Arta Trana Parayana Ashtakam – ārtatrāṇaparāyaṇāṣṭakam


(See ārtatrāṇaparāyaṇāṣṭakam (variation)  >> )

prahlāda prabhutāsti cēttava harē sarvatra mē darśayan
stambhē caiva hiraṇyakaśyapupurastatrāvirāsīddhariḥ |
vakṣastasyavidārayannijanakhairvātsalyamāvēdaya-
nnārtatrāṇaparāyaṇassa bhagavānnārāyaṇō mē gatiḥ || 1 ||

śrīrāmā:’rta vibhīṣaṇōyamanaghō rakṣō bhayādāgataḥ
sugrīvānaya pālayaina madhunā paulastyamēvāgatam |
ityuktvā:’bhayamasya sarvaviditō yō rāghavō dattavā-
nārtatrāṇaparāyaṇassa bhagavānnārāyaṇō mē gatiḥ || 2 ||

nakragrastapadaṁ samuddhr̥takaraṁ brahmādidēvāsurāḥ
rakṣantītyanudīnavākyakaruṇaṁ dēvēṣu śaktēṣu yaḥ |
mā bhaiṣīti rarakṣa nakravadanāccakrāyudhaśśrīdharō
ārtatrāṇaparāyaṇassa bhagavānnārāyaṇō mē gatiḥ || 3 ||

hā kr̥ṣṇācyuta hā kr̥pājalanidhē hā pāṇḍavānāṁ sakhē
kvāsi kvāsi suyōdhanādapahr̥tāṁ hā rakṣa māmāturāṁ |
ityuktō:’kṣayavastrarakṣitatanuḥ yō:’pālayaddraupadī-
mārtatrāṇaparāyaṇassa bhagavānnārāyaṇō mē gatiḥ || 4 ||

yatpādābjanakhōdakaṁ trijagatāṁ pāpaughasamśōṣaṇaṁ
yannāmāmr̥tapūrakaṁ ca tapatāṁ saṁsārasantāḍanam |
pāṣāṇōpi yadaṅghripadmarajasā śāpādiśarmōcita-
stvārtatrāṇaparāyaṇassa bhagavānnārāyaṇō mē gatiḥ || 5 ||

yannāmasmaraṇādviṣādasahitō vipraḥ purā:’jāmilaḥ
prāgānmuktimaśōṣitāsu nicayaḥ pāpaughadāvānalāt |
ētadbhāgavatōttamānanr̥patī prāptāmbarīṣā:’rjunā-
vārtatrāṇaparāyaṇassa bhagavānnārāyaṇō mē gatiḥ || 6 ||

nādhīta śrutayō na satyamatayō ghōṣasthitā gōpikāḥ
jāriṇyaḥ kulajātadharmavimukhā adhyātmabhāvaṁ yayuḥ |
bhaktyā yasya tathā vidhāśca sugamāstasyādhiyassamatā
ārtatrāṇaparāyaṇassa bhagavānnārāyaṇō mē gatiḥ || 7 ||

kāvērīhr̥dayābhirāmapulinē puṇyē jaganmaṇḍalē
candrāṁ bhōjavatī taṭī parisarē dhātrā samārādhitē |
śrīraṅgē bhujagēndrabhōgaśayanē śētē sadā yaḥ pumā-
nārtatrāṇaparāyaṇassa bhagavānnārāyaṇō mē gatiḥ || 8 ||

yō rakṣadvasanādibhirvirahitaṁ vipraṁ kucēlādhipaṁ
dāsaṁ dīna cakōra pālanavidhau śrīśaṅkhacakrōjjvalaḥ |
tajjīrṇāmbaramuṣṭimēyapr̥thukaṁ yō:’:’dāya bhuktvā kṣaṇā-
dārtatrāṇaparāyaṇassa bhagavānnārāyaṇō mē gatiḥ || 9 ||

iti śrīmaddēśikācārya viracitaṁ ārtatrāṇaparāyaṇāṣṭakam ||


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Arta Trana Parayana Ashtakam – ārtatrāṇaparāyaṇāṣṭakam

Leave a Reply

error: Not allowed