Sri Vidya Ganesha Ashtottara Shatanamavali – श्री विद्यागणेशाष्टोत्तरशतनामावली


ओं विद्यागणपतये नमः ।
ओं विघ्नहराय नमः ।
ओं गजमुखाय नमः ।
ओं अव्ययाय नमः ।
ओं विज्ञानात्मने नमः ।
ओं वियत्कायाय नमः ।
ओं विश्वाकाराय नमः ।
ओं विनायकाय नमः ।
ओं विश्वसृजे नमः । ९

ओं विश्वभुजे नमः ।
ओं विश्वसंहर्त्रे नमः ।
ओं विश्वगोपनाय नमः ।
ओं विश्वानुग्राहकाय नमः ।
ओं सत्याय नमः ।
ओं शिवतुल्याय नमः ।
ओं शिवात्मजाय नमः ।
ओं विचित्रनर्तनाय नमः ।
ओं वीराय नमः । १८

ओं विश्वसन्तोषवर्धनाय नमः ।
ओं विमर्शिने नमः ।
ओं विमलाचाराय नमः ।
ओं विश्वाधाराय नमः ।
ओं विधारणाय नमः ।
ओं स्वतन्त्राय नमः ।
ओं सुलभाय नमः ।
ओं स्वर्चाय नमः ।
ओं सुमुखाय नमः । २७

ओं सुखबोधकाय नमः ।
ओं सूर्याग्निशशिदृशे नमः ।
ओं सोमकलाचूडाय नमः ।
ओं सुखासनाय नमः ।
ओं स्वप्रकाशाय नमः ।
ओं सुधावक्त्राय नमः ।
ओं स्वयं‍व्यक्ताय नमः ।
ओं स्मृतिप्रियाय नमः ।
ओं शक्तीशाय नमः । ३६

ओं शङ्कराय नमः ।
ओं शम्भवे नमः ।
ओं प्रभवे नमः ।
ओं विभवे नमः ।
ओं उमासुताय नमः ।
ओं शान्ताय नमः ।
ओं शतमखाराध्याय नमः ।
ओं चतुराय नमः ।
ओं चक्रनायकाय नमः । ४५

ओं कालजिते नमः ।
ओं करुणामूर्तये नमः ।
ओं अव्यक्ताय नमः ।
ओं शाश्वताय नमः ।
ओं शुभाय नमः ।
ओं उग्रकर्मणे नमः ।
ओं उदितानन्दिने नमः ।
ओं शिवभक्ताय नमः ।
ओं शिवान्तराय नमः । ५४

ओं चैतन्यधृतये नमः ।
ओं अव्यग्राय नमः ।
ओं सर्वज्ञाय नमः ।
ओं सर्वशत्रुभृते नमः ।
ओं सर्वाग्राय नमः ।
ओं समरानन्दिने नमः ।
ओं संसिद्धगणनायकाय नमः ।
ओं साम्बप्रमोदकाय नमः ।
ओं वज्रिणे नमः । ६३

ओं मनसो मोदकप्रियाय नमः ।
ओं एकदन्ताय नमः ।
ओं बृहत्कुक्षये नमः ।
ओं दीर्घतुण्डाय नमः ।
ओं विकर्णकाय नमः ।
ओं ब्रह्माण्डकन्दुकाय नमः ।
ओं चित्रवर्णाय नमः ।
ओं चित्ररथासनाय नमः ।
ओं तेजस्विने नमः । ७२

ओं तीक्ष्णधिषणाय नमः ।
ओं शक्तिबृन्दनिषेविताय नमः ।
ओं परापरोत्थपश्यन्तीप्राणनाथाय नमः ।
ओं प्रमत्तहृते नमः ।
ओं सङ्क्लिष्टमध्यमस्पष्टाय नमः ।
ओं वैखरीजनकाय नमः ।
ओं शुचये नमः ।
ओं धर्मप्रवर्तकाय नमः ।
ओं कामाय नमः । ८१

ओं भूमिस्फुरितविग्रहाय नमः ।
ओं तपस्विने नमः ।
ओं तरुणोल्लासिने नमः ।
ओं योगिनीभोगतत्पराय नमः ।
ओं जितेन्द्रियाय नमः ।
ओं जयश्रीकाय नमः ।
ओं जन्ममृत्युविदारणाय नमः ।
ओं जगद्गुरवे नमः ।
ओं अमेयात्मने नमः । ९०

ओं जङ्गमस्थावरात्मकाय नमः ।
ओं नमस्कारप्रियाय नमः ।
ओं नानामतभेदविभेदकाय नमः ।
ओं नयविदे नमः ।
ओं समदृशे नमः ।
ओं शूराय नमः ।
ओं सर्वलोकैकशासनाय नमः ।
ओं विशुद्धविक्रमाय नमः ।
ओं वृद्धाय नमः । ९९

ओं संवृद्धाय नमः ।
ओं ससुहृद्गणाय नमः ।
ओं सर्वसाक्षिणे नमः ।
ओं सदानन्दिने नमः ।
ओं सर्वलोकप्रियङ्कराय नमः ।
ओं सर्वातीताय नमः ।
ओं समरसाय नमः ।
ओं सत्यावासाय नमः ।
ओं सतां‍गतये नमः । १०८

इति श्री विद्यागणेशाष्टोत्तरशतनामावली ॥


इतर श्री गणेश स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed