stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa tripañcāśaḥ sargaḥ (53) || śabalāniṣkriyaḥ || ēvamuktā vasiṣṭhēna śabalā śatrusūdana | vidadhē...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa dvipañcāśaḥ sargaḥ (52) || vasiṣṭhātithyam || sa dr̥ṣṭvā paramaprītō viśvāmitrō mahābalaḥ | ...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa ēkapañcāśaḥ sargaḥ (51) || viśvāmitravr̥ttam || tasya tadvacanaṁ śrutvā viśvāmitrasya dhīmataḥ |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa pañcāśaḥ sargaḥ (50) || janakasamāgamaḥ || tataḥ prāguttarāṁ gatvā rāmaḥ saumitriṇā saha |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa ēkōnapañcāśaḥ sargaḥ (49) || ahalyāśāpamōkṣaḥ || aphalastu tataḥ śakrō dēvānagnipurōgaman |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa aṣṭacatvāriṁśaḥ sargaḥ (48) || śakrāhalyāśāpaḥ || pr̥ṣṭvā tu kuśalaṁ tatra parasparasamāgamē...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa saptacatvāriṁśaḥ sargaḥ (47) || viśālāgamanam || saptadhā tu kr̥tē garbhē ditiḥ paramaduḥkhitā |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa ṣaṭcatvāriṁśaḥ sargaḥ (46) || ditigarbhabhēdaḥ || hatēṣu tēṣu putrēṣu ditiḥ paramaduḥkhitā |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa pañcacatvāriṁśaḥ sargaḥ (45) || amr̥tōtpattiḥ || viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa catuścatvāriṁśaḥ sargaḥ (44) || sāgarōddhāraḥ || sa gatvā sāgaraṁ rājā gaṅgayā:'nugatastadā |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa tricatvāriṁśaḥ sargaḥ (43) || gaṅgāvataraṇam || dēvadēvē gatē tasminsōṅguṣṭhāgranipīḍitām |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa dvicatvāriṁśaḥ sargaḥ (42) || bhagīrathavarapradānam || kāladharmaṁ gatē rāma sagarē prakr̥tījanāḥ |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa ēkacatvāriṁśaḥ sargaḥ (41) || sagarayajñasamāptiḥ || putrāṁściragatān jñātvā sagarō raghunandana |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa catvāriṁśaḥ sargaḥ (40) || kapiladarśanam || dēvatānāṁ vacaḥ śrutvā bhagavān vai pitāmahaḥ |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa ēkōnacatvāriṁśaḥ sargaḥ (39) || pr̥thivīvidāraṇam || viśvāmitravacaḥ śrutvā kathāntē raghunandana |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa aṣṭatriṁśaḥ sargaḥ (38) || sagaraputrajanma || tāṁ kathāṁ kauśikō rāmē nivēdya madhurākṣaram |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa saptatriṁśaḥ sargaḥ (37) || kumārōtpattiḥ || tapyamānē tapō dēvē dēvāḥ sarṣigaṇāḥ purā |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa ṣaṭtriṁśaḥ sargaḥ (36) || umāmāhātmyam || uktavākyē munau tasminnubhau rāghavalakṣmaṇau | abhinandya...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa pañcatriṁśaḥ sargaḥ (35) || umāgaṅgāvr̥ttāntasaṅkṣēpaḥ || upāsya rātriśēṣaṁ tu...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa catustriṁśaḥ sargaḥ (34) || viśvāmitravaṁśavarṇanam || kr̥tōdvāhē gatē tasminbrahmadattē ca rāghava |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa trayastriṁśaḥ sargaḥ (33) || brahmadattavivāhaḥ || tasya tadvacanaṁ śrutvā kuśanābhasya dhīmataḥ |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa dvātriṁśaḥ sargaḥ (32) || kuśanābhakanyōpākhyānam || brahmayōnirmahānāsītkuśō nāma mahātapāḥ |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa ēkatriṁśaḥ sargaḥ (31) || mithilāprasthānam || atha tāṁ rajanīṁ tatra kr̥tārthau rāmalakṣmaṇau |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa ṣaṭtriṁśaḥ sargaḥ (36) || puradvārarakṣā || tattu mālyavatō vākyaṁ hitamuktaṁ daśānanaḥ | na...