Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmābhiṣēṇanam ||
śrutvā hanumatō vākyaṁ yathāvadanupūrvaśaḥ |
tatō:’bravīnmahātējā rāmaḥ satyaparākramaḥ || 1 ||
yāṁ nivēdayasē laṅkāṁ purīṁ bhīmasya rakṣasaḥ |
kṣipramēnāṁ mathiṣyāmi satyamētadbravīmi tē || 2 ||
asminmuhūrtē sugrīva prayāṇamabhirōcayē |
yuktō muhūrtō vijayaḥ prāptō madhyaṁ divākaraḥ || 3 ||
asmin muhūrtē vijayē prāptē madhyaṁ divākarē |
sītāṁ hr̥tvā tu mē jātu kvāsau yāsyati yāsyataḥ || 4 ||
sītā śrutvā:’bhiyānaṁ mē āśāmēṣyati jīvitē |
jīvitāntē:’mr̥taṁ spr̥ṣṭvā pītvā viṣamivāturaḥ || 5 ||
uttarāphalgunī hyadya śvastu hastēna yōkṣyatē |
abhiprayāma sugrīva sarvānīkasamāvr̥tāḥ || 6 ||
nimittāni ca dhanyāni yāni prādurbhavanti ca |
nihatya rāvaṇaṁ sītāmānayiṣyāmi jānakīm || 7 ||
upariṣṭāddhi nayanaṁ sphuramāṇamidaṁ mama |
vijayaṁ samanuprāptaṁ śaṁsatīva manōratham || 8 ||
tatō vānararājēna lakṣmaṇēna ca pūjitaḥ |
uvāca rāmō dharmātmā punarapyarthakōvidaḥ || 9 ||
agrē yātu balasyāsya nīlō mārgamavēkṣitum |
vr̥taḥ śatasahasrēṇa vānarāṇāṁ tarasvinām || 10 ||
phalamūlavatā nīla śītakānanavāriṇā |
pathā madhumatā cāśu sēnāṁ sēnāpatē naya || 11 ||
dūṣayēyurdurātmānaḥ pathi mūlaphalōdakam |
rākṣasāḥ parirakṣēthāstēbhyastvaṁ nityamudyataḥ || 12 ||
nimnēṣu vanadurgēṣu vanēṣu ca vanaukasaḥ | [giri]
abhiplutyābhipaśyēyuḥ parēṣāṁ nihitaṁ balam || 13 ||
yacca phalgu balaṁ kiñcittadatraivōpayujyatām |
ētaddhi kr̥tyaṁ ghōraṁ nō vikramēṇa prayudhyatām || 14 ||
sāgaraughanibhaṁ bhīmamagrānīkaṁ mahābalāḥ |
kapisiṁhāḥ prakarṣantu śataśō:’tha sahasraśaḥ || 15 ||
gajaśca girisaṅkāśō gavayaśca mahābalaḥ |
gavākṣaścāgratō yāntu gavāṁ dr̥ptā ivarṣabhāḥ || 16 ||
yātu vānaravāhinyā vānaraḥ plavatāṁ varaḥ |
pālayan dakṣiṇaṁ pārśvamr̥ṣabhō vānararṣabhaḥ || 17 ||
gandhahastīva durdharṣastarasvī gandhamādanaḥ |
yātu vānaravāhinyāḥ savyaṁ pārśvamadhiṣṭhitaḥ || 18 ||
yāsyāmi balamadhyē:’haṁ balaughamabhiharṣayan |
adhiruhya hanūmantamairāvatamivēśvaraḥ || 19 ||
aṅgadēnaiṣa samyātu lakṣmaṇaścāntakōpamaḥ |
sārvabhaumēna bhūtēśō draviṇādhipatiryathā || 20 ||
jāmbavāṁśca suṣēṇaśca vēgadarśī ca vānaraḥ |
r̥kṣarājō mahāsattvaḥ kukṣiṁ rakṣantu tē trayaḥ || 21 ||
rāghavasya vacaḥ śrutvā sugrīvō vāhinīpatiḥ |
vyādidēśa mahāvīryān vānarān vānararṣabhaḥ || 22 ||
tē vānaragaṇāḥ sarvē samutpatya yuyutsavaḥ |
guhābhyaḥ śikharēbhyaśca āśu pupluvirē tadā || 23 ||
tatō vānararājēna lakṣmaṇēna ca pūjitaḥ |
jagāma rāmō dharmātmā sasainyō dakṣiṇāṁ diśam || 24 ||
śataiḥ śatasahasraiśca kōṭībhirayutairapi |
vāraṇābhaiśca haribhiryayau parivr̥tastadā || 25 ||
taṁ yāntamanuyāti sma mahatī harivāhinī |
dr̥ptāḥ pramuditāḥ sarvē sugrīvēṇābhipālitāḥ || 26 || [hr̥ṣṭāḥ]
āplavantaḥ plavantaśca garjantaśca plavaṅgamāḥ |
kṣvēlantō ninadantaśca jagmurvai dakṣiṇāṁ diśam || 27 ||
bhakṣayantaḥ sugandhīni madhūni ca phalāni ca |
udvahantō mahāvr̥kṣānmañjarīpuñjadhāriṇaḥ || 28 ||
anyōnyaṁ sahasā dr̥ptā nirvahanti kṣipanti ca |
patataścākṣipantyanyē pātayantyaparē parān || 29 ||
rāvaṇō nō nihantavyaḥ sarvē ca rajanīcarāḥ |
iti garjanti harayō rāghavasya samīpataḥ || 30 ||
purastādr̥ṣabhō vīrō nīlaḥ kumuda ēva ca |
panthānaṁ śōdhayanti sma vānarairbahubhiḥ saha || 31 ||
madhyē tu rājā sugrīvō rāmō lakṣmaṇa ēva ca |
bahubhirbalibhirbhīmairvr̥tāḥ śatrunibarhaṇāḥ || 32 ||
hariḥ śatavalirvīraḥ kōṭībhirdaśabhirvr̥taḥ |
sarvāmēkō hyavaṣṭabhya rarakṣa harivāhinīm || 33 ||
kōṭīśataparīvāraḥ kēsarī panasō gajaḥ |
arkaścātibalaḥ pārśvamēkaṁ tasyābhirakṣati || 34 ||
suṣēṇō jāmbavāṁścaiva r̥kṣaiśca bahubhirvr̥tau |
sugrīvaṁ purataḥ kr̥tvā jaghanaṁ saṁrarakṣatuḥ || 35 ||
tēṣāṁ sēnāpatirvīrō nīlō vānarapuṅgavaḥ |
sampatanpatatāṁ śrēṣṭhastadbalaṁ paryapālayat || 36 ||
darīmukhaḥ prajaṅghaśca rambhō:’tha rabhasaḥ kapiḥ |
sarvataśca yayurvīrāstvarayantaḥ plavaṅgamān || 37 ||
ēvaṁ tē hariśārdūlā gacchantō baladarpitāḥ |
apaśyaṁstē giriśrēṣṭhaṁ sahyaṁ drumalatāyutam || 38 ||
sarāṁsi ca suphullāni taṭākāni vanāni ca |
rāmasya śāsanaṁ jñātvā bhīmakōpasya bhītavat || 39 ||
varjayannagarābhyāśāṁstathā janapadānapi |
sāgaraughanibhaṁ bhīmaṁ tadvānarabalaṁ mahat || 40 ||
utsasarpa mahāghōṣaṁ bhīmaghōṣa ivārṇavaḥ |
tasya dāśarathēḥ pārśvē śūrāstē kapikuñjarāḥ || 41 ||
tūrṇamāpupluvuḥ sarvē sadaśvā iva cōditāḥ |
kapibhyāmuhyamānau tau śuśubhātē narōttamau || 42 ||
mahadbhyāmiva saṁspr̥ṣṭau grahābhyāṁ candrabhāskarau |
tatō vānararājēna lakṣmaṇēna ca pūjitaḥ || 43 ||
jagāma rāmō dharmātmā sasainyō dakṣiṇāṁ diśam |
tamaṅgadagatō rāmaṁ lakṣmaṇaḥ śubhayā girā || 44 ||
uvāca paripūrṇārthaḥ smr̥timān pratibhānavān |
hr̥tāmavāpya vaidēhīṁ kṣipraṁ hatvā ca rāvaṇam || 45 ||
samr̥ddhārthaḥ samr̥ddhārthāmayōdhyāṁ prati yāsyasi |
mahānti ca nimittāni divi bhūmau ca rāghava || 46 ||
śubhāni tava paśyāmi sarvāṇyēvārthasiddhayē |
anuvāti śubhō vāyuḥ sēnāṁ mr̥duhitaḥ sukhaḥ || 47 ||
pūrṇavalgusvarāścēmē pravadanti mr̥gadvijāḥ |
prasannāśca diśaḥ sarvā vimalaśca divākaraḥ || 48 ||
uśanāśca prasannārciranu tvāṁ bhārgavō gataḥ |
brahmarāśirviśuddhaśca śuddhāśca paramarṣayaḥ || 49 ||
arciṣmantaḥ prakāśantē dhruvaṁ sarvē pradakṣiṇam |
triśaṅkurvimalō bhāti rājarṣiḥ sapurōhitaḥ || 50 ||
pitāmahavarō:’smākamikṣvākūṇāṁ mahātmanām |
vimalē ca prakāśētē viśākhē nirupadravē || 51 ||
nakṣatravaramasmākamikṣvākūṇāṁ mahātmanām |
nairr̥taṁ nairr̥tānāṁ ca nakṣatramabhipīḍyatē || 52 ||
mūlō mūlavatā spr̥ṣṭō dhūpyatē dhūmakētunā |
saraṁ caitadvināśāya rākṣasānāmupasthitam || 53 ||
kālē kālagr̥hītānāṁ nakṣatraṁ grahapīḍitam |
prasannāḥ surasāścāpō vanāni phalavanti ca || 54 ||
pravāntyabhyadhikaṁ gandhān yathartukusumā drumāḥ |
vyūḍhāni kapisainyāni prakāśantē:’dhikaṁ prabhō || 55 ||
dēvānāmiva sainyāni saṅgrāmē tārakāmayē |
ēvamārya samīkṣyaitān prītō bhavitumarhasi || 56 ||
iti bhrātaramāśvāsya hr̥ṣṭaḥ saumitrirabravīt |
athāvr̥tya mahīṁ kr̥tsnāṁ jagāma mahatī camūḥ || 57 ||
r̥kṣavānaraśārdūlairnakhadaṁṣṭrāyudhairvr̥tā |
karāgraiścaraṇāgraiśca vānarairutthitaṁ rajaḥ || 58 ||
bhīmamantardadhē lōkaṁ nivārya savituḥ prabhām |
saparvatavanākāśāṁ dakṣiṇāṁ harivāhinī || 59 ||
chādayantī yayau bhīmā dyāmivāmbudasantatiḥ |
uttarantyāṁ ca sēnāyāṁ santataṁ bahuyōjanam || 60 ||
nadīsrōtāṁsi sarvāṇi sasyandurviparītavat |
sarāṁsi vimalāmbhāṁsi drumākīrṇāṁśca parvatān || 61 ||
samān bhūmipradēśāṁśca vanāni phalavanti ca |
madhyēna ca samantācca tiryakcādhaśca sā:’viśat || 62 ||
samāvr̥tya mahīṁ kr̥tsnāṁ jagāma mahatī camūḥ |
tē hr̥ṣṭamanasaḥ sarvē jagmurmārutaraṁhasaḥ || 63 ||
harayō rāghavasyārthē samārōpitavikramāḥ |
harṣavīryabalōdrēkān darśayantaḥ parasparam || 64 ||
yauvanōtsēkajān darpān vividhāṁścakruradhvani |
tatra kēciddrutaṁ jagmurupētuśca tathā:’parē || 65 ||
kēcitkilakilāṁ cakrurvānarā vanagōcarāḥ |
prāsphōṭayaṁśca pucchāni sannijaghnuḥ padānyapi || 66 ||
bhujānvikṣipya śailāṁśca drumānanyē babhañjirē |
ārōhantaśca śr̥ṅgāṇi girīṇāṁ girigōcarāḥ || 67 ||
mahānādānvimuñcanti kṣvēlāmanyē pracakrirē |
ūruvēgaiśca mamr̥durlatājālānyanēkaśaḥ || 68 ||
jr̥mbhamāṇāśca vikrāntā vicikrīḍuḥ śilādrumaiḥ |
śataiḥ śatasahasraiśca kōṭībhiśca sahasraśaḥ || 69 ||
vānarāṇāṁ tu ghōrāṇāṁ śrīmatparivr̥tā mahī |
sā sma yāti divārātraṁ mahatī harivāhinī || 70 ||
hr̥ṣṭā pramuditā sēnā sugrīvēṇābhirakṣitā |
vānarāstvaritaṁ yānti sarvē yuddhābhinandinaḥ || 71 ||
pramōkṣayiṣavaḥ sītāṁ muhūrtaṁ kvāpi nāsata |
tataḥ pādapasambādhaṁ nānāmr̥gasamāyutam || 72 ||
sahyaparvatamāsēdurmalayaṁ ca mahīdharam |
kānanāni vicitrāṇi nadīprasravaṇāni ca || 73 ||
paśyannatiyayau rāmaḥ sahyasya malayasya ca |
vakulāṁstilakāṁścūtānaśōkānsindhuvārakān || 74 || [campakān]
karavīrāṁśca timiśān bhañjanti sma plavaṅgamāḥ |
aṅkōlāṁśca karañjāṁśca plakṣanyagrōdhatindukān || 75 ||
jambūkāmalakānnīpānbhajanti sma plavaṅgamāḥ |
prastarēṣu ca ramyēṣu vividhāḥ kānanadrumāḥ || 76 ||
vāyuvēgapracalitāḥ puṣpairavakiranti tān |
mārutaḥ sukhasaṁsparśō vāti candanaśītalaḥ || 77 ||
ṣaṭpadairanukūjadbhirvanēṣu madhugandhiṣu |
adhikaṁ śailarājastu dhātubhiḥ suvibhūṣitaḥ || 78 ||
dhātubhyaḥ prasr̥tō rēṇurvāyuvēgavighaṭ-ṭitaḥ |
sumahadvānarānīkaṁ chādayāmāsa sarvataḥ || 79 ||
giriprasthēṣu ramyēṣu sarvataḥ samprapuṣpitāḥ |
kētakyaḥ sindhuvārāśca vāsantyaśca manōramāḥ || 80 ||
mādhavyō gandhapūrṇāśca kundagulmāśca puṣpitāḥ |
ciribilvā madhūkāśca vañjulā vakulāstathā || 81 || [priyakāḥ]
sphūrjakāstilakāścaiva nāgavr̥kṣāśca puṣpitāḥ |
cūtāḥ pāṭalayaścaiva kōvidārāśca puṣpitāḥ || 82 ||
muculindārjunāścaiva śiṁśupāḥ kuṭajāstathā |
dhavāḥ śālmalayaścaiva raktāḥ kuravakāstathā || 83 ||
hintālāstimiśāścaiva cūrṇakā nīpakāstathā |
nīlāśōkāśca varaṇā aṅkōlāḥ padmakāstathā || 84 ||
plavamānaiḥ plavaṅgaistu sarvē paryākulīkr̥tāḥ |
vāpyastasmin girau śītāḥ palvalāni tathaiva ca || 85 ||
cakravākānucaritāḥ kāraṇḍavaniṣēvitāḥ |
plavaiḥ krauñcaiśca saṅkīrṇā varāhamr̥gasēvitāḥ || 86 ||
r̥kṣaistarakṣubhiḥ siṁhaiḥ śārdūlaiśca bhayāvahaiḥ |
vyālaiśca bahubhirbhīmaiḥ sēvyamānāḥ samantataḥ || 87 ||
padmaiḥ saugandhikaiḥ phullaiḥ kumudaiścōtpalaistathā |
vārijairvividhaiḥ puṣpai ramyāstatra jalāśayāḥ || 88 ||
tasya sānuṣu kūjanti nānādvijagaṇāstathā |
snātvā pītvōdakānyatra jalē krīḍanti vānarāḥ || 89 ||
anyōnyaṁ plāvayanti sma śailamāruhya vānarāḥ |
phalānyamr̥tagandhīni mūlāni kusumāni ca || 90 ||
bubhujurvānarāstatra pādapānāṁ madōtkaṭāḥ |
drōṇamātrapramāṇāni lambamānāni vānarāḥ || 91 ||
yayuḥ pibantō hr̥ṣṭāstē madhūni madhupiṅgalāḥ |
pādapānavabhañjantō vikarṣantastathā latāḥ || 92 ||
vidhamantō girivarān prayayuḥ plavagarṣabhāḥ |
vr̥kṣēbhyō:’nyē tu kapayō nardantō madhudarpitāḥ || 93 ||
anyē vr̥kṣān prapadyantē prapatantyapi cāparē |
babhūva vasudhā taistu sampūrṇā hariyūthapaiḥ || 94 ||
yathā kamalakēdāraiḥ pakvairiva vasundharā |
mahēndramatha samprāpya rāmō rājīvalōcanaḥ || 95 ||
adhyārōhanmahābāhuḥ śikharaṁ drumabhūṣitam |
tataḥ śikharamāruhya rāmō daśarathātmajaḥ || 96 ||
kūrmamīnasamākīrṇamapaśyatsalilākaram |
tē sahyaṁ samatikramya malayaṁ ca mahāgirim || 97 ||
āsēdurānupūrvyēṇa samudraṁ bhīmanisvanam |
avaruhya jagāmāśu vēlāvanamanuttamam || 98 ||
rāmō ramayatāṁ śrēṣṭhaḥ sasugrīvaḥ salakṣmaṇaḥ |
atha dhautōpalatalāṁ tōyaughaiḥ sahasōtthitaiḥ || 99 ||
vēlāmāsādya vipulāṁ rāmō vacanamabravīt |
ētē vayamanuprāptāḥ sugrīva varuṇālayam || 100 ||
ihēdānīṁ vicintā sā yā naḥ pūrvaṁ samutthitā |
ataḥ paramatīrō:’yaṁ sāgaraḥ saritāṁ patiḥ || 101 ||
na cāyamanupāyēna śakyastaritumarṇavaḥ |
tadihaiva nivēśō:’stu mantraḥ prastūyatāmiti || 102 ||
yathēdaṁ vānarabalaṁ paraṁ pāramavāpnuyāt |
itīva sa mahābāhuḥ sītāharaṇakarśitaḥ || 103 ||
rāmaḥ sāgaramāsādya vāsamājñāpayattadā |
sarvāḥ sēnā nivēśyantāṁ vēlāyāṁ haripuṅgava || 104 ||
samprāptō mantrakālō naḥ sāgarasyāsya laṅghanē |
svāṁ svāṁ sēnāṁ samutsr̥jya mā ca kaścitkutō vrajēt || 105 ||
gacchantu vānarāḥ śūrāḥ jñēyaṁ channaṁ bhayaṁ ca naḥ | [balaṁ]
rāmasya vacanaṁ śrutvā sugrīvaḥ sahalakṣmaṇaḥ || 106 ||
sēnāṁ nyavēśayattīrē sāgarasya drumāyutē |
virarāja samīpasthaṁ sāgarasya ca tadbalam || 107 ||
madhupāṇḍujalaḥ śrīmān dvitīya iva sāgaraḥ |
vēlāvanamupāgamya tatastē haripuṅgavāḥ || 108 ||
viniviṣṭāḥ paraṁ pāraṁ kāṅkṣamāṇā mahōdadhēḥ |
tēṣāṁ niviśamānānāṁ sainyasannāhanisvanaḥ || 109 ||
antardhāya mahānādamarṇavasya praśuśruvē |
sā vānarāṇāṁ dhvajinī sugrīvēṇābhipālitā || 110 ||
tridhā niviṣṭā mahatī rāmasyārthaparā:’bhavat |
sā mahārṇavamāsādya hr̥ṣṭā vānaravāhinī || 111 ||
vāyuvēgasamādhūtaṁ paśyamānā mahārṇavam |
dūrapāramasambādhaṁ rakṣōgaṇaniṣēvitam || 112 ||
paśyantō varuṇāvāsaṁ niṣēdurhariyūthapāḥ |
caṇḍanakragrahaṁ ghōraṁ kṣapādau divasakṣayē || 113 ||
hasantamiva phēnaughairnr̥tyantamiva cōrmibhiḥ |
candrōdayasamuddhūtaṁ praticandrasamākulam || 114 ||
pinaṣṭīva taraṅgāgrairarṇavaḥ phēnacandanam |
tadādāya karairindurlimpatīva digaṅganāḥ || 115 ||
caṇḍānilamahāgrāhaiḥ kīrṇaṁ timitimiṅgilaiḥ |
dīptabhōgairivākīrṇaṁ bhujaṅgairvaruṇālayam || 116 ||
avagāḍhaṁ mahāsattvairnānāśailasamākulam |
sudurgaṁ durgamārgaṁ tamagādhamasurālayam || 117 ||
makarairnāgabhōgaiśca vigāḍhā vātalōlitāḥ |
utpētuśca nipētuśca pravr̥ddhā jalarāśayaḥ || 118 ||
agnicūrṇamivāviddhaṁ bhāsvarāmbu mahōragam |
surāriviṣayaṁ ghōraṁ pātālaviṣamaṁ sadā || 119 ||
sāgaraṁ cāmbaraprakhyamambaraṁ sāgarōpamam |
sāgaraṁ cāmbaraṁ cēti nirviśēṣamadr̥śyata || 120 ||
sampr̥ktaṁ nabhasāpyambhaḥ sampr̥ktaṁ ca nabhōmbhasā |
tādr̥grūpē sma dr̥śyētē tārāratnasamākulē || 121 ||
samutpatitamēghasya vīcimālākulasya ca |
viśēṣō na dvayōrāsītsāgarasyāmbarasya ca || 122 ||
anyōnyamāhatāḥ saktāḥ sasvanurbhīmaniḥsvanāḥ |
ūrmayaḥ sindhurājasya mahābhērya ivāhavē || 123 ||
ratnaughajalasannādaṁ viṣaktamiva vāyunā |
utpatantamiva kruddhaṁ yādōgaṇasamākulam || 124 ||
dadr̥śustē mahōtsāhā vātāhatajalāśayam |
anilōddhūtamākāśē pravalgantamivōrmibhiḥ || 125 ||
tatō vismayamāpannā dadr̥śurharayastadā |
bhrāntōrmijalasannādaṁ pralōlamiva sāgaram || 126 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē caturthaḥ sargaḥ || 4 ||
yuddhakāṇḍa pañcamaḥ sargaḥ (5)>>
See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.