Yuddha Kanda Sarga 8 – yuddhakāṇḍa aṣṭamaḥ sargaḥ (8)


|| prahastādivacanam ||

tatō nīlāmbudanibhaḥ prahastō nāma rākṣasaḥ |
abravītprāñjalirvākyaṁ śūraḥ sēnāpatistadā || 1 ||

dēvadānavagandharvāḥ piśācapatagōragāḥ |
na tvāṁ dharṣayituṁ śaktāḥ kiṁ punarvānarā raṇē || 2 ||

sarvē pramattā viśvastā vañcitāḥ sma hanūmatā |
na hi mē jīvatō gacchējjīvan sa vanagōcaraḥ || 3 ||

sarvāṁ sāgaraparyantāṁ saśailavanakānanām |
karōmyavānarāṁ bhūmimājñāpayatu māṁ bhavān || 4 ||

rakṣāṁ caiva vidhāsyāmi vānarādrajanīcara |
nāgamiṣyati tē duḥkhaṁ kiñcidātmāparādhajam || 5 ||

abravīttu susaṅkruddhō durmukhō nāma rākṣasaḥ |
idaṁ na kṣamaṇīyaṁ hi sarvēṣāṁ naḥ pradharṣaṇam || 6 ||

ayaṁ paribhavō bhūyaḥ purasyāntaḥpurasya ca |
śrīmatō rākṣasēndrasya vānarēṇa pradharṣaṇam || 7 ||

asminmuhūrtē hatvaikō nivartiṣyāmi vānarān |
praviṣṭān sāgaraṁ bhīmamambaraṁ vā rasātalam || 8 ||

tatō:’bravītsusaṅkruddhō vajradaṁṣṭrō mahābalaḥ |
pragr̥hya parighaṁ ghōraṁ māṁsaśōṇitarūṣitam || 9 ||

kiṁ vō hanumatā kāryaṁ kr̥paṇēna tapasvinā | [durātmanā]
rāmē tiṣṭhati durdharṣē sasugrīvē salakṣmaṇē || 10 ||

adya rāmaṁ sasugrīvaṁ parighēṇa salakṣmaṇam |
āgamiṣyāmi hatvaikō vikṣōbhya harivāhinīm || 11 ||

idaṁ mamāparaṁ vākyaṁ śr̥ṇu rājan yadīcchasi |
upāyakuśalō hyēvaṁ jayēcchatrūnatandritaḥ || 12 ||

kāmarūpadharāḥ śūrāḥ subhīmā bhīmadarśanāḥ |
rākṣasā vai sahasrāṇi rākṣasādhipa niścitāḥ || 13 ||

kākutsthamupasaṅgamya bibhratō mānuṣaṁ vapuḥ |
sarvē hyasambhramā bhūtvā bruvantu raghusattamam || 14 ||

prēṣitā bharatēna sma bhrātrā tava yavīyasā |
tavāgamanamuddiśya kr̥tyamātyayikaṁ tviti || 15 ||

sa hi sēnāṁ samutthāpya kṣipramēvōpayāsyati |
tatō vayamitasturṇaṁ śūlaśaktigadādharāḥ || 16 ||

cāpabāṇāsihastāśca tvaritāstatra yāma hē |
ākāśē gaṇaśaḥ sthitvā hatvā tāṁ harivāhinīm || 17 ||

aśmaśastramahāvr̥ṣṭyā prāpayāma yamakṣayam |
ēvaṁ cēdupasarpētāmanayaṁ rāmalakṣmaṇau || 18 ||

avaśyamapanītēna jahatāmēva jīvitam |
kaumbhakarṇistatō vīrō nikumbhō nāma vīryavān || 19 ||

abravītparamakruddhō rāvaṇaṁ lōkarāvaṇam |
sarvē bhavantastiṣṭhantu mahārājēna saṅgatāḥ || 20 ||

ahamēkō haniṣyāmi rāghavaṁ sahalakṣmaṇam |
sugrīvaṁ ca hanūmantaṁ sarvānēva ca vānarān || 21 ||

tatō vajrahanurnāma rākṣasaḥ parvatōpamaḥ |
kruddhaḥ parilihanvaktraṁ jihvayā vākyamabravīt || 22 ||

svairaṁ kurvantu kāryāṇi bhavantō vigatajvarāḥ |
ēkō:’haṁ bhakṣayiṣyāmi tān sarvān hariyūthapān || 23 ||

svasthāḥ krīḍantu niścintāḥ pibantō madhu vāruṇīm |
ahamēkō vadhiṣyāmi sugrīvaṁ sahalakṣmaṇam |
aṅgadaṁ ca hanūmantaṁ rāmaṁ ca raṇakuñjaram || 24 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē aṣṭamaḥ sargaḥ || 8 ||

yuddhakāṇḍa navamaḥ sargaḥ (9)>>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed