Sri Varahi Nigraha Ashtakam – śrī vārāhī nigrahāṣṭakam


dēvi krōḍamukhi tvadaṅghrikamaladvandvānuraktātmanē
mahyaṁ druhyati yō mahēśi manasā kāyēna vācā naraḥ |
tasyāśu tvadayōgraniṣṭhurahalāghātaprabhūtavyathā-
-paryasyanmanasō bhavantu vapuṣaḥ prāṇāḥ prayāṇōnmukhāḥ || 1 ||

dēvi tvatpadapadmabhaktivibhavaprakṣīṇaduṣkarmaṇi
prādurbhūtanr̥śaṁsabhāvamalināṁ vr̥ttiṁ vidhattē mayi |
yō dēhī bhuvanē tadīyahr̥dayānnirgatvarairlōhitaiḥ
sadyaḥ pūrayasē karābjacaṣakaṁ vāñchāphalairmāmapi || 2 ||

caṇḍōttuṇḍavidīrṇadaṁṣṭrahr̥dayaprōdbhinnaraktacchaṭā
hālāpānamadāṭ-ṭahāsaninadāṭōpapratāpōtkaṭam |
mātarmatparipanthināmapahr̥taiḥ prāṇaistvadaṅghridvayaṁ
dhyānōddāmaravairbhavōdayavaśātsantarpayāmi kṣaṇāt || 3 ||

śyāmāṁ tāmarasānanāṅghrinayanāṁ sōmārdhacūḍāṁ jaga-
-ttrāṇavyagrahalāyudhāgramusalāṁ santrāsamudrāvatīm |
yē tvāṁ raktakapālinīṁ haravarārōhē varāhānanāṁ
bhāvaiḥ sandadhatē kathaṁ kṣaṇamapi prāṇanti tēṣāṁ dviṣaḥ || 4 ||

viśvādhīśvaravallabhē vijayasē yā tvaṁ niyantryātmikā
bhūtāntā puruṣāyuṣāvadhikarī pākapradākarmaṇām |
tvāṁ yācē bhavatīṁ kimapyavitathaṁ yō madvirōdhījana-
-stasyāyurmama vāñchitāvadhibhavēnmātastavaivājñayā || 5 ||

mātaḥ samyagupāsituṁ jaḍamatistvāṁ naiva śaknōmyahaṁ
yadyapyanvitadaiśikāṅghrikamalānukrōśapātrasya mē |
jantuḥ kaścana cintayatyakuśalaṁ yastasya tadvaiśasaṁ
bhūyāddēvi virōdhinō mama ca tē śrēyaḥ padāsaṅginaḥ || 6 ||

vārāhī vyathamānamānasagalatsaukhyaṁ tadāśābaliṁ
sīdantaṁ yamapākr̥tādhyavasitaṁ prāptākhilōtpāditam |
krandadbandhujanaiḥ kalaṅkitatulaṁ kaṇṭhavraṇōdyatkr̥mi
paśyāmi pratipakṣamāśu patitaṁ bhrāntaṁ luṭhantaṁ muhuḥ || 7 ||

vārāhī tvamaśēṣajantuṣu punaḥ prāṇātmikā spandasē
śaktivyāptacarācarā khalu yatastvāmētadabhyarthayē |
tvatpādāmbujasaṅginō mama sakr̥tpāpaṁ cikīrṣanti yē
tēṣāṁ mā kuru śaṅkarapriyatamē dēhāntarāvasthitim || 8 ||

iti śrīvārāhīnigrahāṣṭakam |


See more śrī vārāhī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed