stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa aṣṭādaśaḥ sargaḥ (18) || śūrpaṇakhāvirūpaṇam || tātaḥ śūrpaṇakhāṁ rāmaḥ...
stōtranidhi → śrī rāma stōtrāṇi → aṣṭākṣara śrīrāma mantra stōtram sa sarvaṁ siddhimāsādya hyantē rāmapadaṁ vrajēt | cintayēccētasā nityaṁ śrīrāmaḥ...
stōtranidhi → śrī rāma stōtrāṇi → śrī rāma ṣoḍaśopacāra pūjā pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam - pūrvokta evaṃ guṇa...
stōtranidhi → śrī rāma stōtrāṇi → śrī rāma sahasranāmāvalī ōṁ rājīvalōcanāya namaḥ | ōṁ śrīmatē namaḥ | ōṁ śrīrāmāya namaḥ | ōṁ raghupuṅgavāya...
stōtranidhi → śrī rāma stōtrāṇi → śrī sītā sahasranāmāvalī ōṁ sītāyai namaḥ | ōṁ umāyai namaḥ | ōṁ paramāyai namaḥ | ōṁ śaktyai namaḥ | ōṁ anantāyai...
stōtranidhi → śrī rāma stōtrāṇi → śrī rāma mālā mantraḥ ōṁ namō bhagavatē śrīrāmacandrāya, smaraṇamātra santuṣṭāya, mahā bhaya nivāraṇāya,...
stōtranidhi → śrī rāma stōtrāṇi → śrī rāghavāṣṭakam rāghavaṁ karuṇākaraṁ munisēvitaṁ suravanditaṁ jānakīvadanāravindadivākaraṁ guṇabhājanam |...
stōtranidhi → śrī rāma stōtrāṇi → śrī rāghava stōtram indranīlācalaśyāmamindīvaradr̥gujjvalam | indrādidaivataiḥ sēvyamīḍē rāghavanandanam || 1 ||...
stōtranidhi → śrī rāma stōtrāṇi → śrī sītā sahasranāma stōtram dhyānam | sakalakuśaladātrīṁ bhaktimuktipradātrīṁ tribhuvanajanayitrīṁ duṣṭadhīnāśayitrīm |...
stōtranidhi → śrī rāma stōtrāṇi → śrī rāmānusmr̥ti stōtram brahmōvāca | vandē rāmaṁ jagadvandyaṁ sundarāsyaṁ śucismitam | kandarpakōṭilāvaṇyaṁ...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa saptadaśaḥ sargaḥ (17) || śūrpaṇakhābhāvāviṣkaraṇam || kr̥tābhiṣēkō rāmastu sītā...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa ṣōḍaśaḥ sargaḥ (16) || hēmantavarṇanam || vasatastasya tu sukhaṁ rāghavasya mahātmanaḥ |...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa pañcadaśaḥ sargaḥ (15) || pañcavaṭīparṇaśālā || tataḥ pañcavaṭīṁ gatvā...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa saptāśītitamaḥ sargaḥ (87) || rāmaśayanādipraśnaḥ || guhasya vacanaṁ śrutvā bharatō...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ṣaḍaśītitamaḥ sargaḥ (86) || guhavākyam || ācacakṣē:'tha sadbhāvaṁ lakṣmaṇasya mahātmanaḥ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa pañcāśītitamaḥ sargaḥ (85) || guhasamāgamaḥ || ēvamuktastu bharatarniṣādādhipatiṁ guham |...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa caturaśītitamaḥ sargaḥ (84) || guhāgamanam || tatarniviṣṭāṁ dhvajinīṁ gaṅgāmanvāśritāṁ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa tryaśītitamaḥ sargaḥ (83) || bharatavanaprasthānam || tataḥ samutthitaḥ kālyamāsthāya syandanōttamam...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa dvyaśītitamaḥ sargaḥ (82) || sēnāprasthāpanam || tāmāryagaṇasampūrṇāṁ bharataḥ pragrahāṁ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ēkāśītitamaḥ sargaḥ (81) || sabhāstānam || tatō nāndīmukhīṁ rātriṁ bharataṁ sūtamāgadhāḥ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa aśītitamaḥ sargaḥ (80) || mārgasaṁskāraḥ || atha bhūmi pradēśajñāḥ sūtrakarmaviśāradāḥ |...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ēkōnāśītitamaḥ sargaḥ (79) || sacivaprārthanāpratiṣēdhaḥ || tataḥ prabhātasamayē divasē ca...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa aṣṭasaptatitamaḥ sargaḥ (78) || kubjāvikṣēpaḥ || atha yātrāṁ samīhantaṁ śatrughnaḥ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa saptasaptatitamaḥ sargaḥ (77) || bharataśatrughnavilāpaḥ || tatardaśāhē:'tigatē kr̥taśaucō...