Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śritajanaparipālaṁ rāmakāryānukūlaṁ
dhr̥taśubhaguṇajālaṁ yātutantvārtimūlam |
smitamukhasukapōlaṁ pītapāṭīracēlaṁ
patinatinutilōlaṁ naumi vātēśabālam || 1 ||
dinakarasutamitraṁ pañcavaktraṁ trinētraṁ
śiśutanukr̥tacitraṁ rāmakāruṇyapātram |
aśanisadr̥śagātraṁ sarvakāryēṣu jaitraṁ
bhavajaladhivahitraṁ staumi vāyōḥ suputram || 2 ||
mukhavijitaśaśāṅkaṁ cētasā prāptalaṅkaṁ
gataniśicaraśaṅkaṁ kṣālitātmīyapaṅkam |
nagakusumaviṭaṅkaṁ tyaktaśāpākhyaśr̥ṅkaṁ
ripuhr̥dayalaṭaṅkaṁ naumi rāmadhvajāṅkam || 3 ||
daśarathasutadūtaṁ saurasāsyōdgagītaṁ
hataśaśiripusūtaṁ tārkṣyavēgātipātam |
mitasagarajakhātaṁ mārgitāśēṣakētaṁ
nayanapathagasītaṁ bhāvayē vātajātam || 4 ||
nigaditasukhirāmaṁ sāntvitaikṣvākuvāmaṁ
kr̥tavipinavirāmaṁ sarvarakṣō:’tibhīmam |
ripukulakalikāmaṁ rāvaṇākhyābjasōmaṁ
mataripubalasīmaṁ cintayē taṁ nikāmam || 5 ||
nihatanikhilaśūraḥ pucchavahnipracārō
drutagataparatīraḥ kīrtitāśēṣasāraḥ |
samasitamadhudhārō jātapampāvatārō
nataraghukulavīraḥ pātu vāyōḥ kumāraḥ || 6 ||
kr̥taraghupatitōṣaḥ prāptasītāṅgabhūṣaḥ
kathitacaritaśēṣaḥ prōktasītōktabhāṣaḥ |
militasakhihanūṣaḥ sētujātābhilāṣaḥ
kr̥tanijaparipōṣaḥ pātu kīnāśavēṣaḥ || 7 ||
kṣapitabalivipakṣō muṣṭipātārtarakṣō
ravijanaparimōkṣō lakṣmaṇōddhāradakṣaḥ |
hr̥tamr̥tiparapakṣō jātasītāparōkṣō
viramitaraṇadīkṣaḥ pātu māṁ piṅgalākṣaḥ || 8 ||
sukhitasuhr̥danīkaḥ puṣpayānapratīkaḥ
śamitabharataśōkō dr̥ṣṭarāmābhiṣēkaḥ |
smr̥tapatisukhisēkō rāmabhaktapravēkaḥ
pavanasukr̥tapākaḥ pātu māṁ vāyutōkaḥ || 9 ||
aṣṭāśrīkr̥tanavaratnapadmamālāṁ
bhaktyā śrīhanumaduraḥsthalē nibaddhām |
saṅgr̥hya prayatamanā japēt sadā yaḥ
sō:’bhīṣṭaṁ harivaratō labhēta śīghram || 10 ||
iti śrī hanumān navaratnapadyamālā ||
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.