Yuddha Kanda Sarga 10 – yuddhakāṇḍa daśamaḥ sargaḥ (10)


|| vibhīṣaṇapathyōpadēśaḥ ||

tataḥ pratyuṣasi prāptē prāptadharmārthaniścayaḥ |
rākṣasādhipatērvēśma bhīmakarmā vibhīṣaṇaḥ || 1 ||

śailāgracayasaṅkāśaṁ śailaśr̥ṅgamivōnnatam |
suvibhaktamahākakṣyaṁ mahājanaparigraham || 2 ||

matimadbhirmahāmātrairanuraktairadhiṣṭhitam |
rākṣasaiścāptaparyāptaiḥ sarvataḥ parirakṣitam || 3 ||

mattamātaṅganiḥśvāsairvyākulīkr̥tamārutam |
śaṅkhaghōṣamahāghōṣaṁ tūryanādānunāditam || 4 ||

pramadājanasambādhaṁ prajalpitamahāpatham |
taptakāñcananiryūhaṁ bhūṣaṇōttamabhūṣitam || 5 ||

gandharvāṇāmivāvāsamālayaṁ marutāmiva |
ratnasañcayasambādhaṁ bhavanaṁ bhōgināmiva || 6 ||

taṁ mahābhramivādityastējōvistr̥taraśmimān |
agrajasyālayaṁ vīraḥ pravivēśa mahādyutiḥ || 7 ||

puṇyān puṇyāhaghōṣāṁśca vēdividbhirudāhr̥tān |
śuśrāva sumahātējā bhrāturvijayasaṁśritān || 8 ||

pūjitān dadhipātraiśca sarpirbhiḥ sumanōkṣataiḥ |
mantravēdavidō viprān dadarśa sumahābalaḥ || 9 ||

sa pūjyamānō rakṣōbhirdīpyamānaḥ svatējasā |
āsanasthaṁ mahābāhurvavandē dhanadānujam || 10 ||

sa rājadr̥ṣṭisampannamāsanaṁ hēmabhūṣitam |
jagāma samudācāraṁ prayujyācārakōvidaḥ || 11 ||

sa rāvaṇaṁ mahātmānaṁ vijanē mantrisannidhau |
uvāca hitamatyarthaṁ vacanaṁ hētuniścitam || 12 ||

prasādya bhrātaraṁ jyēṣṭhaṁ sāntvēnōpasthitakramaḥ |
dēśakālārthasaṁvādī dr̥ṣṭalōkaparāvaraḥ || 13 ||

yadā prabhr̥ti vaidēhī samprāptēmāṁ purīṁ tava |
tadā prabhr̥ti dr̥śyantē nimittānyaśubhāni naḥ || 14 ||

sasphuliṅgaḥ sadhūmārciḥ sadhūmakaluṣōdayaḥ |
mantrasaṁ-dhukṣitō:’pyagnirna samyagabhivardhatē || 15 ||

agniṣṭhēṣvagniśālāsu tathā brahmasthalīṣu ca |
sarīsr̥pāṇi dr̥śyantē havyēṣu ca pipīlikāḥ || 16 ||

gavāṁ payāṁsi skannāni vimadā vīrakuñjarāḥ |
dīnamaśvāḥ prahēṣantē na ca grāsābhinandinaḥ || 17 ||

kharōṣṭrāśvatarā rājan bhinnarōmāḥ sravanti naḥ |
na svabhāvē:’vatiṣṭhantē vidhānairapi cintitāḥ || 18 ||

vāyasāḥ saṅghaśaḥ krūrāḥ vyāharanti samantataḥ |
samavētāśca dr̥śyantē vimānāgrēṣu saṅghaśaḥ || 19 ||

gr̥dhrāśca parilīyantē purīmupari piṇḍitāḥ |
upapannāśca sandhyē dvē vyāharantyaśivaṁ śivāḥ || 20 ||

kravyādānāṁ mr̥gāṇāṁ ca puradvārēṣu saṅghaśaḥ |
śrūyantē vipulā ghōṣāḥ savisphūrjathuniḥsvanāḥ || 21 ||

tadēvaṁ prastutē kāryē prāyaścittamidaṁ kṣamam |
rōcatē yadi vaidēhī rāghavāya pradīyatām || 22 ||

idaṁ ca yadi vā mōhāllōbhādvā vyāhr̥taṁ mayā |
tatrāpi ca mahārāja na dōṣaṁ kartumarhasi || 23 ||

ayaṁ ca dōṣaḥ sarvasya janasyāsyōpalakṣyatē |
rakṣasāṁ rākṣasīnāṁ ca purasyāntaḥ purasya ca || 24 ||

śrāvaṇē cāsya mantrasya nivr̥ttāḥ sarvamantriṇaḥ |
avaśyaṁ ca mayā vācyaṁ yaddr̥ṣṭamapi vā śrutam || 25 ||

sampradhārya yathānyāyaṁ tadbhavān kartumarhati |
iti sma mantriṇāṁ madhyē bhrātā bhrātaramūcivān |
rāvaṇaṁ rakṣasaśrēṣṭhaṁ pathyamētadvibhīṣaṇaḥ || 26 ||

hitaṁ mahārthaṁ mr̥du hētusaṁhitaṁ
vyatītakālāyatisampratikṣamam |
niśamya tadvākyamupasthitajvaraḥ
prasaṅgavānuttaramētadabravīt || 27 ||

bhayaṁ na paśyāmi kutaścidapyahaṁ
na rāghavaḥ prāpsyati jātu maithilīm |
suraiḥ sahēndrairapi saṅgataḥ kathaṁ
mamāgrataḥ sthāsyati lakṣmaṇāgrajaḥ || 28 ||

itīdamuktvā surasainyanāśanō
mahābalaḥ samyati caṇḍavikramaḥ |
daśānanō bhrātaramāptavādinaṁ
visarjayāmāsa tadā vibhīṣaṇam || 29 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē daśamaḥ sargaḥ || 10 ||

yuddhakāṇḍa ēkādaśaḥ sargaḥ (11) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed