stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa trayastriṁśaḥ sargaḥ (33) || hanūmajjānakīsaṁvādōpakramaḥ || sō:'vatīrya...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa dvātriṁśaḥ sargaḥ (32) || sītāvitarkaḥ || tataḥ śākhāntarē līnaṁ dr̥ṣṭvā calitamānasā |...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa ēkatriṁśaḥ sargaḥ (31) || rāmavr̥ttasaṁśravaḥ || ēvaṁ bahuvidhāṁ cintāṁ cintayitvā...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa triṁśaḥ sargaḥ (30) || hanūmatkr̥tyākr̥tyavicintanam || hanumānapi viśrāntaḥ sarvaṁ śuśrāva...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa ēkōnatriṁśaḥ sargaḥ (29) || śubhanimittāni || tathāgatāṁ tāṁ vyathitāmaninditāṁ...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa aṣṭāviṁśaḥ sargaḥ (28) || udbandhanavyavasāyaḥ || sā rākṣasēndrasya vacō niśamya...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa saptaviṁśaḥ sargaḥ (27) || trijaṭāsvapnaḥ || ityuktāḥ sītayā ghōrā rākṣasyaḥ...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa ṣaḍviṁśaḥ sargaḥ (26) || prāṇatyāgasampradhāraṇam || prasaktāśrumukhītyēvaṁ bruvantī...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa pañcaviṁśaḥ sargaḥ (25) || sītānirvēdaḥ || tathā tāsāṁ vadantīnāṁ paruṣaṁ dāruṇaṁ bahu...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa caturviṁśaḥ sargaḥ (24) || rākṣasīnirbhartsanam || tataḥ sītāmupāgamya rākṣasyō vikr̥tānanāḥ...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa trayōviṁśaḥ sargaḥ (23) || rakṣasīprarōcanam || ityuktvā maithilīṁ rājā rāvaṇaḥ...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa dvāviṁśaḥ sargaḥ (22) || māsadvayāvadhikaraṇam || sītāyā vacanaṁ śrutvā paruṣaṁ...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa ēkaviṁśaḥ sargaḥ (21) || rāvaṇatr̥ṇīkaraṇam || tasya tadvacanaṁ śrutvā sītā raudrasya...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa viṁśaḥ sargaḥ (20) || praṇayaprārthanā || sa tāṁ pativratāṁ dīnāṁ nirānandāṁ tapasvinīm |...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa ēkōnaviṁśaḥ sargaḥ (19) || kr̥cchragatasītōpamāḥ || tasminnēva tataḥ kālē rājaputrī tvaninditā...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa aṣṭādaśaḥ sargaḥ (18) || rāvaṇāgamanam || tathā viprēkṣamāṇasya vanaṁ puṣpitapādapam |...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa saptadaśaḥ sargaḥ (17) || rākṣasīparivāraḥ || tataḥ kumudaṣaṇḍābhō nirmalō nirmalaṁ svayam |...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa ṣōḍaśaḥ sargaḥ (16) || hanūmatparītāpaḥ || praśasya tu praśastavyāṁ sītāṁ tāṁ...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa pañcadaśaḥ sargaḥ (15) || sītōpalabhyaḥ || sa vīkṣamāṇastatrasthō mārgamāṇaśca maithilīm |...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa caturdaśaḥ sargaḥ (14) || aśōkavanikāvicayaḥ || sa muhūrtamiva dhyātvā manasā cādhigamya tām |...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa trayōdaśa sargaḥ (13) || hanūmannirvēdaḥ || vimānāttu susaṅkramya prākāraṁ haripuṅgavaḥ | ...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa dvādaśa sargaḥ (12) || hanumadviṣādaḥ || sa tasya madhyē bhavanasya māruti-...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa ēkādaśa sargaḥ (11) || pānabhūmivicayaḥ || avadhūya ca tāṁ buddhiṁ babhūvāvasthitastadā | jagāma...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa daśamaḥ sargaḥ (10) || mandōdarīdarśanam || tatra divyōpamaṁ mukhyaṁ sphāṭikaṁ ratnabhūṣitam |...