Yuddha Kanda Sarga 11 – yuddhakāṇḍa ēkādaśaḥ sargaḥ (11)


|| dvitīyamantrādhivēśaḥ ||

sa babhūva kr̥śō rājā maithilīkāmamōhitaḥ |
asammānācca suhr̥dāṁ pāpaḥ pāpēna karmaṇā || 1 ||

[* atīva kāmasampannō vaidēhīmanucintayan | *]
atītasamayē kālē tasmin vai yudhi rāvaṇaḥ |
amātyaiśca suhr̥dbhiśca prāptakālamamanyata || 2 || [mantra]

sa hēmajālavitataṁ maṇividrumabhūṣitam |
upagamya vinītāśvamārurōha mahāratham || 3 ||

tamāsthāya rathaśrēṣṭhaṁ mahāmēghasamasvanam |
prayayau rakṣasaśrēṣṭhō daśagrīvaḥ sabhāṁ prati || 4 ||

asicarmadharā yōdhāḥ sarvāyudhadharāstathā |
rākṣasā rākṣasēndrasya purataḥ sampratasthirē || 5 ||

nānāvikr̥tavēṣāśca nānābhūṣaṇabhūṣitāḥ |
pārśvataḥ pr̥ṣṭhataścainaṁ parivārya yayustataḥ || 6 ||

rathaiścātirathāḥ śīghraṁ mattaiśca varavāraṇaiḥ |
anūtpēturdaśagrīvamākrīḍadbhiśca vājibhiḥ || 7 ||

gadāparighahastāśca śaktitōmarapāṇayaḥ |
paraśvadhadharāścānyē tathā:’nyē śūlapāṇayaḥ || 8 ||

tatastūryasahasrāṇāṁ saṁ-jajñē nisvanō mahān |
tumulaḥ śaṅkhaśabdaśca sabhāṁ gacchati rāvaṇē || 9 ||

sa nēmighōṣēṇa mahān sahasā:’bhivinādayan |
rājamārgaṁ śriyā juṣṭaṁ pratipēdē mahārathaḥ || 10 ||

vimalaṁ cātapatrāṇāṁ pragr̥hītamaśōbhata |
pāṇḍaraṁ rākṣasēndrasya pūrṇastārādhipō yathā || 11 ||

hēmamañjarigarbhē ca śuddhasphaṭikavigrahē |
cāmaravyajanē cāsya rējatuḥ savyadakṣiṇē || 12 ||

tē kr̥tāñjalayaḥ sarvē rathasthaṁ pr̥thivīsthitāḥ |
rākṣasā rākṣasaśrēṣṭhaṁ śirōbhistaṁ vavandirē || 13 ||

rākṣasaiḥ stūyamānaḥ san jayāśīrbhirarindamaḥ |
āsasāda mahātējāḥ sabhāṁ suvihitāṁ śubhām || 14 ||

suvarṇarajatasthūṇāṁ viśuddhasphaṭikāntarām |
virājamānō vapuṣā rukmapaṭ-ṭōttaracchadām || 15 ||

tāṁ piśācaśataiḥ ṣaḍbhirabhiguptāṁ sadā śubhām |
pravivēśa mahātējāḥ sukr̥tāṁ viśvakarmaṇā || 16 ||

tasyāṁ tu vaiḍūryamayaṁ priyakājinasaṁvr̥tam |
mahatsōpāśrayaṁ bhējē rāvaṇaḥ paramāsanam || 17 ||

tataḥ śaśāsēśvaravaddūtām̐llaghuparākramān |
samānayata mē kṣipramihaitānrākṣasāniti || 18 ||

kr̥tyamasti mahajjātaṁ samarthyamiha nō mahat |
rākṣasāstadvacaḥ śrutvā laṅkāyāṁ paricakramuḥ || 19 ||

anugēhamavasthāya vihāraśayanēṣu ca |
udyānēṣu ca rakṣāṁsi cōdayantō hyabhītavat || 20 ||

tē rathān rucirānēkē dr̥ptānēkē pr̥thagghayān |
nāgānanyē:’dhiruruhurjagmuścaikē padātayaḥ || 21 ||

sā purī paramākīrṇā rathakuñjaravājibhiḥ |
sampatadbhirvirurucē garutmadbhirivāmbaram || 22 ||

tē vāhanānyavasthāpya yānāni vividhāni ca |
sabhāṁ padbhiḥ praviviśuḥ siṁhā giriguhāmiva || 23 ||

rājñaḥ pādau gr̥hītvā tu rājñā tē pratipūjitāḥ |
pīṭhēṣvanyē br̥sīṣvanyē bhūmau kēcidupāviśan || 24 ||

tē samētya sabhāyāṁ vai rākṣasā rājaśāsanāt |
yathārhamupatasthustē rāvaṇaṁ rākṣasādhipam || 25 ||

mantriṇaśca yathā mukhyā niścitārthēṣu paṇḍitāḥ |
amātyāśca guṇōpētāḥ sarvajñā buddhidarśanāḥ || 26 ||

samēyustatra śataśaḥ śūrāśca bahavastadā |
sabhāyāṁ hēmavarṇāyāṁ sarvārthasya sukhāya vai || 27 ||

ramyāyāṁ rākṣasēndrasya samēyustatra saṅghaśaḥ |
rākṣasā rākṣasaśrēṣṭhaṁ parivāryōpatasthirē || 28 ||

tatō mahātmā vipulaṁ suyugyaṁ
varaṁ rathaṁ hēmavicitritāṅgam |
śubhaṁ samāsthāya yayau yaśasvī
vibhīṣaṇaḥ saṁsadamagrajasya || 29 ||

sa pūrvajāyāvarajaḥ śaśaṁsa
nāmātha paścāccaraṇau vavandē |
śukaḥ prahastaśca tathaiva tēbhyō
dadau yathārhaṁ pr̥thagāsanāni || 30 ||

suvarṇanānāmaṇibhuṣaṇānāṁ
suvāsasāṁ saṁsadi rākṣasānām |
tēṣāṁ parārdhyāgarucandanānāṁ
srajaśca gandhāḥ pravavuḥ samantāt || 31 || [śca]

na cukruśurnānr̥tamāha kaści-
-tsabhāsadō nāpi jajalpuruccaiḥ |
saṁsiddhārthāḥ sarva ēvōgravīryā
bhartuḥ sarvē dadr̥śuścānanaṁ tē || 32 ||

sa rāvaṇaḥ śastrabhr̥tāṁ manasvināṁ
mahābalānāṁ samitau manasvī |
tasyāṁ sabhāyāṁ prabhayā cakāśē
madhyē vasūnāmiva vajrahastaḥ || 33 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkādaśaḥ sargaḥ || 11 ||

yuddhakāṇḍa dvādaśaḥ sargaḥ (12)>>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed