Yuddha Kanda Sarga 7 – yuddhakāṇḍa saptamaḥ sargaḥ (7)


|| sacivōktiḥ ||

ityuktā rākṣasēndrēṇa rākṣasāstē mahābalāḥ |
ūcuḥ prāñjalayaḥ sarvē rāvaṇaṁ rākṣasēśvaram || 1 ||

dviṣatpakṣamavijñāya nītibāhyāstvabuddhayaḥ |
avijñāyātmapakṣaṁ ca rājānaṁ bhīṣayanti hi || 2 ||

rājan parighaśaktyr̥ṣṭiśūlapaṭ-ṭiśasaṅkulam |
sumahannō balaṁ kasmādviṣādaṁ bhajatē bhavān || 3 ||

tvayā bhōgavatīṁ gatvā nirjitāḥ pannagā yudhi |
kailāsaśikharāvāsī yakṣairbahubhirāvr̥taḥ || 4 ||

sumahatkadanaṁ kr̥tvā vaśyastē dhanadaḥ kr̥taḥ |
sa mahēśvarasakhyēna ślāghamānastvayā vibhō || 5 ||

nirjitaḥ samarē rōṣāllōkapālō mahābalaḥ |
vinihatya ca yakṣaughān vikṣōbhya ca vigr̥hya ca || 6 ||

tvayā kailāsaśikharādvimānamidamāhr̥tam |
mayēna dānavēndrēṇa tvadbhayātsakhyamicchatā || 7 ||

duhitā tava bhāryārthē dattā rākṣasapuṅgava |
dānavēndrō madhurnāma vīryōtsiktō durāsadaḥ || 8 ||

vigr̥hya vaśamānītaḥ kumbhīnasyāḥ sukhāvahaḥ |
nirjitāstē mahābāhō nāgā gatvā rasātalam || 9 ||

vāsukistakṣakaḥ śaṅkhō jaṭī ca vaśamāhr̥tāḥ |
akṣayā balavantaśca śūrā labdhavarāḥ purā || 10 ||

tvayā saṁvatsaraṁ yuddhvā samarē dānavā vibhō |
svabalaṁ samupāśritya nītā vaśamarindama || 11 ||

māyāścādhigatāstatra bahavō rākṣasādhipa |
nirjitāḥ samarē rōṣāllōkapālā mahābalāḥ || 12 ||

dēvalōkamitō gatvā śakraścāpi vinirjitaḥ |
śūrāśca balavantaśca varuṇasya sutā raṇē || 13 ||

nirjitāstē mahābāhō caturvidhabalānugāḥ |
mr̥tyudaṇḍamahāgrāhaṁ śālmalidrumamaṇḍitam || 14 ||

kālapāśamahāvīciṁ yamakiṅkarapannagam |
avagāhya tvayā rājan yamasya balasāgaram || 15 ||

jayaśca vipulaḥ prāptō mr̥tyuśca pratiṣēdhitaḥ |
suyuddhēna ca tē sarvē lōkāstatra vilōlitāḥ || 16 || [sutōṣitāḥ]

kṣatriyairbahubhirvīraiḥ śakratulyaparākramaiḥ |
āsīdvasumatī pūrṇā mahadbhiriva pādapaiḥ || 17 ||

tēṣāṁ vīryaguṇōtsāhairna samō rāghavō raṇē |
prasahya tē tvayā rājan hatāḥ paramadurjayāḥ || 18 ||

tiṣṭha vā kiṁ mahārāja śramēṇa tava vānarān |
ayamēkō mahābāhurindrajit kṣapayiṣyati || 19 ||

anēna hi mahārāja māhēśvaramanuttamam |
iṣṭvā yajñaṁ varō labdhō lōkē paramadurlabhaḥ || 20 ||

śaktitōmaramīnaṁ ca vinikīrṇāntraśaivalam |
gajakacchapasambādhamaśvamaṇḍūkasaṅkulam || 21 ||

rudrādityamahāgrāhaṁ marudvasumahōragam |
rathāśvagajatōyaughaṁ padātipulinaṁ mahat || 22 ||

anēna hi samāsādya dēvānāṁ balasāgaram |
gr̥hītō daivatapatirlaṅkāṁ cāpi pravēśitaḥ || 23 ||

pītāmahaniyōgācca muktaḥ śambaravr̥trahā |
gatastriviṣṭapaṁ rājan sarvadēvanamaskr̥taḥ || 24 ||

tamēva tvaṁ mahārāja visr̥jēndrajitaṁ sutam |
yāvadvānarasēnāṁ tāṁ sarāmāṁ nayati kṣayam || 25 ||

rājannāpadayuktēyamāgatā prākr̥tājjanāt |
hr̥di naiva tvayā kāryā tvaṁ vadhiṣyasi rāghavam || 26 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē saptamaḥ sargaḥ || 7 ||

yuddhakāṇḍa aṣṭamaḥ sargaḥ (8)>>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed