Sri Renuka Kavacham – श्री रेणुका कवचम्


जमदग्निप्रियां देवीं रेणुकामेकमातरं
सर्वारम्भे प्रसीद त्वं नमामि कुलदेवताम् ।
अशक्तानां प्रकारो वै कथ्यतां मम शङ्कर
पुरश्चरणकालेषु का वा कार्या क्रियापरा ॥

श्री शङ्कर उवाच ।
विना जपं विना दानं विना होमं महेश्वरि ।
रेणुका मन्त्रसिद्धि स्यान्नित्यं कवच पाठतः ॥

त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् ।
सर्वसिद्धिकरं लोके सर्वराजवशङ्करम् ॥

डाकिनीभूतवेतालब्रह्मराक्षसनाशनम् ।
पुरा देवासुरे युद्धे माहिषे लोके विग्रहे ॥

ब्रह्मणा निर्मिता रक्षा साधकानां सुखाय च ।
मन्त्रवीर्यं समोपेतं भूतापस्मारनाशनम् ॥

देवैर्देवस्य विजये सिद्धेः खेचरसिद्धये ।
दिवा रात्रमधीतं स्यात् रेणुका कवचं प्रिये ॥

वने राजगृहे युद्धे ब्रह्मराक्षससङ्कुले ।
बन्धने गमने चैव कर्मणि राजसङ्कटे ॥

कवच स्मरणादेव सर्वं कल्याणमश्नुते ।
रेणुकायाः महादेव्याः कवचं शृणु पार्वति ॥

यस्य स्मरणमात्रेण धर्मकामार्थभाजनम् ।
रेणुकाकवचस्यास्य ऋषिर्ब्रह्मा विधीयते ॥

छन्दश्चित्राह्वयं प्रोक्तं देवता रेणुका स्मृता ।
पृथ्वी बीजं रमा शक्तिः पुरुषार्थचतुष्टयम् ॥

विनियोगो महेशानि तदा काले प्रकीर्तितः ।
ध्यात्वा देवीं महामायां जगन्मातरमम्बिकाम् ॥

पूर्णकुम्भसमायुक्तां मुक्ताहारविराजिताम् ।
स्वर्णालङ्कारसम्युक्तां स्वर्णसिंहासनस्थिताम् ॥

मस्तके गुरुपादाब्जं प्रणम्य कवचं पठेत् ।
इन्द्रो मां रक्षतु प्राच्यां वह्नौ वह्निः सुरेश्वरि ॥

याम्यां यमः सदा पातु नैरृत्यां निरृतिस्तथा ।
पश्चिमे वरुणः पातु वायव्ये वायुदेवता ॥

धनश्चोत्तरे पातु ईशान्यामीश्वरो विभुः ।
ऊर्ध्वं ब्रह्मा सदा पातु अनन्तोऽधः सदाऽवतु ॥

पञ्चान्तको महेन्द्रश्च वामकर्णेन्दुभूषितः ।
प्रणवं पुटितं कृत्वा तत्कृत्वा प्रणवं पुनः ॥

समुच्चार्य ततो देवी कवचं प्रपठे तथा ।
ब्रह्माणी मे शिरः पातु नेत्रे पातु महेश्वरी ॥

वैष्णवी नासिकायुग्मं कर्णयोः कर्णवासिनी ।
कण्ठं मातु महालक्ष्मीर्हृदयं चण्डभैरवी ॥

बाहू मे बगला पातु करौ महिषमर्दिनी ।
कराङ्गुलीषु केशेषु नाभिं मे चर्चिकाऽवतु ॥

गुह्यं गुह्येश्वरी पातु ऊरू पातु महामतिः ।
जानुनी जननी रामा गुल्फयोर्नारसिंहिका ॥

वसुन्धरा सदा पादौ पायात्पादाङ्गुलीषु च ।
रोमकूपे मेदमज्जा रक्तमांसास्थिखण्डिके ॥

रेणुका जननी पातु महापुरनिवासिनी ।
रक्षाहीनं तु यत् स्थानं वर्जितं कवचेन तु ॥

पूर्वं बीजं समुच्चार्य सम्पुटक्रमयोगतः ।
मुद्रां वध्वा महेशानि गोलं न्यासं समाचरेत् ॥

अस्य श्रीरेणुका कवचमन्त्रस्य ब्रह्मा ऋषिः अनुष्टुप् छन्दः रेणुका देवता लं बीजं रेणुका प्रीत्यर्थे गोलन्यासे विनियोगः ।

ओं रां अङ्गुष्ठाभ्यां नमः ।
ओं रीं तर्जनीभ्यां नमः ।
ओं रूं मध्यमाभ्यां नमः ।
ओं रैं अनामिकाभ्यां नमः ।
ओं रौं कनिष्ठिकाभ्यां नमः ।
ओं रः करतलकरपृष्ठाभ्यां नमः ।

एवं हृदयादिन्यासः ।

ओं पं नमः मूर्ध्नि ।
ओं फं नमः दक्षिणनेत्रे ।
ओं बं नमः वामनेत्रे ।
ओं भं नमः दक्षिणनासापुटे ।
ओं मं नमः वामनासापुटे ।
ओं यं नमः दक्षिणकर्णे ।
ओं रं नमः वामकर्णे ।
ओं लं नमः मुखे ।
ओं वं नमः गुदे ।

कवचम् ।
ब्रह्माणी ब्रह्मभागे च शिरो धरणिधारिणी ।
रक्ष रक्ष महेशानि सदा मां पाहि पार्वती ॥

भैरवी त्रिपुरा बाला वज्रा मे तारिणी परा ।
रक्ष रक्ष महेशानि सदा मां पाहि पार्वती ॥

एषा मेऽङ्गं सदा पातु पार्वती हरवल्लभा ।
महिषासुरसंहर्त्री विधातृवरदायिनी ॥

मस्तके पातु मे नित्यं महाकाली प्रसीदतु ।
आकाशे ताडका पातु पाताले वह्निवासिनी ॥

वामदक्षिणयोश्चापि कालिका च करालिका ।
धनुर्बाणधरा चैव खड्गखट्वाङ्गधारिणी ॥

सर्वाङ्गं मे सदा पातु रेणुका वरदायिनी ।
रां रां रां रेणुके मातर्भार्गवोद्धारकारिणी ॥

राजराजकुलोद्भूते सङ्ग्रामे शत्रुसङ्कटे ।
जलाप्नाव्ये व्याघ्रभये तथा राजभयेऽपि च ।
श्मशाने सङ्कटे घोरे पाहि मां परमेश्वरि ॥

रूपं देहि यशो देहि द्विषतां नाशमेव च ।
प्रसादः स्याच्छुभो मातर्वरदा रेणुके भव ॥

ऐं महेशि महेश्वरि चण्डिके मे
भुजङ्गधारिणि शङ्खकपालिके ।
कनककुण्डलमण्डलभाजने
वपुरिदं च पुनीहि महेश्वरि ॥

इदं श्रीकवचं देव्याः रेणुकाया महेश्वरि ।
त्रिकालं यः पठेन्नित्यं तस्य सिद्धिः प्रजायते ॥

ग्रहणेऽर्कस्य चन्द्रस्य शुचिः पूर्वमुपोषितः ।
शतत्रयावृत्तिपाठाद्मन्त्रसिद्धिः प्रजायते ॥

नदीसङ्गममासाद्य नाभिमात्रोदकस्थितः ।
रविमण्डलमुद्वीक्ष्य जले तत्र स्थितां शिवाम् ॥

विचिन्त्य मण्डले देवी कार्ये सिद्धिर्भवेद्ध्रुवम् ।
घटं तव प्रतिष्ठाप्य विभूतिस्तत्र वेशयेत् ।
दीपं सर्षपतैलेन कवचं त्रिः पठेत्तदा ॥

भूतप्रेतपिशाचाश्च डाकिन्यो यातुधानिका ।
सर्व ते नाशमायान्ति कवचस्मरणात्प्रिये ॥

धनं धान्यं यशो मेधां यत्किञ्चिन्मनसेप्सितम् ।
कवचस्मरणादेव सर्वमाप्नोति नित्यशः ॥

इति श्री भैरवरुद्रयामले रेणुका कवचम् ।


इतर देवी स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed