Saptarishi Ramayanam – saptarṣi rāmāyaṇam


kaśyapaḥ (bālakāṇḍam) –
jātaḥ śrīraghunāyakō daśarathānmunyāśrayāttāṭakāṁ
hatvā rakṣitakauśikakratuvaraḥ kr̥tvāpyahalyāṁ śubhām |
bhaṅktvā rudraśarāsanaṁ janakajāṁ pāṇau gr̥hītvā tatō
jitvārdhādhvani bhārgavaṁ punaragāt sītāsamētaḥ purīm || 1 ||

atriḥ (ayōdhyākāṇḍam) –
dāsyā mantharayā dayārahitayā durbhēditā kaikayī
śrīrāmaprathamābhiṣēkasamayē mātāpyayācadvarau |
bhartāraṁ bharataḥ praśāstu dharaṇīṁ rāmō vanaṁ gacchatā-
-dityākarṇya sa cōttaraṁ na hi dadau duḥkhēna mūrchāṁ gataḥ || 2 ||

bharadvājaḥ (āraṇyakāṇḍam) –
śrīrāmaḥ pitr̥śāsanādvanamagāt saumitrisītānvitō
gaṅgāṁ prāpya jaṭāṁ nibadhya saguhaḥ saccitrakūṭē vasan |
kr̥tvā tatra pitr̥kriyāṁ sabharatō datvā:’bhayaṁ daṇḍakē
prāpyāgastyamunīśvaraṁ taduditaṁ dhr̥tvā dhanuścākṣayam || 3 ||

viśvāmitraḥ (kiṣkindhakāṇḍam) –
gatvā pañcavaṭīmagastyavacanāddatvā:’bhayaṁ maunināṁ
chitvā śūrpaṇakhāsyakarṇayugalaṁ trātuṁ samastān munīn |
hatvā taṁ ca kharaṁ suvarṇahariṇaṁ bhitvā tathā vālinaṁ
tārāratnamavairirājyamakarōtsarvaṁ ca sugrīvasāt || 4 ||

gautamaḥ (sundarakāṇḍam) –
dūtō dāśarathēḥ salīlamudadhiṁ tīrtvā hanūmān mahān
dr̥ṣṭvā:’śōkavanē sthitāṁ janakajāṁ datvāṅgulērmudrikām |
akṣādīnasurānnihatya mahatīṁ laṅkāṁ ca dagdhvā punaḥ
śrīrāmaṁ ca samētya dēva jananī dr̥ṣṭā mayētyabravīt || 5 ||

jamadagniḥ (yuddhakāṇḍam) –
rāmō baddhapayōnidhiḥ kapivarairvīrairnalādyairvr̥tō
laṅkāṁ prāpya sakumbhakarṇatanujaṁ hatvā raṇē rāvaṇam |
tasyāṁ nyasya vibhīṣaṇaṁ punarasau sītāpatiḥ puṣpakā-
-rūḍhaḥ san puramāgataḥ sabharataḥ siṁhāsanasthō babhau || 6 ||

vasiṣṭhaḥ (uttarakāṇḍam) –
śrīrāmō hayamēdhamukhyamakhakr̥t samyak prajāḥ pālayan
kr̥tvā rājyamathānujaiśca suciraṁ bhūri svadharmānvitau |
putrau bhrātr̥samanvitau kuśalavau saṁsthāpya bhūmaṇḍalē
sō:’yōdhyāpuravāsibhiśca sarayūsnātaḥ prapēdē divam || 7 ||

sarvē r̥ṣayaḥ –
śrīrāmasya kathāsudhātimadhurān ślōkānimānuttamān
yē śr̥ṇvanti paṭhanti ca pratidinaṁ tē:’ghaughavidhvaṁsinaḥ |
śrīmantō bahuputrapautrasahitā bhuktvēha bhōgāṁściraṁ
bhōgāntē tu sadārcitaṁ suragaṇairviṣṇōrlabhantē padam || 8 ||

iti saptarṣi rāmāyaṇam |


See more śrī rāma stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed