stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ṣaṭsaptatitamaḥ sargaḥ (76) || daśarathaurdhvadaihikam || tamēvaṁ śōkasantaptaṁ bharataṁ kēkayī...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa pañcasaptatitamaḥ sargaḥ (75) || bharataśapathaḥ || dīrghakālātsamutthāya sañjñāṁ labdhvā ca...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa catuḥsaptatitamaḥ sargaḥ (74) || kaikēyyākrōśaḥ || tāṁ tathā garhayitvā tu mātaraṁ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa trisaptatitamaḥ sargaḥ (73) || kaikēyīvigarhaṇam || śrutvā tu pitaraṁ vr̥ttaṁ bhrātarau ca...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa dvisaptatitamaḥ sargaḥ (72) || bharatasantāpaḥ || apaśyaṁstu tatastatra pitaraṁ piturālayē | jagāma...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa pañcacatvāriṁśaḥ sargaḥ (45) || paurayācanam || anuraktā mahātmānaṁ rāmaṁ satyaparākramam |...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa catuścatvāriṁśaḥ sargaḥ (44) || sumitrāśvāsanam || vilapantīṁ tathā tāṁ tu kausalyāṁ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ēkōnaviṁśatiśatatamaḥ sargaḥ (119) || daṇḍakāraṇyapravēśaḥ || anasūyā tu dharmajñā...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa aṣṭādaśōttaraśatatamaḥ sargaḥ (118) || divyālaṅkāragrahaṇam || sā tvēvamuktā vaidēhī...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa saptadaśōttaraśatatamaḥ sargaḥ (117) || sītāpātivratyapraśaṁsā || rāghavastvatha yātēṣu...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ṣōḍaśōttaraśatatamaḥ sargaḥ (116) || kharaviprakaraṇakathanam || pratiprayātē bharatē vasan...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa pañcadaśōttaraśatatamaḥ sargaḥ (115) || nandigrāmanivāsaḥ || tatō nikṣipya mātr̥̄ḥ sa...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa caturdaśōttaraśatatamaḥ sargaḥ (114) || ayōdhyāpravēśaḥ || snigdhagambhīraghōṣēṇa...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa trayōdaśōttaraśatatamaḥ sargaḥ (113) || pādukāgrahaṇam || tataḥ śirasi kr̥tvā tu pādukē...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ēkādaśōttaraśatatamaḥ sargaḥ (111) || bharatānuśāsanam || vasiṣṭhastu tadā rāmamuktvā...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa daśōttaraśatatamaḥ sargaḥ (110) || ikṣvākuvaṁśakīrtanam || kruddhamājñāya rāmaṁ taṁ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa navōttaraśatatamaḥ sargaḥ (109) || satyapraśaṁsā || jābālēstu vacaḥ śrutvā rāmaḥ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa aṣṭōttaraśatatamaḥ sargaḥ (108) || jābālivākyam || āśvāsayantaṁ bharataṁ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa saptōttaraśatatamaḥ sargaḥ (107) || rāmaprativacanam || punarēvaṁ bruvāṇaṁ taṁ bharataṁ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ṣaḍuttaraśatatamaḥ sargaḥ (106) || bharatavacanam || ēvamuktvā tu viratē rāmē vacanamarthavat | tatō...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa pañcōttaraśatatamaḥ sargaḥ (105) || rāmavākyam || tataḥ puruṣasiṁhānāṁ vr̥tānāṁ taiḥ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa caturuttaraśatatamaḥ sargaḥ (104) || rāmabharatasaṁvādaḥ || taṁ tu rāmaḥ samājñāya bhrātaraṁ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa tryuttaraśatatamaḥ sargaḥ (103) || mātr̥darśanam || vasiṣṭhaḥ purataḥ kr̥tvā dārān...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa dvyadhikaśatatamaḥ sargaḥ (102) || nivāpadānam || tāṁ śrutvā karuṇāṁ vācaṁ...