ओं हनुमते नमः । ओं अञ्जनापुत्राय नमः । ओं वायुसूनवे नमः । ओं महाबलाय नमः । ओं...
हनुमानञ्जनापुत्रो वायुसूनुर्महाबलः । रामदूतो हरिश्रेष्ठः सूरी...
एकदा सुखमासीनं शङ्करं लोकशङ्करम् । पप्रच्छ गिरिजाकान्तं कर्पूरधवलं...
वामे करे वैरिभिदं वहन्तं शैलं परे शृङ्खलहारटङ्कम् ।...
शं शं शं सिद्धिनाथं प्रणमति चरणं वायुपुत्रं च रौद्रं वं वं वं विश्वरुपं ह ह...
श्रितजनपरिपालं रामकार्यानुकूलं धृतशुभगुणजालं यातुतन्त्वार्तिमूलम् ।...
एकवीरं महारौद्रं तप्तकाञ्चनकुण्डलम् । लम्बवालं स्थूलकायं वन्देऽहं...
नमाम्यञ्जनीनन्दनं वायुपुत्रं नमामि प्रभुं वानराणां गणानाम् । सदा...
ओं नमो भगवते विचित्रवीरहनुमते प्रलयकालानल प्रज्वलनाय प्रतापवज्रदेहाय...
वन्दे सिन्दूरवर्णाभं लोहिताम्बरभूषितम् । रक्ताङ्गरागशोभाढ्यं...
मैत्रेय उवाच । कथमाराध्यते चित्ते हनुमान् मारुतात्मजः ।...
ततोऽहं तुलसीदासः स्मरामि रघुन्दनम् । हनूमन्तं तत्पुरस्ताद्रक्षार्थे...
सिन्दूरपूररुचिरो बलवीर्यसिन्धुः बुद्धिप्रभावनिधिरद्भुतवैभवश्रीः ।...
भवभयापहं भारतीपतिं भजकसौख्यदं भानुदीधितिम् । भुवनसुन्दरं भूतिदं हरिं...
श्रीरामपादसरसीरुहभृङ्गराज संसारवार्धिपतितोद्धरणावतार ।...
अस्य श्रीहनुमत्पञ्जरस्य ऋषिः श्रीरामचन्द्र भगवानिति च, छन्दोऽनुष्टुप्...
अस्य श्रीपञ्चवक्त्र हनुमत् हृदयस्तोत्रमन्त्रस्य भगवान् श्रीरामचन्द्र...
अस्य श्रीसप्तमुखवीरहनुमत्कवच स्तोत्रमन्त्रस्य, नारद ऋषिः, अनुष्टुप्...
विभीषण उवाच । सीतावियुक्ते श्रीरामे शोकदुःखभयापह ।...
श्रीदेव्युवाच । शैवानि गाणपत्यानि शाक्तानि वैष्णवानि च । कवचानि च सौराणि...
अस्य श्रीहनुमत्सहस्रनामस्तोत्रमहामन्त्रस्य श्रीरामचन्द्र ऋषिः...
ओं सुवर्चलायै नमः । ओं आञ्जनेय सत्यै नमः । ओं लक्ष्म्यै नमः । ओं...
स्तोत्रनिधि → श्री हनुमान् स्तोत्राणि → श्री रामदूत (आञ्जनेय) स्तोत्रम्...
स्तोत्रनिधि → श्री हनुमान् स्तोत्राणि → श्री हनुमत्सहस्रनामावली ओं...