Ashtakshara Sri Rama Mantra Stotram – aṣṭākṣara śrīrāma mantra stōtram


sa sarvaṁ siddhimāsādya hyantē rāmapadaṁ vrajēt |
cintayēccētasā nityaṁ śrīrāmaḥ śaraṇaṁ mama || 1 ||

viśvasya cātmanō nityaṁ pāratantryaṁ vicintya ca |
cintayēccētasā nityaṁ śrīrāmaḥ śaraṇaṁ mama || 2 ||

acintyō:’pi śarīrādēḥ svātantryēṇaiva vidyatē |
cintayēccētasā nityaṁ śrīrāmaḥ śaraṇaṁ mama || 3 ||

ātmādhāraṁ svatantraṁ ca sarvaśaktiṁ vicintya ca |
cintayēccētasā nityaṁ śrīrāmaḥ śaraṇaṁ mama || 4 ||

nityātmaguṇasamyuktō nityātmatanumaṇḍitaḥ |
nityātmakēlinirataḥ śrīrāmaḥ śaraṇaṁ mama || 5 ||

guṇalīlāsvarūpaiśca mitiryasya na vidyatē |
atō:’vāṅmanasā vēdyaḥ śrīrāmaḥ śaraṇaṁ mama || 6 ||

kartā sarvasya jagatō bhartā sarvasya sarvagaḥ |
āhartā kārya jātasya śrīrāmaḥ śaraṇaṁ mama || 7 ||

vāsudēvādimūrtīnāṁ caturṇāṁ kāraṇaṁ param |
caturviṁśati mūrtīnāṁ śrīrāmaḥ śaraṇaṁ mama || 8 ||

nityamuktajanairjuṣṭō niviṣṭaḥ paramē padē |
padaṁ paramabhaktānāṁ śrīrāmaḥ śaraṇaṁ mama || 9 ||

mahadādisvarūpēṇa saṁsthitaḥ prākr̥tē padē |
brahmādidēvarūpaiśca śrīrāmaḥ śaraṇaṁ mama || 10 ||

manvādinr̥parūpēṇa śrutimārgaṁ bibhartiyaḥ |
yaḥ prākr̥ta svarūpēṇa śrīrāmaḥ śaraṇaṁ mama || 11 ||

r̥ṣirūpēṇa yō dēvō vanyavr̥ttimapālayat |
yō:’ntarātmā ca sarvēṣāṁ śrīrāmaḥ śaraṇaṁ mama || 12 ||

yō:’sau sarvatanuḥ sarvaḥ sarvanāmā sanātanaḥ |
āsthitaḥ sarvabhāvēṣu śrīrāmaḥ śaraṇaṁ mama || 13 ||

bahirmatsyādirūpēṇa saddharmamanupālayan |
paripāti janān dīnān śrīrāmaḥ śaraṇaṁ mama || 14 ||

yaścātmānaṁ pr̥thakkr̥tya bhāvēna puruṣōttamaḥ |
arcāyāmāsthitō dēvaḥ śrīrāmaḥ śaraṇaṁ mama || 15 ||

arcāvatāra rūpēṇa darśanasparśanādibhiḥ |
dīnānuddharatē yō:’sau śrīrāmaḥ śaraṇaṁ mama || 16 ||

kauśalyāśuktisañjātō jānakīkaṇṭhabhūṣaṇaḥ |
muktāphalasamō yō:’sau śrīrāmaḥ śaraṇaṁ mama || 17 ||

viśvāmitramakhatrātā tāṭakāgatidāyakaḥ |
ahalyāśāpaśamanaḥ śrīrāmaḥ śaraṇaṁ mama || 18 ||

pinākabhañjanaḥ śrīmān jānakīprēmapālakaḥ |
jāmadagnyapratāpaghnaḥ śrīrāmaḥ śaraṇaṁ mama || 19 ||

rājyābhiṣēkasaṁhr̥ṣṭaḥ kaikēyī vacanātpunaḥ |
pitr̥dattavanakrīḍaḥ śrīrāmaḥ śaraṇaṁ mama || 20 ||

jaṭācīradharōdhanvī jānakīlakṣmaṇānvitaḥ |
citrakūṭakr̥tāvāsaḥ śrīrāmaḥ śaraṇaṁ mama || 21 ||

mahāpañcavaṭīlīlā sañjātaparamōtsavaḥ |
daṇḍakāraṇyasañcārī śrīrāmaḥ śaraṇaṁ mama || 22 ||

kharadūṣaṇavicchēdī duṣṭarākṣasabhañjanaḥ |
hr̥taśūrpaṇakhāśōbhaḥ śrīrāmaḥ śaraṇaṁ mama || 23 ||

māyāmr̥gavibhēttā ca hr̥tasītānutāpakr̥t |
jānakīvirahākrōśī śrīrāmaḥ śaraṇaṁ mama || 24 ||

lakṣmaṇānucarōdhanvī lōkayātrāviḍambakr̥t |
pampātīrakr̥tānvēṣaḥ śrīrāmaḥ śaraṇaṁ mama || 25 ||

jaṭāyugati dātā ca kabandhagatidāyakaḥ |
hanumatkr̥tasāhitya śrīrāmaḥ śaraṇaṁ mama || 26 ||

sugrīvarājyadaḥ śrīśō vālinigrahakārakaḥ |
aṅgadāśvāsanakaraḥ śrīrāmaḥ śaraṇaṁ mama || 27 ||

sītānvēṣaṇanirmuktahanumatpramukhavrajaḥ |
mudrānivēśitabalaḥ śrīrāmaḥ śaraṇaṁ mama || 28 ||

hēlōttaritapāthōdhirbalanirdhūtarākṣasaḥ |
laṅkādāhakarō dhīraḥ śrīrāmaḥ śaraṇaṁ mama || 29 ||

rōṣasambaddhapāthōdhirlaṅkāprāsādarōdhakaḥ |
rāvaṇādiprabhēttā ca śrīrāmaḥ śaraṇaṁ mama || 30 ||

jānakī jīvanatrātā vibhīṣaṇasamr̥ddhidaḥ |
puṣpakārōhaṇāsaktaḥ śrīrāmaḥ śaraṇaṁ mama || 31 ||

rājyasiṁhāsanārūḍhaḥ kauśalyānandavardhanaḥ |
nāmanirdhūtanirayaḥ śrīrāmaḥ śaraṇaṁ mama || 32 ||

yajñakartā yajñabhōktā yajñabhartāmahēśvaraḥ |
ayōdhyāmuktidaḥ śāstā śrīrāmaḥ śaraṇaṁ mama || 33 ||

prapaṭhēdyaḥ śubhaṁ stōtraṁ mucyēta bhavabandhanāt |
mantraścāṣṭākṣarō dēvaḥ śrīrāmaḥ śaraṇaṁ mama || 34 ||

prapannaḥ sarvadharmēbhyōḥ māmēkaṁ śaraṇaṁ gataḥ |
paṭhēnnidaṁ mama stōtraṁ mucyatē bhava bandhanāt || 35 ||

iti br̥hadbrahmasaṁhitāntargata aṣṭākṣara śrīrāma mantra stōtram |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed