stōtranidhi → dēvī nārāyaṇīyam → caturdaśa daśakam (14) - sudarśanakathā-bharadvājāśrama pravēśam rājā purā:':'sītkila kōsalēṣu dharmaikaniṣṭhō dhruvasandhināmā |...
stōtranidhi → dēvī nārāyaṇīyam → trayōdaśa daśakam (13) - utathya mahimā athā:':'gataḥ kaścidadhijyadhanvā muniṁ niṣādaḥ sahasā jagāda | tvaṁ satyavāgbrūhi munē...
stōtranidhi → dēvī nārāyaṇīyam → dvādaśa daśakam (12) - utathya jananam purā dvijaḥ kaścana dēvadattō nāma prajārthaṁ tamasāsamīpē | kurvan makhaṁ gōbhilaśāpavācā...
stōtranidhi → dēvī nārāyaṇīyam → ēkādaśa daśakam (11) - brahmanārada saṁvādam śrīnāradaḥ padmajamēkadā:':'ha pitastvayā sr̥ṣṭamidaṁ jagatkim | kiṁ viṣṇunā...
stōtranidhi → dēvī nārāyaṇīyam → daśama daśakam (10) - śaktipradānam tatō vimānādajaviṣṇurudrā- -stvadgōpuradvāryavaruhya sadyaḥ | striyaḥ kr̥tā dēvi tavēcchayaiva...
stōtranidhi → dēvī nārāyaṇīyam → navama daśakam (9) - bhuvanēśvarīdarśanam ēkārṇavē:'smin jagati pralīnē daityau harirbrahmavadhōdyatau tau | jaghāna dēvi tvadanugrahēṇa...
stōtranidhi → dēvī nārāyaṇīyam → aṣṭama daśakam (8) - paramajñānōpadēśam athāha kr̥ṣṇaḥ śr̥ṇu cintayā:'laṁ gr̥hāśramastē na ca bandhakr̥tsyāt | bandhasya...
stōtranidhi → dēvī nārāyaṇīyam → saptama daśakam (7) - śukōtpattiḥ kr̥ṣṇasya tasyāraṇitaḥ śukākhya- -stava prasādādajaniṣṭa putraḥ | hr̥ṣṭō...
stōtranidhi → dēvī nārāyaṇīyam → ṣaṣṭha daśakam (6) - vyāsanāradasamāgamam tvadicchayā dēvi pulastyavācā parāśarādviṣṇupurāṇakartuḥ | munērharirlōkahitāya...
stōtranidhi → dēvī nārāyaṇīyam → pañcama daśakam (5) - sudyumnakathā jātā sutēlā manusaptamasya samprārthitō:'nēna munirvasiṣṭhaḥ | śambhōḥ kaṭākṣēṇa sutāṁ...
stōtranidhi → dēvī nārāyaṇīyam → caturtha daśakam (4) - madhukaiṭabhavadham tvaṁ tāmasī suptaramādhavāṅgajā śyāmā rucā mōhanatāmralōcanā | ēkārṇavē...
stōtranidhi → dēvī nārāyaṇīyam → tr̥tīya daśakam (3) - mahākālyavatāram jagatsu sarvēṣu purā vilīnē- -ṣvēkārṇavē śēṣatanau prasuptē | harau surārī...
stōtranidhi → dēvī nārāyaṇīyam → dvitīya daśakam (2) - hayagrīvakathā raṇēṣu daityēṣu hatēṣu dēvāḥ purā prahr̥ṣṭāḥ sahadātr̥śarvāḥ | yiyakṣavō...
stōtranidhi → dēvī nārāyaṇīyam → prathama daśakam (1) - dēvīmahimā yasminnidaṁ yata idaṁ yadidaṁ yadasmāt uttīrṇarūpamabhipaśyati yatsamastam | nō dr̥śyatē ca...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī buddhidēvī aṣṭōttaraśatanāma stōtram sūrya uvāca | mūlavahnisamudbhūtā mūlājñānavināśinī | nirupādhimahāmāyā...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī siddhidēvī aṣṭōttaraśatanāma stōtram sūrya uvāca | svānandabhavanāntasthaharmyasthā gaṇapapriyā |...
stōtranidhi → dēvī stōtrāṇi → śrī kāmākhyā stōtram jaya kāmēśi cāmuṇḍē jaya bhūtāpahāriṇi | jaya sarvagatē dēvi kāmēśvari namō:'stu tē || 1 || viśvamūrtē...
stōtranidhi → dēvī stōtrāṇi → śrī rēṇukā kavacam jamadagnipriyāṁ dēvīṁ rēṇukāmēkamātaraṁ sarvārambhē prasīda tvaṁ namāmi kuladēvatām | aśaktānāṁ prakārō...
stōtranidhi → śrī vārāhī stōtrāṇi → śrī vārāhī nigrahāṣṭakam dēvi krōḍamukhi tvadaṅghrikamaladvandvānuraktātmanē mahyaṁ druhyati yō mahēśi manasā kāyēna...
stōtranidhi → śrī vārāhī stōtrāṇi → śrī vārāhyanugrahāṣṭakam īśvara uvāca | mātarjagadracananāṭakasūtradhāra- -stvadrūpamākalayituṁ paramārthatō:'yam |...
stōtranidhi → dēvī stōtrāṇi → śrī rēṇukā stōtram śrīparaśurāma uvāca | ōṁ namaḥ paramānandē sarvadēvamayī śubhē | akārādikṣakārāntaṁ mātr̥kāmantramālinī...
stōtranidhi → dēvī stōtrāṇi → śrī rēṇukā hr̥dayam skanda uvāca | bhagavan dēvadēvēśa paramēśa śivāpatē | rēṇukāhr̥dayaṁ guhyaṁ kathayasva prasādataḥ || 1 ||...
stōtranidhi → dēvī stōtrāṇi → śrī rēṇukā aṣṭōttaraśatanāma stōtram dhyānam | dhyāyēnnityamapūrvavēṣalalitāṁ kandarpalāvaṇyadāṁ dēvīṁ...
stōtranidhi → dēvī stōtrāṇi → śrī rēṇukā aṣṭōttaraśatanāmāvalī ōṁ jagadambāyai namaḥ | ōṁ jagadvandyāyai namaḥ | ōṁ mahāśaktyai namaḥ | ōṁ...