Sri Renuka Ashtottara Shatanama Stotram – śrī rēṇukā aṣṭōttaraśatanāma stōtram


dhyānam |
dhyāyēnnityamapūrvavēṣalalitāṁ kandarpalāvaṇyadāṁ
dēvīṁ dēvagaṇairupāsyacaraṇāṁ kāruṇyaratnākarām |
līlāvigrahiṇīṁ virājitabhujāṁ saccandrahāsādibhi-
-rbhaktānandavidhāyinīṁ pramuditāṁ nityōtsavāṁ rēṇukām ||

stōtram |
jagadambā jagadvandyā mahāśaktirmahēśvarī |
mahādēvī mahākālī mahālakṣmīḥ sarasvatī ||

mahāvīrā mahārātriḥ kālarātriśca kālikā |
siddhavidyā rāmamātā śivā śāntā r̥ṣipriyā ||

nārāyaṇī jaganmātā jagadbījā jagatprabhā |
candrikā candracūḍā ca candrāyudhadharā śubhā ||

bhramarāmbā tathānandā rēṇukā mr̥tyunāśinī |
durgamā durlabhā gaurī durgā bhargakuṭumbinī ||

kātyāyanī mahāmātā rudrāṇī cāmbikā satī |
kalpavr̥kṣā kāmadhēnuḥ cintāmaṇirūpadhāriṇī ||

siddhācalavāsinī ca siddhabr̥ndasuśōbhinī |
jvālāmukhī jvalatkāntā jvālā prajvalarūpiṇī ||

ajā pinākinī bhadrā vijayā vijayōtsavā |
kuṣṭharōgaharā dīptā duṣṭāsuragarvamardinī ||

siddhidā buddhidā śuddhā nityānityā tapaḥpriyā |
nirādhārā nirākārā nirmāyā ca śubhapradā ||

aparṇā cā:’nnapūrṇā ca pūrṇacandranibhānanā |
kr̥pākarā khaḍgahastā chinnahastā cidambarā ||

cāmuṇḍī caṇḍikā:’nantā ratnābharaṇabhūṣitā |
viśālākṣī ca kāmākṣī mīnākṣī mōkṣadāyinī ||

sāvitrī caiva saumitrī sudhā sadbhaktarakṣiṇī |
śāntiśca śāntyatītā ca śāntātītatarā tathā ||

jamadagnitamōhantrī dharmārthakāmamōkṣadā |
kāmadā kāmajananī mātr̥kā sūryakāntinī ||

mantrasiddhirmahātējā mātr̥maṇḍalavallabhā |
lōkapriyā rēṇutanayā bhavānī raudrarūpiṇī ||

tuṣṭidā puṣṭidā caiva śāmbhavī sarvamaṅgalā |
ētadaṣṭōttaraśatanāmastōtram paṭhētsadā ||

sarvasampatkaraṁ divyaṁ sarvābhīṣṭaphalapradam |
aṣṭasiddhiyutaṁ caiva sarvapāpanivāraṇam ||

iti śrīśāṇḍilyamaharṣiviracitā śrīrēṇukādēvyaṣṭōttaraśatanāmāvalī |


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed