Sri Renuka Hrudayam – śrī rēṇukā hr̥dayam


skanda uvāca |
bhagavan dēvadēvēśa paramēśa śivāpatē |
rēṇukāhr̥dayaṁ guhyaṁ kathayasva prasādataḥ || 1 ||

śiva uvāca |
śr̥ṇu ṣaṇmukha vakṣyāmi rēṇukahr̥dayaṁ param |
japēdyō hr̥dayaṁ nityaṁ tasya siddhiḥ padē padē || 2 ||

rēṇukāhr̥dayasyāsya r̥ṣirānandabhairavaḥ |
chandōbhr̥dvirāṭ prōktaṁ dēvatā rēṇukā parā || 3 ||

klīṁ bījaṁ kāmadā śaktirmahāmāyēti kīlakam |
sarvābhīṣṭa phalaprāptyai viniyōga udāhr̥taḥ || 4 ||

ōṁ klīmityaṅguṣṭhādi hr̥dayādinyāsaṁ kr̥tvā |

dhyānam |
dhyāyēnnityamapūrvavēśalalitāṁ kandarpalāvaṇyadāṁ
dēvīṁ dēvagaṇairupāsyacaraṇāṁ kāruṇyaratnākarām |
līlāvigrahaṇīṁ virājitabhujāṁ saccandrahāsadibhi-
-rbhaktānandavidhāyinīṁ pramuditāṁ nityōtsavāṁ rēṇukām ||

ānandabhairava uvāca |
ōṁ namō rēṇukāyai sarvabhūtidāyai sarvakartryai sarvahantryai sarvapālinyai sarvārthadātryai saccidānandarūpiṇyai ēkalāyai kāmākṣyai kāmadāyinyai bhargāyai bhargarūpiṇyai bhagavatyai sarvēśvaryai ēkavīrāyai vīravanditāyai vīraśaktyai vīramōhinyai vīrasuvēśyai hrīṅkārāyai klīṅkārāyai vāgbhavāyai aiṅkārāyai ōṅkārāyai śrīṅkārāyai daśārṇāyai dvādaśārṇāyai ṣōḍaśārṇāyai tribījakāyai tripurāyai tripuraharavallabhāyai kātyāyinyai yōginīgaṇasēvitāyai cāmuṇḍāyai muṇḍamālinyai bhairavasēvitāyai bhītiharāyai bhavahāriṇyai kalyāṇyai
kalyāṇadāyai namastē namastē || 5 ||

namō namaḥ kāmuka kāmadāyai
namō namō bhaktadayāghanāyai |
namō namaḥ kēvalakēvalāyai
namō namō mōhinī mōhadāyai || 6 ||

namō namaḥ kāraṇakāraṇāyai
namō namō śāntirasānvitāyai |
namō namaḥ maṅgala maṅgalāyai
namō namō maṅgalabhūtidāyai || 7 ||

namō namaḥ sadguṇavaibhavāyai
namō namaḥ jñānasukhapradāyai | [viśuddhavijñāna]
namō namaḥ śōbhanaśōbhitāyai
namō namaḥ śaktisamāvr̥tāyai || 8 ||

namaḥ śivāyai śāntāyai namō maṅgalamūrtayē |
sarvasiddhipradāyai tē rēṇukāyai namō namaḥ || 9 ||

lalitāyai namastubhyaṁ padmāvatyai namō namaḥ |
himācalasutāyai tē rēṇukāyai namō namaḥ || 10 ||

viṣṇuvakṣaḥsthalāvāsē śivavāmāṅkasaṁsthitē |
brahmāṇyai brahmamātrē tē rēṇukāyai namō:’stu tē || 11 ||

rāmamātrē namastubhyaṁ jagadānandakāriṇī |
jamadagnipriyāyai tē rēṇukāyai namō namaḥ || 12 ||

namō bhairavarūpāyai bhītihantryai namō namaḥ |
namaḥ paraśurāmasyajananyai tē namō namaḥ || 13 ||

kamalāyai namastubhyaṁ tulajāyai namō namaḥ |
ṣaṭcakradēvatāyai tē rēṇukāyai namō namaḥ || 14 ||

ahilyāyai namastubhyaṁ kāvēryai tē namō namaḥ |
sarvārthipūjanīyāyai rēṇukāyai namō namaḥ || 15 ||

narmadāyai namastubhyaṁ mandōdaryai namō namaḥ |
adrisaṁsthānāyai tē rēṇukāyai namō namaḥ || 16 ||

tvaritāyai namastubhyaṁ mandākinyai namō namaḥ |
sarvamantrādhidēvyai tē rēṇukāyai namō namaḥ || 17 ||

viśōkāyai namastubhyaṁ kālaśaktyai namō namaḥ |
madhupānōddhatāyai tē rēṇukāyai namō namaḥ || 18 ||

tōtulāyai namastubhyaṁ nārāyaṇyai namō namaḥ |
pradhānaguharūpiṇyai rēṇukāyai namō namaḥ || 19 ||

siṁhagāyai namastubhyaṁ kr̥pāsiddhyai namō namaḥ |
dāridryavanadāhinyē rēṇukāyai namō namaḥ || 20 ||

stanyadāyai namastubhyaṁ vināśaghnyai namō namaḥ |
madhukaiṭabhahantryai tē rēṇukāyai namō namaḥ || 21 ||

tripurāyai namastubhyaṁ puṇyakīrtyai namō namaḥ |
mahiṣāsuranāśāyai rēṇukāyai namō namaḥ || 22 ||

cētanāyai namastubhyaṁ vīralakṣmyai namō namaḥ |
kailāsanilayāyai tē rēṇukāyai namō namaḥ || 23 ||

bagalāyai namastubhyaṁ brahmaśaktyai namō namaḥ |
karmaphalapradāyai tē rēṇukāyai namō namaḥ || 24 ||

śītalāyai namastubhyaṁ bhadrakālyai namō namaḥ |
śumbhadarpaharāyai tē rēṇukāyai namō namaḥ || 25 ||

ēlāmbāyai namastubhyaṁ mahādēvyai namō namaḥ |
pītāmbaraprabhāyai tē rēṇukāyai namō namaḥ || 26 ||

namastrigāyai rukmāyai namastē dharmaśaktayē |
ajñānakalpitāyai tē rēṇukāyai namō namaḥ || 27 ||

kapardāyai namastubhyaṁ kr̥pāśaktyai namō namaḥ |
vānaprasthāśramasthāyai rēṇukāyai namō namaḥ || 28 ||

vijayāyai namastubhyaṁ jvālāmukhyai namō namaḥ |
mahāsmr̥tirjyōtsnāyai rēṇukāyai namō namaḥ || 29 ||

namaḥ tr̥ṣṇāyai dhūmrāyai namastē dharmasiddhayē |
ardhamātrā:’kṣarāyai tē rēṇukāyai namō namaḥ || 30 ||

namaḥ śraddhāyai vārtāyai namastē mēdhāśaktayē |
mantrādhidēvatāyai tē rēṇukāyai namō namaḥ || 31 ||

jayadāyai namastubhyaṁ śūlēśvaryai namō namaḥ |
alakāpurasaṁsthāyai rēṇukāyai namō namaḥ || 32 ||

namaḥ parāyai dhrauvyāyai namastē:’śēṣaśaktayē |
dhruvamayai hr̥drūpāyai rēṇukāyai namō namaḥ || 33 ||

namō namaḥ śaktisamanvitāyai
namō namaḥ tuṣṭivarapradāyai |
namō namaḥ maṇḍanamaṇḍitāyai
namō namaḥ mañjulamōkṣadāyai || 34 ||

śrīśiva uvāca |
ityēvaṁ kathitaṁ divyaṁ rēṇukāhr̥dayaṁ param |
yaḥ paṭhētsatataṁ vidvān tasya siddhiḥ padē padē || 35 ||

rājadvārē śmaśānē ca saṅkaṭē duratikramē |
smaraṇāddhr̥dayasyāsya sarvasiddhiḥ prajāyatē || 36 ||

durlabhaṁ triṣulōkēṣu tasya prāptirbhavēddhruvam |
vittārthī vittamāpnōti sarvārthī sarvamāpnuyāt || 37 ||

ityāgamasārē śivaṣaṇmukhasaṁvādē ānandabhairavōktaṁ rēṇukāhr̥dayam |


See more dēvī stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed