Sri Renuka Kavacham – śrī rēṇukā kavacam


jamadagnipriyāṁ dēvīṁ rēṇukāmēkamātaraṁ
sarvārambhē prasīda tvaṁ namāmi kuladēvatām |
aśaktānāṁ prakārō vai kathyatāṁ mama śaṅkara
puraścaraṇakālēṣu kā vā kāryā kriyāparā ||

śrī śaṅkara uvāca |
vinā japaṁ vinā dānaṁ vinā hōmaṁ mahēśvari |
rēṇukā mantrasiddhi syānnityaṁ kavaca pāṭhataḥ ||

trailōkyavijayaṁ nāma kavacaṁ paramādbhutam |
sarvasiddhikaraṁ lōkē sarvarājavaśaṅkaram ||

ḍākinībhūtavētālabrahmarākṣasanāśanam |
purā dēvāsurē yuddhē māhiṣē lōkē vigrahē ||

brahmaṇā nirmitā rakṣā sādhakānāṁ sukhāya ca |
mantravīryaṁ samōpētaṁ bhūtāpasmāranāśanam ||

dēvairdēvasya vijayē siddhēḥ khēcarasiddhayē |
divā rātramadhītaṁ syāt rēṇukā kavacaṁ priyē ||

vanē rājagr̥hē yuddhē brahmarākṣasasaṅkulē |
bandhanē gamanē caiva karmaṇi rājasaṅkaṭē ||

kavaca smaraṇādēva sarvaṁ kalyāṇamaśnutē |
rēṇukāyāḥ mahādēvyāḥ kavacaṁ śr̥ṇu pārvati ||

yasya smaraṇamātrēṇa dharmakāmārthabhājanam |
rēṇukākavacasyāsya r̥ṣirbrahmā vidhīyatē ||

chandaścitrāhvayaṁ prōktaṁ dēvatā rēṇukā smr̥tā |
pr̥thvī bījaṁ ramā śaktiḥ puruṣārthacatuṣṭayam ||

viniyōgō mahēśāni tadā kālē prakīrtitaḥ |
dhyātvā dēvīṁ mahāmāyāṁ jaganmātaramambikām ||

pūrṇakumbhasamāyuktāṁ muktāhāravirājitām |
svarṇālaṅkārasamyuktāṁ svarṇasiṁhāsanasthitām ||

mastakē gurupādābjaṁ praṇamya kavacaṁ paṭhēt |
indrō māṁ rakṣatu prācyāṁ vahnau vahniḥ surēśvari ||

yāmyāṁ yamaḥ sadā pātu nairr̥tyāṁ nirr̥tistathā |
paścimē varuṇaḥ pātu vāyavyē vāyudēvatā ||

dhanaścōttarē pātu īśānyāmīśvarō vibhuḥ |
ūrdhvaṁ brahmā sadā pātu anantō:’dhaḥ sadā:’vatu ||

pañcāntakō mahēndraśca vāmakarṇēndubhūṣitaḥ |
praṇavaṁ puṭitaṁ kr̥tvā tatkr̥tvā praṇavaṁ punaḥ ||

samuccārya tatō dēvī kavacaṁ prapaṭhē tathā |
brahmāṇī mē śiraḥ pātu nētrē pātu mahēśvarī ||

vaiṣṇavī nāsikāyugmaṁ karṇayōḥ karṇavāsinī |
kaṇṭhaṁ mātu mahālakṣmīrhr̥dayaṁ caṇḍabhairavī ||

bāhū mē bagalā pātu karau mahiṣamardinī |
karāṅgulīṣu kēśēṣu nābhiṁ mē carcikā:’vatu ||

guhyaṁ guhyēśvarī pātu ūrū pātu mahāmatiḥ |
jānunī jananī rāmā gulphayōrnārasiṁhikā ||

vasundharā sadā pādau pāyātpādāṅgulīṣu ca |
rōmakūpē mēdamajjā raktamāṁsāsthikhaṇḍikē ||

rēṇukā jananī pātu mahāpuranivāsinī |
rakṣāhīnaṁ tu yat sthānaṁ varjitaṁ kavacēna tu ||

pūrvaṁ bījaṁ samuccārya sampuṭakramayōgataḥ |
mudrāṁ vadhvā mahēśāni gōlaṁ nyāsaṁ samācarēt ||

asya śrīrēṇukā kavacamantrasya brahmā r̥ṣiḥ anuṣṭup chandaḥ rēṇukā dēvatā laṁ bījaṁ rēṇukā prītyarthē gōlanyāsē viniyōgaḥ |

ōṁ rāṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ rīṁ tarjanībhyāṁ namaḥ |
ōṁ rūṁ madhyamābhyāṁ namaḥ |
ōṁ raiṁ anāmikābhyāṁ namaḥ |
ōṁ rauṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ raḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

ēvaṁ hr̥dayādinyāsaḥ |

ōṁ paṁ namaḥ mūrdhni |
ōṁ phaṁ namaḥ dakṣiṇanētrē |
ōṁ baṁ namaḥ vāmanētrē |
ōṁ bhaṁ namaḥ dakṣiṇanāsāpuṭē |
ōṁ maṁ namaḥ vāmanāsāpuṭē |
ōṁ yaṁ namaḥ dakṣiṇakarṇē |
ōṁ raṁ namaḥ vāmakarṇē |
ōṁ laṁ namaḥ mukhē |
ōṁ vaṁ namaḥ gudē |

kavacam |
brahmāṇī brahmabhāgē ca śirō dharaṇidhāriṇī |
rakṣa rakṣa mahēśāni sadā māṁ pāhi pārvatī ||

bhairavī tripurā bālā vajrā mē tāriṇī parā |
rakṣa rakṣa mahēśāni sadā māṁ pāhi pārvatī ||

ēṣā mē:’ṅgaṁ sadā pātu pārvatī haravallabhā |
mahiṣāsurasaṁhartrī vidhātr̥varadāyinī ||

mastakē pātu mē nityaṁ mahākālī prasīdatu |
ākāśē tāḍakā pātu pātālē vahnivāsinī ||

vāmadakṣiṇayōścāpi kālikā ca karālikā |
dhanurbāṇadharā caiva khaḍgakhaṭvāṅgadhāriṇī ||

sarvāṅgaṁ mē sadā pātu rēṇukā varadāyinī |
rāṁ rāṁ rāṁ rēṇukē mātarbhārgavōddhārakāriṇī ||

rājarājakulōdbhūtē saṅgrāmē śatrusaṅkaṭē |
jalāpnāvyē vyāghrabhayē tathā rājabhayē:’pi ca |
śmaśānē saṅkaṭē ghōrē pāhi māṁ paramēśvari ||

rūpaṁ dēhi yaśō dēhi dviṣatāṁ nāśamēva ca |
prasādaḥ syācchubhō mātarvaradā rēṇukē bhava ||

aiṁ mahēśi mahēśvari caṇḍikē mē
bhujaṅgadhāriṇi śaṅkhakapālikē |
kanakakuṇḍalamaṇḍalabhājanē
vapuridaṁ ca punīhi mahēśvari ||

idaṁ śrīkavacaṁ dēvyāḥ rēṇukāyā mahēśvari |
trikālaṁ yaḥ paṭhēnnityaṁ tasya siddhiḥ prajāyatē ||

grahaṇē:’rkasya candrasya śuciḥ pūrvamupōṣitaḥ |
śatatrayāvr̥ttipāṭhādmantrasiddhiḥ prajāyatē ||

nadīsaṅgamamāsādya nābhimātrōdakasthitaḥ |
ravimaṇḍalamudvīkṣya jalē tatra sthitāṁ śivām ||

vicintya maṇḍalē dēvī kāryē siddhirbhavēddhruvam |
ghaṭaṁ tava pratiṣṭhāpya vibhūtistatra vēśayēt |
dīpaṁ sarṣapatailēna kavacaṁ triḥ paṭhēttadā ||

bhūtaprētapiśācāśca ḍākinyō yātudhānikā |
sarva tē nāśamāyānti kavacasmaraṇātpriyē ||

dhanaṁ dhānyaṁ yaśō mēdhāṁ yatkiñcinmanasēpsitam |
kavacasmaraṇādēva sarvamāpnōti nityaśaḥ ||

iti śrī bhairavarudrayāmalē rēṇukā kavacam |


See more dēvī stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed