Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kaśyapaḥ (bālakāṇḍam) –
jātaḥ śrīraghunāyakō daśarathānmunyāśrayāttāṭakāṁ
hatvā rakṣitakauśikakratuvaraḥ kr̥tvāpyahalyāṁ śubhām |
bhaṅktvā rudraśarāsanaṁ janakajāṁ pāṇau gr̥hītvā tatō
jitvārdhādhvani bhārgavaṁ punaragāt sītāsamētaḥ purīm || 1 ||
atriḥ (ayōdhyākāṇḍam) –
dāsyā mantharayā dayārahitayā durbhēditā kaikayī
śrīrāmaprathamābhiṣēkasamayē mātāpyayācadvarau |
bhartāraṁ bharataḥ praśāstu dharaṇīṁ rāmō vanaṁ gacchatā-
-dityākarṇya sa cōttaraṁ na hi dadau duḥkhēna mūrchāṁ gataḥ || 2 ||
bharadvājaḥ (āraṇyakāṇḍam) –
śrīrāmaḥ pitr̥śāsanādvanamagāt saumitrisītānvitō
gaṅgāṁ prāpya jaṭāṁ nibadhya saguhaḥ saccitrakūṭē vasan |
kr̥tvā tatra pitr̥kriyāṁ sabharatō datvā:’bhayaṁ daṇḍakē
prāpyāgastyamunīśvaraṁ taduditaṁ dhr̥tvā dhanuścākṣayam || 3 ||
viśvāmitraḥ (kiṣkindhakāṇḍam) –
gatvā pañcavaṭīmagastyavacanāddatvā:’bhayaṁ maunināṁ
chitvā śūrpaṇakhāsyakarṇayugalaṁ trātuṁ samastān munīn |
hatvā taṁ ca kharaṁ suvarṇahariṇaṁ bhitvā tathā vālinaṁ
tārāratnamavairirājyamakarōtsarvaṁ ca sugrīvasāt || 4 ||
gautamaḥ (sundarakāṇḍam) –
dūtō dāśarathēḥ salīlamudadhiṁ tīrtvā hanūmān mahān
dr̥ṣṭvā:’śōkavanē sthitāṁ janakajāṁ datvāṅgulērmudrikām |
akṣādīnasurānnihatya mahatīṁ laṅkāṁ ca dagdhvā punaḥ
śrīrāmaṁ ca samētya dēva jananī dr̥ṣṭā mayētyabravīt || 5 ||
jamadagniḥ (yuddhakāṇḍam) –
rāmō baddhapayōnidhiḥ kapivarairvīrairnalādyairvr̥tō
laṅkāṁ prāpya sakumbhakarṇatanujaṁ hatvā raṇē rāvaṇam |
tasyāṁ nyasya vibhīṣaṇaṁ punarasau sītāpatiḥ puṣpakā-
-rūḍhaḥ san puramāgataḥ sabharataḥ siṁhāsanasthō babhau || 6 ||
vasiṣṭhaḥ (uttarakāṇḍam) –
śrīrāmō hayamēdhamukhyamakhakr̥t samyak prajāḥ pālayan
kr̥tvā rājyamathānujaiśca suciraṁ bhūri svadharmānvitau |
putrau bhrātr̥samanvitau kuśalavau saṁsthāpya bhūmaṇḍalē
sō:’yōdhyāpuravāsibhiśca sarayūsnātaḥ prapēdē divam || 7 ||
sarvē r̥ṣayaḥ –
śrīrāmasya kathāsudhātimadhurān ślōkānimānuttamān
yē śr̥ṇvanti paṭhanti ca pratidinaṁ tē:’ghaughavidhvaṁsinaḥ |
śrīmantō bahuputrapautrasahitā bhuktvēha bhōgāṁściraṁ
bhōgāntē tu sadārcitaṁ suragaṇairviṣṇōrlabhantē padam || 8 ||
iti saptarṣi rāmāyaṇam |
See more śrī rāma stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.