकाररूप शरणाश्रय शर्वसूनो सिङ्गार वेल सकलेश्वर दीनबन्धो । सन्तापनाशन...
ऋषय ऊचुः । सर्वशास्त्रार्थतत्त्वज्ञ सर्वलोकोपकारक । वयं चातिथयः...
तप्यमाने तपो देवे देवाः सर्षिगणाः पुरा । सेनापतिमभीप्सन्तः...
शरवणभव गुह शरवणभव गुह शरवणभव गुह पाहि गुरो गुह ॥ अखिलजगज्जनिपालननिलयन...