Arta Trana Parayana Ashtakam – आर्तत्राणपरायणाष्टकम्


(आर्तत्राणपरायणाष्टकम् (पाठान्तरं) पश्यतु >> )

प्रह्लाद प्रभुतास्ति चेत्तव हरे सर्वत्र मे दर्शयन्
स्तम्भे चैव हिरण्यकश्यपुपुरस्तत्राविरासीद्धरिः ।
वक्षस्तस्यविदारयन्निजनखैर्वात्सल्यमावेदय-
न्नार्तत्राणपरायणस्स भगवान्नारायणो मे गतिः ॥ १ ॥

श्रीरामाऽर्त विभीषणोयमनघो रक्षो भयादागतः
सुग्रीवानय पालयैन मधुना पौलस्त्यमेवागतम् ।
इत्युक्त्वाऽभयमस्य सर्वविदितो यो राघवो दत्तवा-
नार्तत्राणपरायणस्स भगवान्नारायणो मे गतिः ॥ २ ॥

नक्रग्रस्तपदं समुद्धृतकरं ब्रह्मादिदेवासुराः
रक्षन्तीत्यनुदीनवाक्यकरुणं देवेषु शक्तेषु यः ।
मा भैषीति ररक्ष नक्रवदनाच्चक्रायुधश्श्रीधरो
आर्तत्राणपरायणस्स भगवान्नारायणो मे गतिः ॥ ३ ॥

हा कृष्णाच्युत हा कृपाजलनिधे हा पाण्डवानां सखे
क्वासि क्वासि सुयोधनादपहृतां हा रक्ष मामातुरां ।
इत्युक्तोऽक्षयवस्त्ररक्षिततनुः योऽपालयद्द्रौपदी-
मार्तत्राणपरायणस्स भगवान्नारायणो मे गतिः ॥ ४ ॥

यत्पादाब्जनखोदकं त्रिजगतां पापौघसम्शोषणं
यन्नामामृतपूरकं च तपतां संसारसन्ताडनम् ।
पाषाणोपि यदङ्घ्रिपद्मरजसा शापादिशर्मोचित-
स्त्वार्तत्राणपरायणस्स भगवान्नारायणो मे गतिः ॥ ५ ॥

यन्नामस्मरणाद्विषादसहितो विप्रः पुराऽजामिलः
प्रागान्मुक्तिमशोषितासु निचयः पापौघदावानलात् ।
एतद्भागवतोत्तमाननृपती प्राप्ताम्बरीषाऽर्जुना-
वार्तत्राणपरायणस्स भगवान्नारायणो मे गतिः ॥ ६ ॥

नाधीत श्रुतयो न सत्यमतयो घोषस्थिता गोपिकाः
जारिण्यः कुलजातधर्मविमुखा अध्यात्मभावं ययुः ।
भक्त्या यस्य तथा विधाश्च सुगमास्तस्याधियस्समता
आर्तत्राणपरायणस्स भगवान्नारायणो मे गतिः ॥ ७ ॥

कावेरीहृदयाभिरामपुलिने पुण्ये जगन्मण्डले
चन्द्रां भोजवती तटी परिसरे धात्रा समाराधिते ।
श्रीरङ्गे भुजगेन्द्रभोगशयने शेते सदा यः पुमा-
नार्तत्राणपरायणस्स भगवान्नारायणो मे गतिः ॥ ८ ॥

यो रक्षद्वसनादिभिर्विरहितं विप्रं कुचेलाधिपं
दासं दीन चकोर पालनविधौ श्रीशङ्खचक्रोज्ज्वलः ।
तज्जीर्णाम्बरमुष्टिमेयपृथुकं योऽऽदाय भुक्त्वा क्षणा-
दार्तत्राणपरायणस्स भगवान्नारायणो मे गतिः ॥ ९ ॥

इति श्रीमद्देशिकाचार्य विरचितं आर्तत्राणपरायणाष्टकम् ॥


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed