Yuddha Kanda Sarga 3 – yuddhakāṇḍa tr̥tīyaḥ sargaḥ (3)


|| laṅkādurgādikathanam ||

sugrīvasya vacaḥ śrutvā hētumatparamārthavit |
pratijagrāha kākutsthō hanūmantamathābravīt || 1 ||

tapasā sētubandhēna sāgarōcchōṣaṇēna vā |
sarvathā susamarthō:’smi sāgarasyāsya laṅghanē || 2 ||

kati durgāṇi durgāyā laṅkāyā brūhi tāni mē |
jñātumicchāmi tatsarvaṁ darśanādiva vānara || 3 ||

balasya parimāṇaṁ ca dvāradurgakriyāmapi |
guptikarma ca laṅkāyā rakṣasāṁ sadanāni ca || 4 ||

yathāsukhaṁ yathāvacca laṅkāyāmasi dr̥ṣṭavān |
sarvamācakṣva tattvēna sarvathā kuśalō hyasi || 5 ||

śrutvā rāmasya vacanaṁ hanūmānmārutātmajaḥ |
vākyaṁ vākyavidāṁ śrēṣṭhō rāmaṁ punarathābravīt || 6 ||

śrūyatāṁ sarvamākhyāsyē durgakarmavidhānataḥ |
guptā purī yathā laṅkā rakṣitā ca yathā balaiḥ || 7 ||

rākṣasāśca yathā snigdhā rāvaṇasya ca tējasā |
parāṁ samr̥ddhiṁ laṅkāyāḥ sāgarasya ca bhīmatām || 8 ||

vibhāgaṁ ca balaughasya nirdēśaṁ vāhanasya ca |
ēvamuktvā hariśrēṣṭhaḥ kathayāmāsa tattvataḥ || 9 || [kapi]

hr̥ṣṭā pramuditā laṅkā mattadvipasamākulā |
mahatī rathasampūrṇā rakṣōgaṇasamākulā || 10 ||

vājibhiśca susampūrṇā sā purī durgamā paraiḥ |
dr̥ḍhabaddhakavāṭāni mahāparighavanti ca || 11 ||

dvārāṇi vipulānyasyāścatvāri sumahānti ca |
tatrēṣūpalayantrāṇi balavanti mahānti ca || 12 ||

āgataṁ parasainyaṁ tu tatra taiḥ pratihanyatē | [pratisainyaṁ]
dvārēṣu saṁskr̥tā bhīmāḥ kālāyasamayāḥ śitāḥ || 13 ||

śataśō rōcitā vīraiḥ śataghnyō rakṣasāṁ gaṇaiḥ |
sauvarṇaśca mahāṁstasyāḥ prākārō duṣpradharṣaṇaḥ || 14 ||

maṇividrumavaiḍūryamuktāviracitāntaraḥ |
sarvataśca mahābhīmāḥ śītatōyavahāḥ śubhāḥ || 15 ||

agādhā grāhavatyaśca parikhā mīnasēvitāḥ |
dvārēṣu tāsāṁ catvāraḥ saṅkramāḥ paramāyatāḥ || 16 ||

yantrairupētā bahubhirmahadbhirgr̥hapaṅktibhiḥ |
trāyantē saṅkramāstatra parasainyāgamē sati || 17 ||

yantraistairavakīryantē parikhāsu samantataḥ |
ēkastvakampyō balavān saṅkramaḥ sumahādr̥ḍhaḥ || 18 ||

kāñcanairbahubhiḥ stambhairvēdikābhiśca śōbhitaḥ |
svayaṁ prakr̥tisampannō yuyutsū rāma rāvaṇaḥ || 19 ||

utthitaścāpramattaśca balānāmanudarśanē |
laṅkā punarnirālambā dēvadurgā bhayāvahā || 20 ||

nādēyaṁ pārvataṁ vānyaṁ kr̥trimaṁ ca caturvidham |
sthitā pārē samudrasya dūrapārasya rāghava || 21 ||

naupathō:’pi ca nāstyatra nirādēśaśca sarvataḥ |
śailāgrē racitā durgā sā pūrdēvapurōpamā || 22 ||

vājivāraṇasampūrṇā laṅkā paramadurjayā |
parikhāśca śataghnyaśca yantrāṇi vividhāni ca || 23 ||

śōbhayanti purīṁ laṅkāṁ rāvaṇasya durātmanaḥ |
ayutaṁ rakṣasāmatra pūrvadvāraṁ samāśritam || 24 ||

śūlahastā durādharṣāḥ sarvē khaḍgāgrayōdhinaḥ |
niyutaṁ rakṣasāmatra dakṣiṇadvāramāśritam || 25 ||

caturaṅgēṇa sainyēna yōdhāstatrāpyanuttamāḥ |
prayutaṁ rakṣasāmatra paścimadvāramāśritam || 26 ||

carmakhaḍgadharāḥ sarvē tathā sarvāstrakōvidāḥ |
nyarbudaṁ rakṣasāmatra uttaradvāramāśritam || 27 ||

rathinaścāśvavāhāśca kulaputrāḥ supūjitāḥ |
śataśō:’tha sahasrāṇi madhyamaṁ skandhamāśritāḥ || 28 ||

yātudhānā durādharṣāḥ sāgrakōṭiśca rakṣasām |
tē mayā saṅkramā bhagnāḥ parikhāścāvapūritāḥ || 29 ||

dagdhā ca nagarī laṅkā prākārāścāvasāditāḥ |
balaikadēśaḥ kṣapitō rākṣasānāṁ mahātmanām || 30 ||

yēna kēna ca mārgēṇa tarāma varuṇālayam |
hatēti nagarī laṅkā vānarairavadhāryatām || 31 ||

aṅgadō dvividō maindō jāmbavān panasō nalaḥ |
nīlaḥ sēnāpatiścaiva balaśēṣēṇa kiṁ tava || 32 ||

plavamānā hi gatvā tāṁ rāvaṇasya mahāpurīm |
saparvatavanāṁ bhittvā sakhātāṁ sapratōraṇām || 33 ||

saprākārāṁ sabhavanāmānayiṣyanti rāghava |
ēvamājñāpaya kṣipraṁ balānāṁ sarvasaṅgraham |
muhūrtēna tu yuktēna prasthānamabhirōcaya || 34 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē tr̥tīyaḥ sargaḥ || 3 ||

yuddhakāṇḍa caturthaḥ sargaḥ (4)>>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed