Yuddha Kanda Sarga 6 – yuddhakāṇḍa ṣaṣṭhaḥ sargaḥ (6)


|| rāvaṇamantraṇam ||

laṅkāyāṁ tu kr̥taṁ karma ghōraṁ dr̥ṣṭvā bhayāvaham |
rākṣasēndrō hanumatā śakrēṇēva mahātmanā || 1 ||

abravīdrākṣasān sarvān hriyā kiñcidavāṅmukhaḥ |
dharṣitā ca praviṣṭā ca laṅkā duṣprasahā purī || 2 ||

tēna vānaramātrēṇa dr̥ṣṭā sītā ca jānakī |
prāsādō dharṣitaścaityaḥ prabalā rākṣasā hatāḥ || 3 || [pravarā]

ākulā ca purī laṅkā sarvā hanumatā kr̥tā | [āvilā]
kiṁ kariṣyāmi bhadraṁ vaḥ kiṁ vā yuktamanantaram || 4 ||

ucyatāṁ naḥ samarthaṁ yatkr̥taṁ ca sukr̥taṁ bhavēt |
mantramūlaṁ hi vijayaṁ prāhurāryā manasvinaḥ || 5 ||

tasmādvai rōcayē mantraṁ rāmaṁ prati mahābalāḥ |
trividhāḥ puruṣā lōkē uttamādhamamadhyamāḥ || 6 ||

tēṣāṁ tu samavētānāṁ guṇadōṣau vadāmyaham |
mantribhirhitasamyuktaiḥ samarthairmantranirṇayē || 7 ||

mitrairvāpi samānārthairbāndhavairapi vā hitaiḥ |
sahitō mantrayitvā yaḥ karmārambhān pravartayēt || 8 ||

daivē ca kurutē yatnaṁ tamāhuḥ puruṣōttamam |
ēkō:’rthaṁ vimr̥śēdēkō dharmē prakurutē manaḥ || 9 ||

ēkaḥ kāryāṇi kurutē tamāhurmadhyamaṁ naram |
guṇadōṣāvaniścitya tyaktvā dharmavyapāśrayam || 10 ||

kariṣyāmīti yaḥ kāryamupēkṣētsa narādhamaḥ |
yathēmē puruṣā nityamuttamādhamamadhyamāḥ || 11 ||

ēvaṁ mantrā hi vijñēyā uttamādhamamadhyamaḥ |
aikamatyamupāgamya śāstradr̥ṣṭēna cakṣuṣā || 12 ||

mantriṇō yatra niratāstamāhurmantramuttamam |
bahvyō:’pi matayō bhūtvā mantriṇāmarthanirṇayē || 13 ||

punaryatraikatāṁ prāptāḥ sa mantrō madhyamaḥ smr̥taḥ |
anyōnyaṁ matimāsthāya yatra sampratibhāṣyatē || 14 ||

na caikamatyē śrēyō:’sti mantraḥ sō:’dhama ucyatē |
tasmātsumantritaṁ sādhu bhavantō matisattamāḥ || 15 ||

kāryaṁ sampratipadyantāmētatkr̥tyaṁ mataṁ mama |
vānarāṇāṁ hi vīrāṇāṁ sahasraiḥ parivāritaḥ || 16 ||

rāmō:’bhyēti purīṁ laṅkāmasmākamuparōdhakaḥ |
tariṣyati ca suvyaktaṁ rāghavaḥ sāgaraṁ sukham || 17 ||

tarasā yuktarūpēṇa sānujaḥ sabalānugaḥ |
samudramucchōṣayati vīryēṇānyatkarōti vā || 18 ||

asminnēvaṁ gatē kāryē viruddhē vānaraiḥ saha |
hitaṁ purē ca sainyē ca sarvaṁ sammantryatāṁ mama || 19 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakaṇḍē ṣaṣṭhaḥ sargaḥ || 6 ||

yuddhakāṇḍa saptamaḥ sargaḥ (7)>>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed