Sri Renuka Stotram (Parashurama Kritam) – śrī rēṇukā stōtram


śrīparaśurāma uvāca |
ōṁ namaḥ paramānandē sarvadēvamayī śubhē |
akārādikṣakārāntaṁ mātr̥kāmantramālinī || 1 ||

ēkavīrē ēkarūpē mahārūpē arūpiṇī |
avyaktē vyaktimāpannē guṇātītē guṇātmikē || 2 ||

kamalē kamalābhāsē hr̥tsatpraktarṇikālayē |
nābhicakrasthitē dēvi kuṇḍalī tanturūpiṇī || 3 ||

vīramātā vīravandyā yōginī samarapriyē |
vēdamātā vēdagarbhē viśvagarbhē namō:’stu tē || 4 ||

rāmamātarnamastubhyaṁ namastrailōkyarūpiṇī |
mahyādikē pañcabhūtā jamadagnipriyē śubhē || 5 ||

yaistu bhaktyā stutā dhyātvā arcayitvā pitē śivē |
bhōgamōkṣapradē dēvi kāmēśvari namō:’stu tē || 6 ||

namō:’stu tē nirālambē paramānandavigrahē |
pañcabhūtātmikē dēvi bhūtabhāvavivarjitē || 7 ||

mahāraudrē mahākāyē sr̥ṣṭisaṁhārakāriṇī |
brahmāṇḍagōlakākārē viśvarūpē namō:’stu tē || 8 ||

caturbhujē khaḍgahastē mahāḍamarudhāriṇī |
śiraḥpātradharē dēvi ēkavīrē namō:’stu tē || 9 ||

nīlāmbarē nīlavarṇē mayūrapicchadhāriṇī |
vanabhilladhanurvāmē dakṣiṇē bāṇadhāriṇī || 10 ||

raudrakāyē mahākāyē sahasrārjunabhañjanī |
ēkaṁ śiraḥ purā sthitvā raktapātrē ca pūritam || 11 ||

mr̥tadhārāpibaṁ dēvi rudhiraṁ daityadēhajam |
raktavarṇē raktadantē khaḍgalāṅgaladhāriṇī || 12 ||

vāmahastē ca khaṭvāṅgaṁ ḍamaruṁ caiva dakṣiṇē |
prētavāhanakē dēvi r̥ṣipatnī ca dēvatē || 13 ||

ēkavīrē mahāraudrē mālinī viśvabhairavī |
yōginī yōgayuktā ca mahādēvī mahēśvarī || 14 ||

kāmākṣī bhadrakālī ca huṅkārī tripurēśvarī |
raktavaktrē raktanētrē mahātripurasundarī || 15 ||

rēṇukāsūnuyōgī ca bhaktānāmabhayaṅkarī |
bhōgalakṣmīryōgalakṣmīrdivyalakṣmīśca sarvadā || 16 ||

kālarātri mahārātri madyamāṁsaśivapriyē |
bhaktānāṁ śrīpadē dēvi lōkatrayavimōhinī || 17 ||

klīṅkārī kāmapīṭhē ca hrīṅkārī ca prabōdhyatā |
śrīṅkārī ca śriyā dēvi siddhalakṣmīśca suprabhā || 18 ||

mahālakṣmīśca kaumārī kaubērī siṁhavāhinī |
siṁhaprētāsanē dēvi raudrī krūrāvatāriṇī || 19 ||

daityamārī kumārī ca raudradaityanipātinī |
trinētrā śvētarūpā ca sūryakōṭisamaprabhā || 20 ||

khaḍginī bāṇahastā cārūḍhā mahiṣavāhinī |
mahākuṇḍalinī sākṣāt kaṅkālī bhuvanēśvarī || 21 ||

kr̥ttivāsā viṣṇurūpā hr̥dayā dēvatāmayā |
dēvamārutamātā ca bhaktamātā ca śaṅkarī || 22 ||

caturbhujē caturvaktrē svastipadmāsanasthitē |
pañcavaktrā mahāgaṅgā gaurī śaṅkaravallabhā || 23 ||

kapālinī dēvamātā kāmadhēnustrayōguṇī |
vidyā ēkamahāvidyā śmaśānaprētavāsinī || 24 ||

dēvatriguṇatrailōkyā jagattrayavilōkinī |
raudrā vaitāli kaṅkālī bhavānī bhavavallabhā || 25 ||

kālī kapālinī krōdhā mātaṅgī vēṇudhāriṇī |
rudrasya na parābhūtā rudradēhārdhadhāriṇī || 26 ||

jayā ca vijayā caiva ajayā cāparājitā |
rēṇukāyai namastē:’stu siddhadēvyai namō namaḥ || 27 ||

śriyai dēvyai namastē:’stu dīnanāthē namō namaḥ |
jaya tvaṁ dēvadēvēśi sarvadēvi namō:’stu tē || 28 ||

dēvadēvasya janani pañcaprāṇaprapūritē |
tvatprasādāya dēvēśi dēvāḥ krandanti viṣṇavē || 29 ||

mahābalē mahāraudrē sarvadaityanipātinī |
ādhārā buddhidā śaktiḥ kuṇḍalī tanturūpiṇī || 30 ||

ṣaṭcakramaṇē dēvi yōgini divyarūpiṇī |
kāmikā kāmaraktā ca lōkatrayavilōkinī || 31 ||

mahānidrā madyanidrā madhukaiṭabhabhañjinī |
bhadrakālī trisandhyā ca mahākālī kapālinī || 32 ||

rakṣitā sarvabhūtānāṁ daityānāṁ ca kṣayaṅkarī |
śaraṇyaṁ sarvasattvānāṁ rakṣa tvaṁ paramēśvarī || 33 ||

tvāmārādhayatē lōkē tēṣāṁ rājyaṁ ca bhūtalē |
āṣāḍhē kārtikē caiva pūrṇē pūrṇacaturdaśī || 34 ||

āśvinē pauṣamāsē ca kr̥tvā pūjāṁ prayatnataḥ |
gandhapuṣpaiśca naivēdyaistōṣitāṁ pañcabhiḥ saha || 35 ||

yaṁ yaṁ prārthayatē nityaṁ taṁ taṁ prāpnōti niścitam |
tattvaṁ mē varadē dēvi rakṣa māṁ paramēśvarī || 36 ||

tava vāmāṅkitaṁ dēvi rakṣa mē sakalēśvarī |
sarvabhūtōdayē dēvi prasāda varadē śivē || 37 ||

śrīdēvyuvāca |
varaṁ brūhi mahābhāga rājyaṁ kuru mahītalē |
māmārādhyatē lōkē bhayaṁ kvāpi na vidyatē || 38 ||

mama mārgē ca āyāntī bhīrdēvī mama sannidhau |
abhāryō labhatē bhāryāṁ nirdhanō labhatē dhanam || 39 ||

vidyāṁ putramavāpnōti śatrunāśaṁ ca vindati |
aputrō labhatē putrān baddhō mucyēta bandhanāt || 40 ||

kāmārthī labhatē kāmaṁ rōgī ārōgyamāpnuyāt |
mama ārādhanaṁ nityaṁ rājyaṁ prāpnōti bhūtalē || 41 ||

sarvakāryāṇi siddhyanti prasādānmē na saṁśayaḥ |
sarvakāryāṇyavāpnōti dīrghāyuśca labhētsukhī || 42 ||

śrīparaśurāma uvāca |
atra sthānēṣu bhavatāṁ abhayaṁ kuru sarvadā |
yaṁ yaṁ prārthayatē nityaṁ taṁ taṁ prāpnōti niścitam || 43 ||

prayāgē puṣkarē caiva gaṅgāsāgarasaṅgamē |
snānaṁ ca labhatē nityaṁ nityaṁ ca caraṇōdakam || 44 ||

idaṁ stōtram paṭhēnnityaṁ trisandhyaṁ śraddhayānvitaḥ |
sarvān kāmānavāpnōti prāpyatē paramaṁ padam || 45 ||

iti śrīvāyupurāṇē paraśurāmakr̥ta śrīrēṇukāstōtram |


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed