Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| laṅkādurgādikathanam ||
sugrīvasya vacaḥ śrutvā hētumatparamārthavit |
pratijagrāha kākutsthō hanūmantamathābravīt || 1 ||
tapasā sētubandhēna sāgarōcchōṣaṇēna vā |
sarvathā susamarthō:’smi sāgarasyāsya laṅghanē || 2 ||
kati durgāṇi durgāyā laṅkāyā brūhi tāni mē |
jñātumicchāmi tatsarvaṁ darśanādiva vānara || 3 ||
balasya parimāṇaṁ ca dvāradurgakriyāmapi |
guptikarma ca laṅkāyā rakṣasāṁ sadanāni ca || 4 ||
yathāsukhaṁ yathāvacca laṅkāyāmasi dr̥ṣṭavān |
sarvamācakṣva tattvēna sarvathā kuśalō hyasi || 5 ||
śrutvā rāmasya vacanaṁ hanūmānmārutātmajaḥ |
vākyaṁ vākyavidāṁ śrēṣṭhō rāmaṁ punarathābravīt || 6 ||
śrūyatāṁ sarvamākhyāsyē durgakarmavidhānataḥ |
guptā purī yathā laṅkā rakṣitā ca yathā balaiḥ || 7 ||
rākṣasāśca yathā snigdhā rāvaṇasya ca tējasā |
parāṁ samr̥ddhiṁ laṅkāyāḥ sāgarasya ca bhīmatām || 8 ||
vibhāgaṁ ca balaughasya nirdēśaṁ vāhanasya ca |
ēvamuktvā hariśrēṣṭhaḥ kathayāmāsa tattvataḥ || 9 || [kapi]
hr̥ṣṭā pramuditā laṅkā mattadvipasamākulā |
mahatī rathasampūrṇā rakṣōgaṇasamākulā || 10 ||
vājibhiśca susampūrṇā sā purī durgamā paraiḥ |
dr̥ḍhabaddhakavāṭāni mahāparighavanti ca || 11 ||
dvārāṇi vipulānyasyāścatvāri sumahānti ca |
tatrēṣūpalayantrāṇi balavanti mahānti ca || 12 ||
āgataṁ parasainyaṁ tu tatra taiḥ pratihanyatē | [pratisainyaṁ]
dvārēṣu saṁskr̥tā bhīmāḥ kālāyasamayāḥ śitāḥ || 13 ||
śataśō rōcitā vīraiḥ śataghnyō rakṣasāṁ gaṇaiḥ |
sauvarṇaśca mahāṁstasyāḥ prākārō duṣpradharṣaṇaḥ || 14 ||
maṇividrumavaiḍūryamuktāviracitāntaraḥ |
sarvataśca mahābhīmāḥ śītatōyavahāḥ śubhāḥ || 15 ||
agādhā grāhavatyaśca parikhā mīnasēvitāḥ |
dvārēṣu tāsāṁ catvāraḥ saṅkramāḥ paramāyatāḥ || 16 ||
yantrairupētā bahubhirmahadbhirgr̥hapaṅktibhiḥ |
trāyantē saṅkramāstatra parasainyāgamē sati || 17 ||
yantraistairavakīryantē parikhāsu samantataḥ |
ēkastvakampyō balavān saṅkramaḥ sumahādr̥ḍhaḥ || 18 ||
kāñcanairbahubhiḥ stambhairvēdikābhiśca śōbhitaḥ |
svayaṁ prakr̥tisampannō yuyutsū rāma rāvaṇaḥ || 19 ||
utthitaścāpramattaśca balānāmanudarśanē |
laṅkā punarnirālambā dēvadurgā bhayāvahā || 20 ||
nādēyaṁ pārvataṁ vānyaṁ kr̥trimaṁ ca caturvidham |
sthitā pārē samudrasya dūrapārasya rāghava || 21 ||
naupathō:’pi ca nāstyatra nirādēśaśca sarvataḥ |
śailāgrē racitā durgā sā pūrdēvapurōpamā || 22 ||
vājivāraṇasampūrṇā laṅkā paramadurjayā |
parikhāśca śataghnyaśca yantrāṇi vividhāni ca || 23 ||
śōbhayanti purīṁ laṅkāṁ rāvaṇasya durātmanaḥ |
ayutaṁ rakṣasāmatra pūrvadvāraṁ samāśritam || 24 ||
śūlahastā durādharṣāḥ sarvē khaḍgāgrayōdhinaḥ |
niyutaṁ rakṣasāmatra dakṣiṇadvāramāśritam || 25 ||
caturaṅgēṇa sainyēna yōdhāstatrāpyanuttamāḥ |
prayutaṁ rakṣasāmatra paścimadvāramāśritam || 26 ||
carmakhaḍgadharāḥ sarvē tathā sarvāstrakōvidāḥ |
nyarbudaṁ rakṣasāmatra uttaradvāramāśritam || 27 ||
rathinaścāśvavāhāśca kulaputrāḥ supūjitāḥ |
śataśō:’tha sahasrāṇi madhyamaṁ skandhamāśritāḥ || 28 ||
yātudhānā durādharṣāḥ sāgrakōṭiśca rakṣasām |
tē mayā saṅkramā bhagnāḥ parikhāścāvapūritāḥ || 29 ||
dagdhā ca nagarī laṅkā prākārāścāvasāditāḥ |
balaikadēśaḥ kṣapitō rākṣasānāṁ mahātmanām || 30 ||
yēna kēna ca mārgēṇa tarāma varuṇālayam |
hatēti nagarī laṅkā vānarairavadhāryatām || 31 ||
aṅgadō dvividō maindō jāmbavān panasō nalaḥ |
nīlaḥ sēnāpatiścaiva balaśēṣēṇa kiṁ tava || 32 ||
plavamānā hi gatvā tāṁ rāvaṇasya mahāpurīm |
saparvatavanāṁ bhittvā sakhātāṁ sapratōraṇām || 33 ||
saprākārāṁ sabhavanāmānayiṣyanti rāghava |
ēvamājñāpaya kṣipraṁ balānāṁ sarvasaṅgraham |
muhūrtēna tu yuktēna prasthānamabhirōcaya || 34 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē tr̥tīyaḥ sargaḥ || 3 ||
yuddhakāṇḍa caturthaḥ sargaḥ (4)>>
See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.