Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śaṁ śaṁ śaṁ siddhināthaṁ praṇamati caraṇaṁ vāyuputraṁ ca raudraṁ
vaṁ vaṁ vaṁ viśvarupaṁ ha ha ha ha hasitaṁ garjitaṁ mēghakṣatram |
taṁ taṁ trailōkyanāthaṁ tapati dinakaraṁ taṁ trinētrasvarūpaṁ
kaṁ kaṁ kandarpavaśyaṁ kamalamanaharaṁ śākinīkālarūm || 1 ||
raṁ raṁ raṁ rāmadūtaṁ raṇagajadamitaṁ rāvaṇacchēdadakṣaṁ
baṁ baṁ baṁ bālarūpaṁ natagiricaraṇaṁ kampitaṁ sūryabimbam |
maṁ maṁ maṁ mantrasiddhiṁ kapikulatilakaṁ mardanaṁ śākinīnāṁ
huṁ huṁ huṅkārabījaṁ hanati hanumataṁ hanyatē śatrusainyam || 2 ||
daṁ daṁ daṁ dīrgharūpaṁ dharakaraśikharaṁ pātitaṁ mēghanādaṁ
ūṁ ūṁ uccāṭitaṁ vai sakalabhuvanatalaṁ yōginīvr̥ndarūpam |
kṣaṁ kṣaṁ kṣaṁ kṣipravēgaṁ kramati ca jaladhiṁ jvālitaṁ rakṣadurgaṁ
kṣēṁ kṣēṁ kṣēṁ kṣēmatattvaṁ danuruhakulaṁ mucyatē bimbakāram || 3 ||
kaṁ kaṁ kaṁ kāladuṣṭaṁ jalanidhitaraṇaṁ rākṣasānāṁ vināśē
dakṣaṁ śrēṣṭhaṁ kavīnāṁ tribhuvanacaratāṁ prāṇināṁ prāṇarūpam |
hvāṁ hvāṁ hvāṁ hvāṁsatatvaṁ tribhuvanaracitaṁ daivataṁ sarvabhūtē
dēvānāṁ ca trayāṇāṁ phaṇibhuvanadharaṁ vyāpakaṁ vāyurūpam || 4 ||
tvaṁ tvaṁ tvaṁ vēdatattvaṁ bahurucayajuṣaṁ sāmacātharvarūpaṁ
kaṁ kaṁ kaṁ kandanē tvaṁ nanu kamalatalē rākṣasān raudrarūpān |
khaṁ khaṁ khaṁ khaḍgahastaṁ jhaṭiti bhuvitalē trōṭitaṁ nāgapāśaṁ
ōṁ ōṁ ōṅkārarūpaṁ tribhuvanapaṭhitaṁ vēdamantrādhimantram || 5 ||
saṅgrāmē śatrumadhyē jalanidhitaraṇē vyāghrasiṁhē ca sarpē
rājadvārē ca mārgē giriguhavivarē cōṣarē kandarē vā |
bhūtaprētādiyuktē grahagaṇaviṣayē śākinīḍākinīnāṁ
dēśē visphōṭakānāṁ jvaravamana śiraḥ pīḍanē nāśakastvam || 6 ||
iti śrī hanumat pañcaratna stōtram ||
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.