Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmaprātsāhanam ||
taṁ tu śōkaparidyūnaṁ rāmaṁ daśarathātmajam |
uvāca vacanaṁ śrīmān sugrīvaḥ śōkanāśanam || 1 ||
kiṁ tvaṁ santapyasē vīra yathā:’nyaḥ prākr̥tastathā |
maivaṁ bhūstyaja santāpaṁ kr̥taghna iva sauhr̥dam || 2 ||
santāpasya ca tē sthānaṁ na hi paśyāmi rāghava |
pravr̥ttāvupalabdhāyāṁ jñātē ca nilayē ripōḥ || 3 ||
matimān śāstravitprājñaḥ paṇḍitaścāsi rāghava |
tyajēmāṁ pāpikāṁ buddhiṁ kr̥tātmēvātmadūṣaṇīm || 4 ||
samudraṁ laṅghayitvā tu mahānakrasamākulam |
laṅkāmārōhayiṣyāmō haniṣyāmaśca tē ripum || 5 ||
nirutsāhasya dīnasya śōkaparyākulātmanaḥ |
sarvārthā vyavasīdanti vyasanaṁ cādhigacchati || 6 ||
imē śūrāḥ samarthāśca sarvē nō hariyūthapāḥ |
tvatpriyārthaṁ kr̥tōtsāhāḥ pravēṣṭumapi pāvakam || 7 ||
ēṣāṁ harṣēṇa jānāmi tarkaścāsti dr̥ḍhō mama |
vikramēṇa samānēṣyē sītāṁ hatvā yathā ripum || 8 ||
rāvaṇaṁ pāpakarmāṇaṁ tathā tvaṁ kartumarhasi |
sēturatra yathā badhyēdyathā paśyāma tāṁ purīm || 9 ||
tasya rākṣasarājasya tathā tvaṁ kuru rāghava |
dr̥ṣṭvā tāṁ tu purīṁ laṅkāṁ trikūṭaśikharē sthitām || 10 ||
hataṁ ca rāvaṇaṁ yuddhē darśanādupadhāraya |
abaddhvā sāgarē sētuṁ ghōrē tu varuṇālayē || 11 ||
laṅkā nō mardituṁ śakyā sēndrairapi surāsuraiḥ |
sēturbaddhaḥ samudrē ca yāvallaṅkāsamīpataḥ || 12 ||
sarvaṁ tīrṇaṁ ca mē sainyaṁ jitamityupadhāraya |
imē hi samarē śūrā harayaḥ kāmarūpiṇaḥ || 13 ||
śaktā laṅkāṁ samānētuṁ samutpāṭya sarākṣasām |
tadalaṁ viklavā buddhī rājan sarvārthanāśinī || 14 ||
puruṣasya hi lōkē:’smin śōkaḥ śauryāpakarṣaṇaḥ |
yattu kāryaṁ manuṣyēṇa śauṇḍīryamavalambatā || 15 ||
asmin kālē mahāprājña sattvamātiṣṭha tējasā |
śūrāṇāṁ hi manuṣyāṇāṁ tvadvidhānāṁ mahātmanām || 16 ||
vinaṣṭē vā pranaṣṭē vā śōkaḥ sarvārthanāśanaḥ |
tvaṁ tu buddhimatāṁ śrēṣṭhaḥ sarvaśāstrarthakōvidaḥ || 17 ||
madvidhaiḥ sacivaiḥ sārdhamariṁ jētumihārhasi |
na hi paśyāmyahaṁ kañcittriṣu lōkēṣu rāghava || 18 ||
gr̥hītadhanuṣō yastē tiṣṭhēdabhimukhō raṇē |
vānarēṣu samāsaktaṁ na tē kāryaṁ vipatsyatē || 19 ||
acirāddrakṣyasē sītāṁ tīrtvā sāgaramakṣayam |
tadalaṁ śōkamālambya krōdhamālamba bhūpatē || 20 ||
niścēṣṭāḥ kṣatriyā mandāḥ sarvē caṇḍasya bibhyati |
laṅghanārthaṁ ca ghōrasya samudrasya nadīpatēḥ || 21 ||
sahāsmābhirihōpētaḥ sūkṣmabuddhirvicāraya |
sarvaṁ tīrṇaṁ ca mē sainyaṁ jitamityupadhāraya || 22 ||
imē hi samarē śūrā harayaḥ kāmarūpiṇaḥ |
tānarīnvidhamiṣyanti śilāpādapavr̥ṣṭibhiḥ || 23 ||
kathaṁ-citsantariṣyāmastē vayaṁ varuṇālayam |
hatamityēva taṁ manyē yuddhē samitinandana || 24 ||
kimuktvā bahudhā cāpi sarvathā vijayī bhavān |
nimittāni ca paśyāmi manō mē samprahr̥ṣyati || 25 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē dvitīyaḥ sargaḥ || 2 ||
yuddhakāṇḍa tr̥tīyaḥ sargaḥ (3)>>
See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.