Sri Hanuma Stotram – śrī hanuma stōtram


vāmē karē vairibhidaṁ vahantaṁ
śailaṁ parē śr̥ṅkhalahāraṭaṅkam |
dadānamacchācchasuvarṇavarṇaṁ
bhajē jvalatkuṇḍalamāñjanēyam || 1 ||

padmarāgamaṇikuṇḍalatviṣā
pāṭalīkr̥takapōlamastakam |
divyahēmakadalīvanāntarē
bhāvayāmi pavamānanandanam || 2 ||

udyadādityasaṅkāśamudārabhujavikramam |
kandarpakōṭilāvaṇyaṁ sarvavidyāviśāradam || 3 ||

śrīrāmahr̥dayānandaṁ bhaktakalpamahīruham |
abhayaṁ varadaṁ dōrbhyāṁ kalayē mārutātmajam || 4 ||

vāmahastē mahākr̥cchra daśāsyakaramardanam |
udyadvīkṣaṇakōdaṇḍaṁ hanūmantaṁ vicintayēt || 5 ||

sphaṭikābhaṁ svarṇakāntiṁ dvibhujaṁ ca kr̥tāñjalim |
kuṇḍaladvayasaṁśōbhimukhāmbhōjaṁ hariṁ bhajē || 6 ||

iti śrī hanuma stōtram ||


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed