Yuddha Kanda Sarga 9 – yuddhakāṇḍa navamaḥ sargaḥ (9)


|| vibhīṣaṇasamālōcanam ||

tatō nikumbhō rabhasaḥ sūryaśatrurmahābalaḥ |
suptaghnō yajñahā rakṣō mahāpārśvō mahōdaraḥ || 1 ||

agnikētuśca durdharṣō raśmikētuśca rākṣasaḥ |
indrajicca mahātējā balavān rāvaṇātmajaḥ || 2 ||

prahastō:’tha virūpākṣō vajradaṁṣṭrō mahābalaḥ |
dhūmrākṣaścātikāyaśca durmukhaścaiva rākṣasaḥ || 3 ||

parighānpaṭ-ṭaśānprāsān śaktiśūlaparaśvadhān |
cāpāni ca sabāṇāni khaḍgāṁśca vipulān śitān || 4 ||

pragr̥hya paramakruddhāḥ samutpatya ca rākṣasāḥ |
abruvan rāvaṇaṁ sarvē pradīptā iva tējasā || 5 ||

adya rāmaṁ vadhiṣyāmaḥ sugrīvaṁ ca salakṣmaṇam |
kr̥paṇaṁ ca hanūmantaṁ laṅkā yēna pradharṣitā || 6 ||

tāngr̥hītāyudhānsarvānvārayitvā vibhīṣaṇaḥ |
abravītprāñjalirvākyaṁ punaḥ pratyupavēśya tān || 7 ||

apyupāyaistribhistāta yō:’rthaḥ prāptuṁ na śakyatē |
tasya vikramakālāṁstān yuktānāhurmanīṣiṇaḥ || 8 ||

pramattēṣvabhiyuktēṣu daivēna prahr̥tēṣu ca |
vikramāstāta sidhyanti parīkṣya vidhinā kr̥tāḥ || 9 ||

apramattaṁ kathaṁ taṁ tu vijigīṣuṁ balē sthitam |
jitarōṣaṁ durādharṣaṁ pradharṣayitumicchatha || 10 ||

samudraṁ laṅghayitvā tu ghōraṁ nadanadīpatim |
kr̥taṁ hanumatā karma duṣkaraṁ tarkayēta vā || 11 ||

balānyaparimēyāni vīryāṇi ca niśācarāḥ |
parēṣāṁ sahasā:’vajñā na kartavyā kathañcana || 12 ||

kiṁ ca rākṣasarājasya rāmēṇāpakr̥taṁ purā |
ājahāra janasthānādyasya bhāryāṁ yaśasvinaḥ || 13 ||

kharō yadyativr̥ttastu rāmēṇa nihatō raṇē |
avaśyaṁ prāṇināṁ prāṇāḥ rakṣitavyā yathābalam || 14 ||

ayaśasyamanāyuṣyaṁ paradārābhimarśanam |
arthakṣayakaraṁ ghōraṁ pāpasya ca punarbhavam || 15 ||

ētannimittaṁ vaidēhī bhayaṁ naḥ sumahadbhavēt |
āhr̥tā sā parityājyā kalahārthē kr̥tēna kim || 16 ||

na naḥ kṣamaṁ vīryavatā tēna dharmānuvartinā |
vairaṁ nirarthakaṁ kartuṁ dīyatāmasya maithilī || 17 ||

yāvanna sagajāṁ sāśvāṁ bahuratnasamākulām |
purīṁ dārayatē bāṇairdīyatāmasya maithilī || 18 ||

yāvatsughōrā mahatī durdharṣā harivāhinī |
nāvaskandati nō laṅkāṁ tāvatsītā pradīyatām || 19 ||

vinaśyēddhi purī laṅkā śūrāḥ sarvē ca rākṣasāḥ |
rāmasya dayitā patnī svayaṁ yadi na dīyatē || 20 ||

prasādayē tvāṁ bandhutvātkuruṣva vacanaṁ mama |
hitaṁ tathyamahaṁ brūmi dīyatāmasya maithilī || 21 ||

purā śaratsūryamarīcisannibhā-
-nnavānsupuṅkhānsudr̥ḍhānnr̥pātmajaḥ |
sr̥jatyamōghānviśikhānvadhāya tē
pradīyatāṁ dāśarathāya maithilī || 22 ||

tyajasva kōpaṁ sukhadharmanāśanaṁ
bhajasva dharmaṁ ratikīrtivardhanam |
prasīda jīvēma saputrabāndhavāḥ
pradīyatāṁ dāśarathāya maithilī || 23 ||

vibhīṣaṇavacaḥ śrutvā rāvaṇō rākṣasēśvaraḥ |
visarjayitvā tānsarvānpravivēśa svakaṁ gr̥ham || 24 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē navamaḥ sargaḥ || 9 ||

yuddhakāṇḍa daśamaḥ sargaḥ (10) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed