Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(See ārtatrāṇaparāyaṇāṣṭakam (variation) >> )
prahlāda prabhutāsti cēttava harē sarvatra mē darśayan
stambhē caiva hiraṇyakaśyapupurastatrāvirāsīddhariḥ |
vakṣastasyavidārayannijanakhairvātsalyamāvēdaya-
nnārtatrāṇaparāyaṇassa bhagavānnārāyaṇō mē gatiḥ || 1 ||
śrīrāmā:’rta vibhīṣaṇōyamanaghō rakṣō bhayādāgataḥ
sugrīvānaya pālayaina madhunā paulastyamēvāgatam |
ityuktvā:’bhayamasya sarvaviditō yō rāghavō dattavā-
nārtatrāṇaparāyaṇassa bhagavānnārāyaṇō mē gatiḥ || 2 ||
nakragrastapadaṁ samuddhr̥takaraṁ brahmādidēvāsurāḥ
rakṣantītyanudīnavākyakaruṇaṁ dēvēṣu śaktēṣu yaḥ |
mā bhaiṣīti rarakṣa nakravadanāccakrāyudhaśśrīdharō
ārtatrāṇaparāyaṇassa bhagavānnārāyaṇō mē gatiḥ || 3 ||
hā kr̥ṣṇācyuta hā kr̥pājalanidhē hā pāṇḍavānāṁ sakhē
kvāsi kvāsi suyōdhanādapahr̥tāṁ hā rakṣa māmāturāṁ |
ityuktō:’kṣayavastrarakṣitatanuḥ yō:’pālayaddraupadī-
mārtatrāṇaparāyaṇassa bhagavānnārāyaṇō mē gatiḥ || 4 ||
yatpādābjanakhōdakaṁ trijagatāṁ pāpaughasamśōṣaṇaṁ
yannāmāmr̥tapūrakaṁ ca tapatāṁ saṁsārasantāḍanam |
pāṣāṇōpi yadaṅghripadmarajasā śāpādiśarmōcita-
stvārtatrāṇaparāyaṇassa bhagavānnārāyaṇō mē gatiḥ || 5 ||
yannāmasmaraṇādviṣādasahitō vipraḥ purā:’jāmilaḥ
prāgānmuktimaśōṣitāsu nicayaḥ pāpaughadāvānalāt |
ētadbhāgavatōttamānanr̥patī prāptāmbarīṣā:’rjunā-
vārtatrāṇaparāyaṇassa bhagavānnārāyaṇō mē gatiḥ || 6 ||
nādhīta śrutayō na satyamatayō ghōṣasthitā gōpikāḥ
jāriṇyaḥ kulajātadharmavimukhā adhyātmabhāvaṁ yayuḥ |
bhaktyā yasya tathā vidhāśca sugamāstasyādhiyassamatā
ārtatrāṇaparāyaṇassa bhagavānnārāyaṇō mē gatiḥ || 7 ||
kāvērīhr̥dayābhirāmapulinē puṇyē jaganmaṇḍalē
candrāṁ bhōjavatī taṭī parisarē dhātrā samārādhitē |
śrīraṅgē bhujagēndrabhōgaśayanē śētē sadā yaḥ pumā-
nārtatrāṇaparāyaṇassa bhagavānnārāyaṇō mē gatiḥ || 8 ||
yō rakṣadvasanādibhirvirahitaṁ vipraṁ kucēlādhipaṁ
dāsaṁ dīna cakōra pālanavidhau śrīśaṅkhacakrōjjvalaḥ |
tajjīrṇāmbaramuṣṭimēyapr̥thukaṁ yō:’:’dāya bhuktvā kṣaṇā-
dārtatrāṇaparāyaṇassa bhagavānnārāyaṇō mē gatiḥ || 9 ||
iti śrīmaddēśikācārya viracitaṁ ārtatrāṇaparāyaṇāṣṭakam ||
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
After 5 th sloka it is different