Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ādāya kr̥ṣṇaṁ santrastā yaśōdāpi dvijōttama |
gōpucchaṁ bhrāmya hastēna bāladōṣamapākarōt || 1 ||
gōkarīṣamupādāya nandagōpō:’pi mastakē |
kr̥ṣṇasya pradadau rakṣāṁ kurvityētadudīrayan || 2 ||
nandagōpa uvaca –
rakṣatu tvāmaśēṣāṇāṁ bhūtānāṁ prabhavō hariḥ |
yasya nābhisamudbhūtapaṅkajādabhavajjagat || 3 ||
yēna damṣṭrāgravidhr̥tā dhārayatyavanī jagat |
varāharūpadr̥gdēvassattvāṁ rakṣatu kēśavaḥ || 4 ||
nakhāṅkuravinirbhinna vairivakṣaḥsthalō vibhuḥ |
nr̥siṁharūpī sarvatra rakṣatu tvāṁ janārdanaḥ || 5 ||
vāmanō rakṣatu sadā bhavantaṁ yaḥ kṣaṇādabhūt |
trivikramaḥ kramākrāntatrailōkyassphuradāyudhaḥ || 6 ||
śirastē pātu gōvindaḥ kaṭhaṁ rakṣatu kēśavaḥ |
guhyaṁ sajaṭharaṁ viṣṇurjaṅghē pādau janārdanaḥ || 7 ||
mukhaṁ bāhū prabāhū ca manassarvēndriyāṇi ca |
rakṣatvavyāhataiśvaryastava nārāyaṇō:’vyayaḥ || 8 ||
śaṅkhacakragadāpāṇēśśaṅkhanādahatāḥ kṣayam |
gacchantu prētakūṣmāṇḍarākṣasā yē tavāhitāḥ || 9 ||
tvāṁ pātu dikṣu vaikuṇṭhō vidikṣu madhusūdanaḥ |
hr̥ṣīkēśō:’mbarē bhūmau rakṣatu tvāṁ mahīdharaḥ || 10 ||
śrīparāśara uvāca –
ēvaṁ kr̥tasvastyayanō nandagōpēna bālakaḥ |
śāyitaśśakaṭasyādhō bālaparyaṅkikātalē || 11 ||
vanamālī gadī śārṅgī śaṅkhī cakrī ca nandakī |
śrīmānnārāyaṇō viṣṇurvāsudēvō:’bhirakṣatu || 12 ||
śrīśrīśśubhaṁ bhūyāt |
iti bālagraharakṣā stōtram |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.