Sri Hanuma Stotram – श्री हनुम स्तोत्रम्


वामे करे वैरिभिदं वहन्तं
शैलं परे शृङ्खलहारटङ्कम् ।
ददानमच्छाच्छसुवर्णवर्णं
भजे ज्वलत्कुण्डलमाञ्जनेयम् ॥ १ ॥

पद्मरागमणिकुण्डलत्विषा
पाटलीकृतकपोलमस्तकम् ।
दिव्यहेमकदलीवनान्तरे
भावयामि पवमाननन्दनम् ॥ २ ॥

उद्यदादित्यसङ्काशमुदारभुजविक्रमम् ।
कन्दर्पकोटिलावण्यं सर्वविद्याविशारदम् ॥ ३ ॥

श्रीरामहृदयानन्दं भक्तकल्पमहीरुहम् ।
अभयं वरदं दोर्भ्यां कलये मारुतात्मजम् ॥ ४ ॥

वामहस्ते महाकृच्छ्र दशास्यकरमर्दनम् ।
उद्यद्वीक्षणकोदण्डं हनूमन्तं विचिन्तयेत् ॥ ५ ॥

स्फटिकाभं स्वर्णकान्तिं द्विभुजं च कृताञ्जलिम् ।
कुण्डलद्वयसंशोभिमुखाम्भोजं हरिं भजे ॥ ६ ॥

इति श्री हनुम स्तोत्रम् ॥


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed