Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmavipralambhaḥ ||
sā tu nīlēna vidhivatsvārakṣā susamāhitā |
sāgarasyōttarē tīrē sādhu sēnā nivēśitā || 1 ||
maindaśca dvividaścōbhau tatra vānarapuṅgavau |
vicēratuśca tāṁ sēnāṁ rakṣārthaṁ sarvatō diśam || 2 ||
niviṣṭāyāṁ tu sēnāyāṁ tīrē nadanadīpatēḥ |
pārśvasthaṁ lakṣmaṇaṁ dr̥ṣṭvā rāmō vacanamabravīt || 3 ||
śōkaśca kila kālēna gacchatā hyapagacchati |
mama cāpaśyataḥ kāntāmahanyahani vardhatē || 4 ||
na mē duḥkhaṁ priyā dūrē na mē duḥkhaṁ hr̥tēti vā |
ētadēvānuśōcāmi vayō:’syā hyativartatē || 5 ||
vāhi vāta yataḥ kāntā tāṁ spr̥ṣṭvā māmapi spr̥śa |
tvayi mē gātrasaṁsparśaścandrē dr̥ṣṭisamāgamaḥ || 6 ||
tanmē dahati gātrāṇi viṣaṁ pītamivāśayē |
hā nāthēti priyā sā māṁ hriyamāṇā yadabravīt || 7 ||
tadviyōgēndhanavatā taccintāvipulārciṣā |
rātriṁ-divaṁ śarīraṁ mē dahyatē madanāgninā || 8 ||
avagāhyārṇavaṁ svapsyē saumitrē bhavatā vinā |
kathañcitprajvalankāmō sa mā suptaṁ jalē dahēt || 9 ||
bahvētatkāmayānasya śakyamētēna jīvitum |
yadahaṁ sā ca vāmōrūrēkāṁ dharaṇimāśritau || 10 ||
kēdārasyēva kēdāraḥ sōdakasya nirūdakaḥ |
upasnēhēna jīvāmi jīvantīṁ yacchr̥ṇōmi tām || 11 ||
kadā nu khalu suśrōṇīṁ śatapatrāyatēkṣaṇām |
vijitya śatrūn drakṣyāmi sītāṁ sphītāmiva śriyam || 12 ||
kadā nu cārubimbōṣṭhaṁ tasyāḥ padmamivānanam |
īṣadunnamya pāsyāmi rasāyanamivāturaḥ || 13 ||
tasyāstu saṁhatau pīnau stanau tālaphalōpamau |
kadā nu khalu sōtkampau śliṣyantyā māṁ bhajiṣyataḥ || 14 ||
sā nūnamasitāpāṅgī rakṣōmadhyagatā satī |
mannāthā nāthahīnēva trātāraṁ nādhigacchati || 15 ||
kathaṁ janakarājasya duhitā sā mama priyā |
rākṣasīmadhyagā śētē snuṣā daśarathasya ca || 16 ||
kadā:’vikṣōbhyarakṣāṁsi sā vidhūyōtpatiṣyati |
vidhūya jaladānnīlān śaśirēkhā śaratsviva || 17 ||
svabhāvatanukā nūnaṁ śōkēnānaśanēna ca |
bhūyastanutarā sītā dēśakālaviparyayāt || 18 ||
kadā nu rākṣasēndrasya nidhāyōrasi sāyakān |
sītāṁ pratyāhariṣyāmi śōkamutsr̥jya mānasam || 19 ||
kadā nu khalu māṁ sādhvī sītā surasutōpamā |
sōtkaṇṭhā kaṇṭhamālambya mōkṣyatyānandajaṁ payaḥ || 20 ||
kadā śōkamimaṁ ghōraṁ maithilī viprayōgajam |
sahasā vipramōkṣyāmi vāsaḥ śuklētaraṁ yathā || 21 ||
ēvaṁ vilapatastasya tatra rāmasya dhīmataḥ |
dinakṣayānmandarucirbhāskarō:’stamupāgamat || 22 ||
āśvāsitō lakṣmaṇēna rāmaḥ sandhyāmupāsata |
smaran kamalapatrākṣīṁ sītāṁ śōkākulīkr̥taḥ || 23 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē pañcamaḥ sargaḥ || 5 ||
yuddhakāṇḍa ṣaṣṭhaḥ sargaḥ (6)>>
See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.