Yuddha Kanda Sarga 5 – yuddhakāṇḍa pañcamaḥ sargaḥ (5)


|| rāmavipralambhaḥ ||

sā tu nīlēna vidhivatsvārakṣā susamāhitā |
sāgarasyōttarē tīrē sādhu sēnā nivēśitā || 1 ||

maindaśca dvividaścōbhau tatra vānarapuṅgavau |
vicēratuśca tāṁ sēnāṁ rakṣārthaṁ sarvatō diśam || 2 ||

niviṣṭāyāṁ tu sēnāyāṁ tīrē nadanadīpatēḥ |
pārśvasthaṁ lakṣmaṇaṁ dr̥ṣṭvā rāmō vacanamabravīt || 3 ||

śōkaśca kila kālēna gacchatā hyapagacchati |
mama cāpaśyataḥ kāntāmahanyahani vardhatē || 4 ||

na mē duḥkhaṁ priyā dūrē na mē duḥkhaṁ hr̥tēti vā |
ētadēvānuśōcāmi vayō:’syā hyativartatē || 5 ||

vāhi vāta yataḥ kāntā tāṁ spr̥ṣṭvā māmapi spr̥śa |
tvayi mē gātrasaṁsparśaścandrē dr̥ṣṭisamāgamaḥ || 6 ||

tanmē dahati gātrāṇi viṣaṁ pītamivāśayē |
hā nāthēti priyā sā māṁ hriyamāṇā yadabravīt || 7 ||

tadviyōgēndhanavatā taccintāvipulārciṣā |
rātriṁ-divaṁ śarīraṁ mē dahyatē madanāgninā || 8 ||

avagāhyārṇavaṁ svapsyē saumitrē bhavatā vinā |
kathañcitprajvalankāmō sa mā suptaṁ jalē dahēt || 9 ||

bahvētatkāmayānasya śakyamētēna jīvitum |
yadahaṁ sā ca vāmōrūrēkāṁ dharaṇimāśritau || 10 ||

kēdārasyēva kēdāraḥ sōdakasya nirūdakaḥ |
upasnēhēna jīvāmi jīvantīṁ yacchr̥ṇōmi tām || 11 ||

kadā nu khalu suśrōṇīṁ śatapatrāyatēkṣaṇām |
vijitya śatrūn drakṣyāmi sītāṁ sphītāmiva śriyam || 12 ||

kadā nu cārubimbōṣṭhaṁ tasyāḥ padmamivānanam |
īṣadunnamya pāsyāmi rasāyanamivāturaḥ || 13 ||

tasyāstu saṁhatau pīnau stanau tālaphalōpamau |
kadā nu khalu sōtkampau śliṣyantyā māṁ bhajiṣyataḥ || 14 ||

sā nūnamasitāpāṅgī rakṣōmadhyagatā satī |
mannāthā nāthahīnēva trātāraṁ nādhigacchati || 15 ||

kathaṁ janakarājasya duhitā sā mama priyā |
rākṣasīmadhyagā śētē snuṣā daśarathasya ca || 16 ||

kadā:’vikṣōbhyarakṣāṁsi sā vidhūyōtpatiṣyati |
vidhūya jaladānnīlān śaśirēkhā śaratsviva || 17 ||

svabhāvatanukā nūnaṁ śōkēnānaśanēna ca |
bhūyastanutarā sītā dēśakālaviparyayāt || 18 ||

kadā nu rākṣasēndrasya nidhāyōrasi sāyakān |
sītāṁ pratyāhariṣyāmi śōkamutsr̥jya mānasam || 19 ||

kadā nu khalu māṁ sādhvī sītā surasutōpamā |
sōtkaṇṭhā kaṇṭhamālambya mōkṣyatyānandajaṁ payaḥ || 20 ||

kadā śōkamimaṁ ghōraṁ maithilī viprayōgajam |
sahasā vipramōkṣyāmi vāsaḥ śuklētaraṁ yathā || 21 ||

ēvaṁ vilapatastasya tatra rāmasya dhīmataḥ |
dinakṣayānmandarucirbhāskarō:’stamupāgamat || 22 ||

āśvāsitō lakṣmaṇēna rāmaḥ sandhyāmupāsata |
smaran kamalapatrākṣīṁ sītāṁ śōkākulīkr̥taḥ || 23 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē pañcamaḥ sargaḥ || 5 ||

yuddhakāṇḍa ṣaṣṭhaḥ sargaḥ (6)>>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed