Prachanda Chandika Stavaraja – pracaṇḍa caṇḍikā stavarājaḥ (śrī chinnamastā stōtram)


ānandayitri paramēśvari vēdagarbhē
mātaḥ purandarapurāntaralabdhanētrē |
lakṣmīmaśēṣajagatāṁ paribhāvayantaḥ
santō bhajanti bhavatīṁ dhanadēśalabdhyai || 1 ||

lajjānugāṁ vimalavidrumakāntikāntāṁ
kāntānurāgarasikāḥ paramēśvari tvām |
yē bhāvayanti manasā manujāsta ētē
sīmantinībhiraniśaṁ paribhāvyamānāḥ || 2 ||

māyāmayīṁ nikhilapātakakōṭikūṭa-
-vidrāviṇīṁ bhr̥śamasaṁśayinō bhajanti |
tvāṁ padmasundaratanuṁ taruṇāruṇāsyāṁ
pāśāṅkuśābhayavarādyakarāṁ varāstraiḥ || 3 ||

tē tarkakarkaśadhiyaḥ śrutiśāstraśilpai-
-śchandō:’bhiśōbhitamukhāḥ sakalāgamajñāḥ |
sarvajñalabdhavibhavāḥ kumudēnduvarṇāṁ
yē vāgbhavē ca bhavatīṁ paribhāvayanti || 4 ||

vajrapaṇunnahr̥dayā samayadruhastē
vairōcanē madanamandiragāsyamātaḥ |
māyādvayānugatavigrahabhūṣitā:’si
divyāstravahnivanitānugatā:’si dhanyē || 5 ||

vr̥ttatrayāṣṭadalavahnipuraḥsarasya
mārtaṇḍamaṇḍalagatāṁ paribhāvayanti |
yē vahnikūṭasadr̥śīṁ maṇipūrakānta-
-stē kālakaṇṭakaviḍambanacañcavaḥ syuḥ || 6 ||

kālāgarubhramaracandanakuṇḍagōla-
-khaṇḍairanaṅgamadanōdbhavamādanībhiḥ |
sindūrakuṅkumapaṭīrahimairvidhāya
sanmaṇḍalaṁ taduparīha yajēnmr̥ḍānīm || 7 ||

cañcattaḍinmihirakōṭikarāṁ vicēlā-
-mudyatkabandharudhirāṁ dvibhujāṁ trinētrām |
vāmē vikīrṇakacaśīrṣakarē parē tā-
-mīḍē paraṁ paramakartrikayā samētām || 8 ||

kāmēśvarāṅganilayāṁ kalayā sudhāṁśō-
-rvibhrājamānahr̥dayāmaparē smaranti |
suptāhirājasadr̥śīṁ paramēśvarasthāṁ
tvāmadrirājatanayē ca samānamānāḥ || 9 ||

liṅgatrayōparigatāmapi vahnicakra-
-pīṭhānugāṁ sarasijāsanasanniviṣṭām |
suptāṁ prabōdhya bhavatīṁ manujā gurūkta-
-huṅkāravāyuvaśibhirmanasā bhajanti || 10 ||

śubhrāsi śāntikakathāsu tathaiva pītā
stambhē ripōratha ca śubhratarāsi mātaḥ |
uccāṭanē:’pyasitakarmasukarmaṇi tvaṁ
saṁsēvyasē sphaṭikakāntiranantacārē || 11 ||

tvāmutpalairmadhuyutairmadhunōpanītai-
-rgavyaiḥ payōvilulitaiḥ śatamēva kuṇḍē |
sājyaiśca tōṣayati yaḥ puruṣastrisandhyaṁ
ṣaṇmāsatō bhavati śakrasamō hi bhūmau || 12 ||

jāgratsvapannapi śivē tava mantrarāja-
-mēvaṁ vicintayati yō manasā vidhijñaḥ |
saṁsārasāgarasamr̥ddharaṇē vahitraṁ
citraṁ na bhūtajananē:’pi jagatsu puṁsaḥ || 13 ||

iyaṁ vidyā vandyā hariharaviriñciprabhr̥tibhiḥ
purārātērantaḥ puramidamagamyaṁ paśujanaiḥ |
sudhāmandānandaiḥ paśupatisamānavyasanibhiḥ
sudhāsēvyaiḥ sadbhirgurucaraṇasaṁsāracaturaiḥ || 14 ||

kuṇḍē vā maṇḍalē vā śuciratha manunā bhāvayatyēva mantrī
saṁsthāpyōccairjuhōti prasavasuphaladaiḥ padmapālāśakānām |
haimaṁ kṣīraistilairvāṁ samadhukakusumairmālatībandhujātī-
-śvētairabdhaṁ sakānāmapi varasamidhā sampadē sarvasiddhyai || 15 ||

andhaḥ sājyaṁ samāṁsaṁ dadhiyutamathavā yō:’nvahaṁ yāminīnāṁ
madhyē dēvyai dadāti prabhavati gr̥hagā śrīramuṣyāvakhaṇḍā |
ājyaṁ māṁsaṁ saraktaṁ tilayutamathavā taṇḍulaṁ pāyasaṁ vā
hutvā māṁsaṁ trisandhyaṁ sa bhavati manujō bhūtibhirbhūtanāthaḥ || 16 ||

idaṁ dēvyāḥ stōtram paṭhati manujō yastrisamayaṁ
śucirbhūtvā viśvē bhavati dhanadō vāsavasamaḥ |
vaśā bhūpāḥ kāntā nikhilaripuhantuḥ suragaṇā
bhavantyuccairvācō yadiha nanu māsaistribhirapi || 17 ||

iti śrīśaṅkarācāryaviracitaḥ pracaṇḍacaṇḍikāstavarājaḥ samāptaḥ ||


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed