Sri Vidya Ganesha Ashtottara Shatanamavali – śrī vidyāgaṇēśāṣṭōttaraśatanāmāvalī


ōṁ vidyāgaṇapatayē namaḥ |
ōṁ vighnaharāya namaḥ |
ōṁ gajamukhāya namaḥ |
ōṁ avyayāya namaḥ |
ōṁ vijñānātmanē namaḥ |
ōṁ viyatkāyāya namaḥ |
ōṁ viśvākārāya namaḥ |
ōṁ vināyakāya namaḥ |
ōṁ viśvasr̥jē namaḥ | 9

ōṁ viśvabhujē namaḥ |
ōṁ viśvasaṁhartrē namaḥ |
ōṁ viśvagōpanāya namaḥ |
ōṁ viśvānugrāhakāya namaḥ |
ōṁ satyāya namaḥ |
ōṁ śivatulyāya namaḥ |
ōṁ śivātmajāya namaḥ |
ōṁ vicitranartanāya namaḥ |
ōṁ vīrāya namaḥ | 18

ōṁ viśvasantōṣavardhanāya namaḥ |
ōṁ vimarśinē namaḥ |
ōṁ vimalācārāya namaḥ |
ōṁ viśvādhārāya namaḥ |
ōṁ vidhāraṇāya namaḥ |
ōṁ svatantrāya namaḥ |
ōṁ sulabhāya namaḥ |
ōṁ svarcāya namaḥ |
ōṁ sumukhāya namaḥ | 27

ōṁ sukhabōdhakāya namaḥ |
ōṁ sūryāgniśaśidr̥śē namaḥ |
ōṁ sōmakalācūḍāya namaḥ |
ōṁ sukhāsanāya namaḥ |
ōṁ svaprakāśāya namaḥ |
ōṁ sudhāvaktrāya namaḥ |
ōṁ svayaṁ-vyaktāya namaḥ |
ōṁ smr̥tipriyāya namaḥ |
ōṁ śaktīśāya namaḥ | 36

ōṁ śaṅkarāya namaḥ |
ōṁ śambhavē namaḥ |
ōṁ prabhavē namaḥ |
ōṁ vibhavē namaḥ |
ōṁ umāsutāya namaḥ |
ōṁ śāntāya namaḥ |
ōṁ śatamakhārādhyāya namaḥ |
ōṁ caturāya namaḥ |
ōṁ cakranāyakāya namaḥ | 45

ōṁ kālajitē namaḥ |
ōṁ karuṇāmūrtayē namaḥ |
ōṁ avyaktāya namaḥ |
ōṁ śāśvatāya namaḥ |
ōṁ śubhāya namaḥ |
ōṁ ugrakarmaṇē namaḥ |
ōṁ uditānandinē namaḥ |
ōṁ śivabhaktāya namaḥ |
ōṁ śivāntarāya namaḥ | 54

ōṁ caitanyadhr̥tayē namaḥ |
ōṁ avyagrāya namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ sarvaśatrubhr̥tē namaḥ |
ōṁ sarvāgrāya namaḥ |
ōṁ samarānandinē namaḥ |
ōṁ saṁsiddhagaṇanāyakāya namaḥ |
ōṁ sāmbapramōdakāya namaḥ |
ōṁ vajriṇē namaḥ | 63

ōṁ manasō mōdakapriyāya namaḥ |
ōṁ ēkadantāya namaḥ |
ōṁ br̥hatkukṣayē namaḥ |
ōṁ dīrghatuṇḍāya namaḥ |
ōṁ vikarṇakāya namaḥ |
ōṁ brahmāṇḍakandukāya namaḥ |
ōṁ citravarṇāya namaḥ |
ōṁ citrarathāsanāya namaḥ |
ōṁ tējasvinē namaḥ | 72

ōṁ tīkṣṇadhiṣaṇāya namaḥ |
ōṁ śaktibr̥ndaniṣēvitāya namaḥ |
ōṁ parāparōtthapaśyantīprāṇanāthāya namaḥ |
ōṁ pramattahr̥tē namaḥ |
ōṁ saṅkliṣṭamadhyamaspaṣṭāya namaḥ |
ōṁ vaikharījanakāya namaḥ |
ōṁ śucayē namaḥ |
ōṁ dharmapravartakāya namaḥ |
ōṁ kāmāya namaḥ | 81

ōṁ bhūmisphuritavigrahāya namaḥ |
ōṁ tapasvinē namaḥ |
ōṁ taruṇōllāsinē namaḥ |
ōṁ yōginībhōgatatparāya namaḥ |
ōṁ jitēndriyāya namaḥ |
ōṁ jayaśrīkāya namaḥ |
ōṁ janmamr̥tyuvidāraṇāya namaḥ |
ōṁ jagadguravē namaḥ |
ōṁ amēyātmanē namaḥ | 90

ōṁ jaṅgamasthāvarātmakāya namaḥ |
ōṁ namaskārapriyāya namaḥ |
ōṁ nānāmatabhēdavibhēdakāya namaḥ |
ōṁ nayavidē namaḥ |
ōṁ samadr̥śē namaḥ |
ōṁ śūrāya namaḥ |
ōṁ sarvalōkaikaśāsanāya namaḥ |
ōṁ viśuddhavikramāya namaḥ |
ōṁ vr̥ddhāya namaḥ | 99

ōṁ saṁvr̥ddhāya namaḥ |
ōṁ sasuhr̥dgaṇāya namaḥ |
ōṁ sarvasākṣiṇē namaḥ |
ōṁ sadānandinē namaḥ |
ōṁ sarvalōkapriyaṅkarāya namaḥ |
ōṁ sarvātītāya namaḥ |
ōṁ samarasāya namaḥ |
ōṁ satyāvāsāya namaḥ |
ōṁ satāṁ-gatayē namaḥ | 108

iti śrī vidyāgaṇēśāṣṭōttaraśatanāmāvalī ||


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
Posted in 108
error: Not allowed