Sri Kamakhya Stotram – śrī kāmākhyā stōtram


jaya kāmēśi cāmuṇḍē jaya bhūtāpahāriṇi |
jaya sarvagatē dēvi kāmēśvari namō:’stu tē || 1 ||

viśvamūrtē śubhē śuddhē virūpākṣi trilōcanē |
bhīmarūpē śivē vidyē kāmēśvari namō:’stu tē || 2 ||

mālājayē jayē jambhē bhūtākṣi kṣubhitē:’kṣayē |
mahāmāyē mahēśāni kāmēśvari namō:’stu tē || 3 ||

bhīmākṣi bhīṣaṇē dēvi sarvabhūtakṣayaṅkari |
kāli ca vikarāli ca kāmēśvari namō:’stu tē || 3 ||

kāli karālavikrāntē kāmēśvari harapriyē |
sarvaśāstrasārabhūtē kāmēśvari namō:’stu tē || 4 ||

kāmarūpapradīpē ca nīlakūṭanivāsini |
niśumbhaśumbhamathani kāmēśvari namō:’stu tē || 5 ||

kāmākhyē kāmarūpasthē kāmēśvari haripriyē |
kāmanāṁ dēhi mē nityaṁ kāmēśvari namō:’stu tē || 6 ||

vapānāḍhyamahāvaktrē tathā tribhuvanēśvari |
mahiṣāsuravadhē dēvi kāmēśvari namō:’stu tē || 7 ||

chāgatuṣṭē mahābhīmē kāmākhyē suravanditē |
jaya kāmapradē tuṣṭē kāmēśvari namō:’stu tē || 8 ||

bhraṣṭarājyō yadā rājā navamyāṁ niyataḥ śuciḥ |
aṣṭamyāṁ ca caturdaśyāmupavāsī narōttamaḥ || 9 ||

saṁvatsarēṇa labhatē rājyaṁ niṣkaṇṭakaṁ punaḥ |
ya idaṁ śr̥ṇuyādbhaktyā tava dēvi samudbhavam |
sarvapāpavinirmuktaḥ paraṁ nirvāṇamr̥cchati || 10 ||

śrīkāmarūpēśvari bhāskaraprabhē
prakāśitāmbhōjanibhāyatānanē |
surārirakṣaḥstutipātanōtsukē
trayīmayē dēvanutē namāmi || 11 ||

sitāsitē raktapiśaṅgavigrahē
rūpāṇi yasyāḥ pratibhānti tāni |
vikārarūpā ca vikalpitāni
śubhāśubhānāmapi tāṁ namāmi || 12 ||

kāmarūpasamudbhūtē kāmapīṭhāvataṁsakē |
viśvādhārē mahāmāyē kāmēśvari namō:’stu tē || 13 ||

avyaktavigrahē śāntē santatē kāmarūpiṇi |
kālagamyē parē śāntē kāmēśvari namō:’stu tē || 14 ||

yā suṣumnāntarālasthā cintyatē jyōtirūpiṇī |
praṇatō:’smi parāṁ vīrāṁ kāmēśvari namō:’stu tē || 15 ||

daṁṣṭrākarālavadanē muṇḍamālōpaśōbhitē |
sarvataḥ sarvagē dēvi kāmēśvari namō:’stu tē || 16 ||

cāmuṇḍē ca mahākāli kāli kapālahāriṇī |
pāśahastē daṇḍahastē kāmēśvari namō:’stu tē || 17 ||

cāmuṇḍē kulamālāsyē tīkṣṇadaṁṣṭrē mahābalē |
śavayānasthitē dēvi kāmēśvari namō:’stu tē || 18 ||

iti śrī kāmākhyā stōtram |


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed