Sri Buddhi Devi Ashtottara Shatanama Stotram – śrī buddhidēvī aṣṭōttaraśatanāma stōtram


sūrya uvāca |
mūlavahnisamudbhūtā mūlājñānavināśinī |
nirupādhimahāmāyā śāradā praṇavātmikā || 1 ||

suṣumnāmukhamadhyasthā cinmayī nādarūpiṇī |
nādātītā brahmavidyā mūlavidyā parātparā || 2 ||

sakāmadāyinīpīṭhamadhyasthā bōdharūpiṇī |
mūlādhārasthagaṇapadakṣiṇāṅkanivāsinī || 3 ||

viśvādhārā brahmarūpā nirādhārā nirāmayā |
sarvādhārā sākṣibhūtā brahmamūlā sadāśrayā || 4 ||

vivēkalabhya vēdāntagōcarā mananātigā |
svānandayōgasaṁlabhyā nididhyāsasvarūpiṇī || 5 ||

vivēkādibhr̥tyayutā śamādikiṅkarānvitā |
bhaktyādikiṅkarījuṣṭā svānandēśasamanvitā || 6 ||

mahāvākyārthasaṁlabhyā gaṇēśaprāṇavallabhā |
tamastirōdhānakarī svānandēśapradarśinī || 7 ||

svādhiṣṭhānagatā vāṇī rajōguṇavināśinī |
rāgādidōṣaśamanī karmajñānapradāyinī || 8 ||

maṇipūrābjanilayā tamōguṇavināśinī |
anāhataikanilayā guṇasattvaprakāśinī || 9 ||

aṣṭāṅgayōgaphaladā tapōmārgaprakāśinī |
viśuddhisthānanilayā hr̥dayagrandhibhēdinī || 10 ||

vivēkajananī prajñā dhyānayōgaprabōdhinī |
ājñācakrasamāsīnā nirguṇabrahmasamyutā || 11 ||

brahmarandhrapadmagatā jagadbhāvapraṇāśinī |
dvādaśāntaikanilayā svasvānandapradāyinī || 12 ||

pīyūṣavarṣiṇī buddhiḥ svānandēśaprakāśinī |
ikṣusāgaramadhyasthā nijalōkanivāsinī || 13 ||

vaināyakī vighnahantrī svānandabrahmarūpiṇī |
sudhāmūrtiḥ sudhāvarṇā kēvalā hr̥dguhāmayī || 14 ||

śubhravastrā pīnakucā kalyāṇī hēmakañcukā |
vikacāmbhōruhadalalōcanā jñānarūpiṇī || 15 ||

ratnatāṭaṅkayugalā bhadrā campakanāsikā |
ratnadarpaṇasaṅkāśakapōlā nirguṇātmikā || 16 ||

tāmbūlapūritasmēravadanā satyarūpiṇī |
kambukaṇṭhī subimbōṣṭhī vīṇāpustakadhāriṇī || 17 ||

gaṇēśajñātasaubhāgyamārdavōrudvayānvitā |
kaivalyajñānasukhadapadābjā bhāratī matiḥ || 18 ||

vajramāṇikyakaṭakakirīṭā mañjubhāṣiṇī |
vighnēśabaddhamāṅgalyasūtraśōbhitakandharā || 19 ||

anēkakōṭikēśārkayugmasēvitapādukā |
vāgīśvarī lōkamātā mahābuddhiḥ sarasvatī || 20 ||

catuṣṣaṣṭikōṭividyākalālakṣmīniṣēvitā |
kaṭākṣakiṅkarībhūtakēśabr̥ndasamanvitā || 21 ||

brahmaviṣṇvīśaśaktīnāṁ dr̥śā śāsanakāriṇī |
pañcacittavr̥ttimayī tāramantrasvarūpiṇī || 22 ||

varadā bhaktivaśagā bhaktābhīṣṭapradāyinī |
brahmaśaktirmahāmāyā jagadbrahmasvarūpiṇī || 23 ||

aṣṭōttaraśataṁ nāmnāṁ mahābuddhērvarantagam |
yaḥ paṭhēdbhaktibhāvēna vidyāṁ buddhiṁ śriyaṁ balam |
samprāpya jñānamatulaṁ brahmabhūyamavāpnuyāt || 24 ||

iti śrī buddhidēvī aṣṭōttaraśatanāmastōtraṁ sampūrṇam |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed