Yuddha Kanda Sarga 12 – yuddhakāṇḍa dvādaśaḥ sargaḥ (12)


|| kuṁbhakarṇamatiḥ ||

sa tāṁ pariṣadaṁ kr̥tsnāṁ samīkṣya samitiñjayaḥ |
pracōdayāmāsa tadā prahastaṁ vāhinīpatim || 1 ||

sēnāpatē yathā tē syuḥ kr̥tavidyāścaturvidhāḥ |
yōdhā nagararakṣāyāṁ tathā vyādēṣṭumarhasi || 2 ||

sa prahastaḥ praṇītātmā cikīrṣan rājaśāsanam |
vinikṣipadbalaṁ sarvaṁ bahirantaśca mandirē || 3 ||

tatō vinikṣipya balaṁ pr̥thaṅnagaraguptayē |
prahastaḥ pramukhē rājñō niṣasāda jagāda ca || 4 ||

nihitaṁ bahirantaśca balaṁ balavatastava |
kuruṣvāvimanāḥ kṣipraṁ yadabhiprētamasti tē || 5 ||

prahastasya vacaḥ śrutvā rājā rājyahitē rataḥ |
sukhēpsuḥ suhr̥dāṁ madhyē vyājahāra sa rāvaṇaḥ || 6 ||

priyāpriyē sukhaṁ duḥkhaṁ lābhālābhau hitāhitē |
dharmakāmārthakr̥cchrēṣu yūyamārhatha vēditum || 7 ||

sarvakr̥tyāni yuṣmābhiḥ samārabdhāni sarvadā |
mantrakarmaniyuktāni na jātu viphalāni mē || 8 ||

sasōmagrahanakṣatrairmarudbhiriva vāsavaḥ |
bhavadbhirahamatyarthaṁ vr̥taḥ śriyamavāpnuyām || 9 ||

ahaṁ tu khalu sarvānvaḥ samarthayitumudyataḥ |
kumbhakarṇasya tu svapnānnēmamarthamacōdayam || 10 ||

ayaṁ hi suptaḥ ṣaṇmāsānkumbhakarṇō mahābalaḥ |
sarvaśastrabhr̥tāṁ mukhyaḥ sa idānīṁ samutthitaḥ || 11 ||

iyaṁ ca daṇḍakāraṇyādrāmasya mahiṣī priyā |
rakṣōbhiścaritāddēśādānītā janakātmajā || 12 ||

sā mē na śayyāmārōḍhumicchatyalasagāminī |
triṣu lōkēṣu cānyā mē na sītāsadr̥śī matā || 13 ||

tanumadhyā pr̥thuśrōṇī śāradēndunibhānanā |
hēmabimbanibhā saumyā māyēva mayanirmitā || 14 ||

sulōhitatalau ślakṣṇau caraṇau supratiṣṭhitau |
dr̥ṣṭvā tāmranakhau tasyā dīpyatē mē śarīrajaḥ || 15 ||

hutāgnērarcisaṅkāśāmēnāṁ saurīmiva prabhām |
dr̥ṣvā sītāṁ viśālākṣīṁ kāmasya vaśamēyivān || 16 ||

unnasaṁ vadanaṁ valgu vipulaṁ cārulōcanam |
paśyaṁstadā:’vaśastasyāḥ kāmasya vaśamēyivān || 17 ||

krōdhaharṣasamānēna durvarṇakaraṇēna ca |
śōkasantāpanityēna kāmēna kaluṣīkr̥taḥ || 18 ||

sā tu saṁvatsaraṁ kālaṁ māmayācata bhāminī |
pratīkṣamāṇā bhartāraṁ rāmamāyatalōcanā || 19 ||

tanmayā cārunētrāyāḥ pratijñātaṁ vacaḥ śubham |
śrāntō:’haṁ satataṁ kāmādyātō haya ivādhvani || 20 ||

kathaṁ sāgaramakṣōbhyaṁ uttaranti vanaukasaḥ | [tariṣyanti]
bahusattvasamākīrṇaṁ tau vā daśarathātmajau || 21 || [jhaṣā]

athavā kapinaikēna kr̥taṁ naḥ kadanaṁ mahat |
durjñēyāḥ kāryagatayō brūta yasya yathāmati || 22 ||

mānuṣānmē bhayaṁ nāsti tathāpi tu vimr̥śyatām |
tadā dēvāsurē yuddhē yuṣmābhiḥ sahitō:’jayam || 23 ||

tē mē bhavantaśca tathā sugrīvapramukhān harīn |
parē pārē samudrasya puraskr̥tya nr̥pātmajau || 24 ||

sītāyāḥ padavīṁ prāptau samprāptau varuṇālayam |
adēyā ca yathā sītā vadhyau daśarathātmajau || 25 ||

bhavadbhirmantryatāṁ mantraḥ sunītiścābhidhīyatām |
na hi śaktiṁ prapaśyāmi jagatyanyasya kasyacit || 26 ||

sāgaraṁ vānaraistīrtvā niścayēna jayō mama |
tasya kāmaparītasya niśamya paridēvitam |
kumbhakarṇaḥ pracukrōdha vacanaṁ cēdamabravīt || 27 ||

yadā tu rāmasya salakṣmaṇasya
prasahya sītā khalu sā ihāhr̥tā |
sakr̥tsamīkṣyaiva suniścitaṁ tadā
bhajēta cittaṁ yamunēva yāmunam || 28 ||

sarvamētanmahārāja kr̥tamapratimaṁ tava |
vidhīyēta sahāsmābhirādāvēvāsya karmaṇaḥ || 29 ||

nyāyēna rājakāryāṇi yaḥ karōti daśānana |
na sa santapyatē paścānniścitārthamatirnr̥paḥ || 30 ||

anupāyēna karmāṇi viparītāni yāni ca |
kriyamāṇāni duṣyanti havīṁṣyaprayatēṣviva || 31 ||

yaḥ paścātpūrvakāryāṇi karmāṇyabhicikīrṣati |
pūrvaṁ cāparakāryāṇi na sa vēda nayānayau || 32 ||

capalasya tu kr̥tyēṣu prasamīkṣyādhikaṁ balam |
kṣipramanyē prapadyantē krauñcasya khamiva dvijāḥ || 33 ||

tvayēdaṁ mahadārabdhaṁ kāryamapraticintitam |
diṣṭyā tvāṁ nāvadhīdrāmō viṣamiśramivāmiṣam || 34 ||

tasmāttvayā samārabdhaṁ karma hyapratimaṁ paraiḥ |
ahaṁ samīkariṣyāmi hatvā śatrūṁ-stavānagha || 35 ||

[* ahamutsādayiṣyāmi śatrūṁstava viśāmpatē | *]
yadi śakravivasvantau yadi pāvakamārutau |
tāvahaṁ yōdhayiṣyāmi kubēravaruṇāvapi || 36 ||

girimātraśarīrasya mahāparighayōdhinaḥ |
nardatastīkṣṇadaṁṣṭrasya bibhiyādvai purandaraḥ || 37 ||

punarmāṁ sa dvitīyēna śarēṇa nihaniṣyati |
tatō:’haṁ tasya pāsyāmi rudhiraṁ kāmamāśvasa || 38 ||

vadhēna vai dāśarathēḥ sukhāvahaṁ
jayaṁ tavāhartumahaṁ yatiṣyē |
hatvā ca rāmaṁ saha lakṣmaṇēna
khādāmi sarvān hariyūthamukhyān || 39 ||

ramasva kāmaṁ piba cāgryavāruṇīṁ
kuruṣva kāryāṇi hitāni vijvaraḥ |
mayā tu rāmē gamitē yamakṣayaṁ
cirāya sītā vaśagā bhaviṣyati || 40 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē dvādaśaḥ sargaḥ || 12 ||

yuddhakāṇḍa trayōdaśaḥ sargaḥ (13)>>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed