Yuddha Kanda Sarga 1 – yuddhakāṇḍa prathamaḥ sargaḥ (1)


|| hanūmatpraśaṁsanam ||

śrutvā hanumatō vākyaṁ yathāvadabhibhāṣitam |
rāmaḥ prītisamāyuktō vākyamuttaramabravīt || 1 ||

kr̥taṁ hanumatā kāryaṁ sumahadbhuvi durlabham |
manasā:’pi yadanyēna na śakyaṁ dharaṇītalē || 2 ||

na hi taṁ paripaśyāmi yastarēta mahōdadhim | [mahārṇavam]
anyatra garuḍādvāyōranyatra ca hanūmataḥ || 3 ||

dēvadānavayakṣāṇāṁ gandharvōragarakṣasām |
apradhr̥ṣyāṁ purīṁ laṅkāṁ rāvaṇēna surakṣitām || 4 ||

yō vīryabalasampannō dviṣadbhiranivāritaḥ |
praviṣṭaḥ sattvamāśritya śvasan kō nāma niṣkramēt || 5 ||

kō viśētsudurādharṣāṁ rākṣasaiśca surakṣitām |
yō vīryabalasampannō na samaḥ syāddhanūmataḥ || 6 ||

bhr̥tyakāryaṁ hanumatā sugrīvasya kr̥taṁ mahat |
ēvaṁ vidhāya svabalaṁ sadr̥śaṁ vikramasya ca || 7 ||

yō hi bhr̥tyō niyuktaḥ san bhartrā karmaṇi duṣkarē |
kuryāttadanurāgēṇa tamāhuḥ puruṣōttamam || 8 ||

niyuktō yaḥ paraṁ kāryaṁ na kuryānnr̥patēḥ priyam |
bhr̥tyō yuktaḥ samarthaśca tamāhurmadhyamaṁ naram || 9 ||

niyuktō nr̥patēḥ kāryaṁ na kuryādyaḥ samāhitaḥ |
bhr̥tyō yuktaḥ samarthaśca tamāhuḥ puruṣādhamam || 10 ||

tanniyōgē niyuktēna kr̥taṁ kr̥tyaṁ hanūmatā |
na cātmā laghutāṁ nītaḥ sugrīvaścāpi tōṣitaḥ || 11 ||

ahaṁ ca raghuvaṁśaśca lakṣmaṇaśca mahābalaḥ |
vaidēhyā darśanēnādya dharmataḥ parirakṣitāḥ || 12 ||

idaṁ tu mama dīnasya manō bhūyaḥ prakarṣati |
yadihāsya priyākhyāturna kurmi sadr̥śaṁ priyam || 13 ||

ēṣa sarvasvabhūtastu pariṣvaṅgō hanūmataḥ |
mayā kālamimaṁ prāpya dattaścāstu mahātmanaḥ || 14 ||

ityuktvā prītihr̥ṣṭāṅgō rāmastaṁ pariṣasvajē |
hanūmantaṁ mahātmānaṁ kr̥takāryamupāgatam || 15 ||

dhyātvā punaruvācēdaṁ vacanaṁ raghusattamaḥ | [nandanaḥ]
harīṇāmīśvarasyaiva sugrīvasyōpaśr̥ṇvataḥ || 16 ||

sarvathā sukr̥taṁ tāvatsītāyāḥ parimārgaṇam |
sāgaraṁ tu samāsādya punarnaṣṭaṁ manō mama || 17 ||

kathaṁ nāma samudrasya duṣpārasya mahāmbhasaḥ |
harayō dakṣiṇaṁ pāraṁ gamiṣyanti samāhitāḥ || 18 ||

yadyapyēṣa tu vr̥ttāntō vaidēhyā gaditō mama |
samudrapāragamanē harīṇāṁ kimivōttaram || 19 ||

ityuktvā śōkasambhrāntō rāmaḥ śatrunibarhaṇaḥ |
hanumantaṁ mahābāhustatō dhyānamupāgamat || 20 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē prathamaḥ sargaḥ || 1 ||

yuddhakāṇḍa dvitīyaḥ sargaḥ (2)>>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed