Sri Renuka Stotram (Parashurama Kritam) – श्री रेणुका स्तोत्रम्


श्रीपरशुराम उवाच ।
ओं नमः परमानन्दे सर्वदेवमयी शुभे ।
अकारादिक्षकारान्तं मातृकामन्त्रमालिनी ॥ १ ॥

एकवीरे एकरूपे महारूपे अरूपिणी ।
अव्यक्ते व्यक्तिमापन्ने गुणातीते गुणात्मिके ॥ २ ॥

कमले कमलाभासे हृत्सत्प्रक्तर्णिकालये ।
नाभिचक्रस्थिते देवि कुण्डली तन्तुरूपिणी ॥ ३ ॥

वीरमाता वीरवन्द्या योगिनी समरप्रिये ।
वेदमाता वेदगर्भे विश्वगर्भे नमोऽस्तु ते ॥ ४ ॥

राममातर्नमस्तुभ्यं नमस्त्रैलोक्यरूपिणी ।
मह्यादिके पञ्चभूता जमदग्निप्रिये शुभे ॥ ५ ॥

यैस्तु भक्त्या स्तुता ध्यात्वा अर्चयित्वा पिते शिवे ।
भोगमोक्षप्रदे देवि कामेश्वरि नमोऽस्तु ते ॥ ६ ॥

नमोऽस्तु ते निरालम्बे परमानन्दविग्रहे ।
पञ्चभूतात्मिके देवि भूतभावविवर्जिते ॥ ७ ॥

महारौद्रे महाकाये सृष्टिसंहारकारिणी ।
ब्रह्माण्डगोलकाकारे विश्वरूपे नमोऽस्तु ते ॥ ८ ॥

चतुर्भुजे खड्गहस्ते महाडमरुधारिणी ।
शिरःपात्रधरे देवि एकवीरे नमोऽस्तु ते ॥ ९ ॥

नीलाम्बरे नीलवर्णे मयूरपिच्छधारिणी ।
वनभिल्लधनुर्वामे दक्षिणे बाणधारिणी ॥ १० ॥

रौद्रकाये महाकाये सहस्रार्जुनभञ्जनी ।
एकं शिरः पुरा स्थित्वा रक्तपात्रे च पूरितम् ॥ ११ ॥

मृतधारापिबं देवि रुधिरं दैत्यदेहजम् ।
रक्तवर्णे रक्तदन्ते खड्गलाङ्गलधारिणी ॥ १२ ॥

वामहस्ते च खट्वाङ्गं डमरुं चैव दक्षिणे ।
प्रेतवाहनके देवि ऋषिपत्नी च देवते ॥ १३ ॥

एकवीरे महारौद्रे मालिनी विश्वभैरवी ।
योगिनी योगयुक्ता च महादेवी महेश्वरी ॥ १४ ॥

कामाक्षी भद्रकाली च हुङ्कारी त्रिपुरेश्वरी ।
रक्तवक्त्रे रक्तनेत्रे महात्रिपुरसुन्दरी ॥ १५ ॥

रेणुकासूनुयोगी च भक्तानामभयङ्करी ।
भोगलक्ष्मीर्योगलक्ष्मीर्दिव्यलक्ष्मीश्च सर्वदा ॥ १६ ॥

कालरात्रि महारात्रि मद्यमांसशिवप्रिये ।
भक्तानां श्रीपदे देवि लोकत्रयविमोहिनी ॥ १७ ॥

क्लीङ्कारी कामपीठे च ह्रीङ्कारी च प्रबोध्यता ।
श्रीङ्कारी च श्रिया देवि सिद्धलक्ष्मीश्च सुप्रभा ॥ १८ ॥

महालक्ष्मीश्च कौमारी कौबेरी सिंहवाहिनी ।
सिंहप्रेतासने देवि रौद्री क्रूरावतारिणी ॥ १९ ॥

दैत्यमारी कुमारी च रौद्रदैत्यनिपातिनी ।
त्रिनेत्रा श्वेतरूपा च सूर्यकोटिसमप्रभा ॥ २० ॥

खड्गिनी बाणहस्ता चारूढा महिषवाहिनी ।
महाकुण्डलिनी साक्षात् कङ्काली भुवनेश्वरी ॥ २१ ॥

कृत्तिवासा विष्णुरूपा हृदया देवतामया ।
देवमारुतमाता च भक्तमाता च शङ्करी ॥ २२ ॥

चतुर्भुजे चतुर्वक्त्रे स्वस्तिपद्मासनस्थिते ।
पञ्चवक्त्रा महागङ्गा गौरी शङ्करवल्लभा ॥ २३ ॥

कपालिनी देवमाता कामधेनुस्त्रयोगुणी ।
विद्या एकमहाविद्या श्मशानप्रेतवासिनी ॥ २४ ॥

देवत्रिगुणत्रैलोक्या जगत्त्रयविलोकिनी ।
रौद्रा वैतालि कङ्काली भवानी भववल्लभा ॥ २५ ॥

काली कपालिनी क्रोधा मातङ्गी वेणुधारिणी ।
रुद्रस्य न पराभूता रुद्रदेहार्धधारिणी ॥ २६ ॥

जया च विजया चैव अजया चापराजिता ।
रेणुकायै नमस्तेऽस्तु सिद्धदेव्यै नमो नमः ॥ २७ ॥

श्रियै देव्यै नमस्तेऽस्तु दीननाथे नमो नमः ।
जय त्वं देवदेवेशि सर्वदेवि नमोऽस्तु ते ॥ २८ ॥

देवदेवस्य जननि पञ्चप्राणप्रपूरिते ।
त्वत्प्रसादाय देवेशि देवाः क्रन्दन्ति विष्णवे ॥ २९ ॥

महाबले महारौद्रे सर्वदैत्यनिपातिनी ।
आधारा बुद्धिदा शक्तिः कुण्डली तन्तुरूपिणी ॥ ३० ॥

षट्चक्रमणे देवि योगिनि दिव्यरूपिणी ।
कामिका कामरक्ता च लोकत्रयविलोकिनी ॥ ३१ ॥

महानिद्रा मद्यनिद्रा मधुकैटभभञ्जिनी ।
भद्रकाली त्रिसन्ध्या च महाकाली कपालिनी ॥ ३२ ॥

रक्षिता सर्वभूतानां दैत्यानां च क्षयङ्करी ।
शरण्यं सर्वसत्त्वानां रक्ष त्वं परमेश्वरी ॥ ३३ ॥

त्वामाराधयते लोके तेषां राज्यं च भूतले ।
आषाढे कार्तिके चैव पूर्णे पूर्णचतुर्दशी ॥ ३४ ॥

आश्विने पौषमासे च कृत्वा पूजां प्रयत्नतः ।
गन्धपुष्पैश्च नैवेद्यैस्तोषितां पञ्चभिः सह ॥ ३५ ॥

यं यं प्रार्थयते नित्यं तं तं प्राप्नोति निश्चितम् ।
तत्त्वं मे वरदे देवि रक्ष मां परमेश्वरी ॥ ३६ ॥

तव वामाङ्कितं देवि रक्ष मे सकलेश्वरी ।
सर्वभूतोदये देवि प्रसाद वरदे शिवे ॥ ३७ ॥

श्रीदेव्युवाच ।
वरं ब्रूहि महाभाग राज्यं कुरु महीतले ।
मामाराध्यते लोके भयं क्वापि न विद्यते ॥ ३८ ॥

मम मार्गे च आयान्ती भीर्देवी मम सन्निधौ ।
अभार्यो लभते भार्यां निर्धनो लभते धनम् ॥ ३९ ॥

विद्यां पुत्रमवाप्नोति शत्रुनाशं च विन्दति ।
अपुत्रो लभते पुत्रान् बद्धो मुच्येत बन्धनात् ॥ ४० ॥

कामार्थी लभते कामं रोगी आरोग्यमाप्नुयात् ।
मम आराधनं नित्यं राज्यं प्राप्नोति भूतले ॥ ४१ ॥

सर्वकार्याणि सिद्ध्यन्ति प्रसादान्मे न संशयः ।
सर्वकार्याण्यवाप्नोति दीर्घायुश्च लभेत्सुखी ॥ ४२ ॥

श्रीपरशुराम उवाच ।
अत्र स्थानेषु भवतां अभयं कुरु सर्वदा ।
यं यं प्रार्थयते नित्यं तं तं प्राप्नोति निश्चितम् ॥ ४३ ॥

प्रयागे पुष्करे चैव गङ्गासागरसङ्गमे ।
स्नानं च लभते नित्यं नित्यं च चरणोदकम् ॥ ४४ ॥

इदं स्तोत्रम् पठेन्नित्यं त्रिसन्ध्यं श्रद्धयान्वितः ।
सर्वान् कामानवाप्नोति प्राप्यते परमं पदम् ॥ ४५ ॥

इति श्रीवायुपुराणे परशुरामकृत श्रीरेणुकास्तोत्रम् ।


इतर देवी स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed