Artatrana Parayana Narayana Stotram – श्री आर्तत्राणपरायण नारायण स्तोत्रम्


प्रह्लाद प्रभुरस्ति चेत्तव हरिः सर्वत्र मे दर्शय
स्तम्भे चैनमिति ब्रुवन्तमसुरं तत्राविरासीद्धरिः ।
वक्षस्तस्य विदारयन्निजनखैर्वात्सल्यमावेदय-
-न्नार्तत्राणपरायणः स भगवान् नारायणो मे गतिः ॥ १ ॥

श्रीरामात्र विभीषणोऽयमधुना त्वार्तो भयादागतः
सुग्रीवानय पालयेऽहमधुना पौलस्त्यमेवागतम् ।
एवं योऽभयमस्य सर्वविदितं लङ्काधिपत्यं ददा-
-वार्तत्राणपरायणः स भगवान् नारायणो मे गतिः ॥ २ ॥

नक्रग्रस्तपदं समुद्यतकरं ब्रह्मेश देवेश मां
पाहीति प्रचुरार्तरावकरिणं देवेश शक्तीश च ।
मा शोचेति ररक्ष नक्रवदनाञ्चक्रश्रिया तत्क्षणा-
-दार्तत्राणपरायणः स भगवान् नारायणो मे गतिः ॥ ३ ॥

हा कृष्णाच्युत हा कृपाजलनिधे हा पाण्डवानां गते
क्वासि क्वासि सुयोधनादवगतां हा रक्ष मां द्रौपदीम् ।
इत्युक्तोऽक्षयवस्त्ररक्षिततनुं योरक्षदापद्गणा-
-दार्तत्राणपरायणः स भगवान् नारायणो मे गतिः ॥ ४ ॥

यत्पादाब्जनखोदकं त्रिजगतां पापौघविध्वसनं
यन्नामामृतपूरणं च पिबतां सन्तापसंहारकम् ।
पाषाणश्च यदङ्घ्रितो निजवधूरूपं मुनेराप्तवा-
-नार्तत्राणपरायणः स भगवान् नारायणो मे गतिः ॥ ५ ॥

यन्नामश्रुतिमात्रतोऽपरिमितं संसारवारान्निधिं
त्यक्त्वा गच्छति दुर्जनोऽपि परमं विष्णोः पदं शाश्वतम् ।
तन्नैवाद्भुतकारणं त्रिजगतां नाथस्य दासोऽस्म्यह-
-मार्तत्राणपरायणः स भगवान् नारायणो मे गतिः ॥ ६ ॥

पित्रा भ्रातरमुत्तमाङ्कगमितं भक्तोत्तमं यो ध्रुवं
दृष्ट्वा तत्सममारुरुक्षुमुदितं मात्रावमानं गतम् ।
योऽदात् तं शरणागतं तु तपसा हेमाद्रिसिंहासनं
ह्यार्तत्राणपरायणः स भगवान् नारायणो मे गतिः ॥ ७ ॥

नाथेति श्रुतयो न तत्त्वमतयो घोषस्थिता गोपिका
जारिण्यः कुलजातिधर्मविमुखा अध्यात्मभावं ययुः ।
भक्तिर्यस्य ददाति मुक्तिमतुलां जारस्य यः सद्गति-
-र्ह्यार्तत्राणपरायणः स भगवान् नारायणो मे गतिः ॥ ८ ॥

क्षुत्तृष्णार्तसहस्रशिष्यसहितं दुर्वाससं क्षोभितं
द्रौपद्या भयभक्तियुक्तमनसा शाकं स्वहस्तार्पितम् ।
भुक्त्वा तर्पयदात्मवृत्तिमखिलामावेदयन् यः पुमा-
-नार्तत्राणपरायणः स भगवान् नारायणो मे गतिः ॥ ९ ॥

येनाराक्षि रघूत्तमेन जलधेस्तीरे दशास्यानुज-
-स्त्वायातं शरणं रघूत्तम विभो रक्षातुरं मामिति ।
पौलस्त्येन निराकृतोऽथ सदसि भ्रात्रा च लङ्कापुरे
ह्यार्तत्राणपरायणः स भगवान् नारायणो मे गतिः ॥ १० ॥

येनावाहि महाहवे वसुमती संवर्तकाले महा-
-लीलाक्रोडवपुर्धरेण हरिणा नारायणेन स्वयम् ।
यः पापिद्रुमसम्प्रवर्तमचिराद्धत्त्वा च योऽगात् प्रिया-
-मार्तत्राणपरायणः स भगवान् नारायणो मे गतिः ॥ ११ ॥

योद्धासौ भुवनत्रये मधुपतिर्भर्ता नराणां बले
राधाया अकरोद्रते रतिमनःपूर्तिं सुरेन्द्रानुजः ।
यो वा रक्षति दीनपाण्डुतनयान्नाथेति भीतिं गता-
-नार्तत्राणपरायणः स भगवान् नारायणो मे गतिः ॥ १२ ॥

यः सान्दीपिनिदेशतश्च तनयं लोकान्तरात् सन्नतं
चानीय प्रतिपाद्य पुत्रमरणादुज्जृम्भमाणार्तये ।
सन्तोषं जनयन्नमेयमहिमा पुत्रार्थसम्पादना-
-दार्तत्राणपरायणः स भगवान् नारायणो मे गतिः ॥ १३ ॥

यन्नामस्मरणादघौघसहितो विप्रः पुराऽजामिलः
प्राणान्मुक्तिमशेषितामनु च यः पापौघतापार्तियुक् ।
सद्यो भागवतोत्तमात्मनि मतिं प्रापाम्बरीषाभिध-
-श्चार्तत्राणपरायणः स भगवान् नारायणो मे गतिः ॥ १४ ॥

योरक्षद्वसनादिनित्यरहितं विप्रं कुचैलाभिधं
दीनादीनचकोरपालनपरः श्रीशङ्खचक्रोज्ज्वलः ।
तज्जीर्णाम्बरमुष्टिपात्रपृथुकानादाय भुक्त्वा क्षणा-
-दार्तत्राणपरायणः स भगवान् नारायणो मे गतिः ॥ १५ ॥

यत्कल्याणगुणाभिरामममलं मन्त्राणि संशिक्षते
यत्संशेतिपतिप्रतिष्ठितमिदं विश्वं वदत्यागमः ।
यो योगीन्द्रमनःसरोरुहतमःप्रध्वंसविद्भानुमा-
-नार्तत्राणपरायणः स भगवान् नारायणो मे गतिः ॥ १६ ॥

कालिन्दीहृदयाभिरामपुलिने पुण्ये जगन्मङ्गले
चन्द्राम्भोजवटे पुटे परिसरे धात्रा समाराधिते ।
श्रीरङ्गे भुजगेन्द्रभोगशयने शेते सदा यः पुमा-
-नार्तत्राणपरायणः स भगवान् नारायणो मे गतिः ॥ १७ ॥

वात्सल्यादभयप्रदानसमयादार्तार्तिनिर्वापणा-
-दौदार्यादघशोषणादगणितश्रेयः पदप्रापणात् ।
सेव्यःश्रीपतिरेव सर्वजगतामेते हि तत्साक्षिणः
प्रह्लादश्च विभीषणश्च करिराट् पाञ्चाल्यहल्याध्रुवः ॥ १८ ॥

इति श्रीमच्छङ्कराचार्य विरचितं श्री आर्तत्राणपरायण नारायण स्तोत्रम् ॥


इतर श्री विष्णु स्तोत्राणि पश्यतु |


మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed