stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa pañcatriṁśaḥ sargaḥ (35) || sumantragarhaṇam || tatō nirdhūya sahasā śirō niḥśvasya cāsakr̥t |...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa catustriṁśaḥ sargaḥ (34) || daśarathasamāśvāsanam || tataḥ kamalapatrākṣaḥ śyāmō nirudarō...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa trayastriṁśaḥ sargaḥ (33) || pauravākyam || dattvā tu saha vaidēhyā brāhmaṇēbhyō dhanaṁ bahu |...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa aṣṭamaḥ sargaḥ (8) || sutīkṣṇābhyanujñā || rāmastu sahasaumitriḥ sutīkṣṇēnābhipūjitaḥ |...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa dvātriṁśaḥ sargaḥ (32) || vittaviśrāṇanam || tataḥ śāsanamājñāya bhrātuḥ śubhataraṁ priyam...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa caturdaśaḥ sargaḥ (14) || jaṭāyuḥsaṅgamaḥ || atha pañcavaṭīṁ gacchannantarā raghunandanaḥ |...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa trayōdaśaḥ sargaḥ (13) || pañcavaṭīgamanam || rāma prītō:'smi bhadraṁ tē parituṣṭō:'smi...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa dvādaśaḥ sargaḥ (12) || agastyadarśanam || sa praviśyāśramapadaṁ lakṣmaṇō rāghavānujaḥ |...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa ēkādaśaḥ sargaḥ (11) || agastyāśramaḥ || agrataḥ prayayau rāmaḥ sītā madhyē sumadhyamā |...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa daśamaḥ sargaḥ (10) || rakṣōvadhasamarthanam || vākyamētattu vaidēhyā vyāhr̥taṁ bhartr̥bhaktayā |...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa navamaḥ sargaḥ (9) || sītādharmāvēdanam || sutīkṣṇēnābhyanujñātaṁ prasthitaṁ raghunandanam |...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa saptamaḥ sargaḥ (7) || sutīkṣṇāśramaḥ || rāmastu sahitō bhrātrā sītayā ca parantapaḥ |...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa ṣaṣṭhaḥ sargaḥ (6) || rakṣōvadhapratijñānam || śarabhaṅgē divaṁ yātē munisaṅghāḥ...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa pañcamaḥ sargaḥ (5) || śarabhaṅgabrahmalōkaprasthānam || hatvā tu taṁ bhīmabalaṁ virādhaṁ...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa caturthaḥ sargaḥ (4) || virādhanikhananam || hriyamāṇau tu tau dr̥ṣṭvā vaidēhī rāmalakṣmaṇau |...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa tr̥tīyaḥ sargaḥ (3) || virādhaprahāraḥ || athōvāca punarvākyaṁ virādhaḥ pūrayanvanam |...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa dvitīyaḥ sargaḥ (2) || virādhasaṁrōdhaḥ || kr̥tātithyō:'tha rāmastu sūryasyōdayanaṁ prati |...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa prathamaḥ sargaḥ (1) || maharṣisaṅghaḥ || praviśya tu mahāraṇyaṁ daṇḍakāraṇyamātmavān |...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ēkatriṁśaḥ sargaḥ (31) || lakṣmaṇavanānugamanabhyanujñā || ēvaṁ śrutvā tu saṁvādaṁ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa triṁśaḥ sargaḥ (30) || vanagamanābhyupapattiḥ || sāntvyamānā tu rāmēṇa maithilī janakātmajā |...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ēkōnatriṁśaḥ sargaḥ (29) || vanānugamanayañcānirbandhaḥ || ētattu vacanaṁ śrutvā sītā rāmasya...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa aṣṭāviṁśaḥ sargaḥ (28) || vanaduḥkhapratibōdhanam || sa ēvaṁ bruvatīṁ sītāṁ dharmajñō...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa saptaviṁśaḥ sargaḥ (27) || pativratādhyavasāyaḥ || ēvamuktā tu vaidēhī priyārhā priyavādinī |...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ṣaḍviṁśaḥ sargaḥ (26) || sītāpratyavasthāpanam || abhivādya tu kausalyāṁ rāmaḥ samprasthitō...