Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
bhujagatalpagataṁ ghanasundaraṁ
garuḍavāhanamambujalōcanam |
nalinacakragadākaramavyayaṁ
bhajata rē manujāḥ kamalāpatim || 1 ||
alikulāsitakōmalakuntalaṁ
vimalapītadukūlamanōharam |
jaladhijāśritavāmakalēbaraṁ
bhajata rē manujāḥ kamalāpatim || 2 ||
kimu japaiśca tapōbhirutādhvarai-
-rapi kimuttamatīrthaniṣēvaṇaiḥ |
kimuta śāstrakadambavilōkanai-
-rbhajata rē manujāḥ kamalāpatim || 3 ||
manujadēhamimaṁ bhuvi durlabhaṁ
samadhigamya surairapi vāñchitam |
viṣayalampaṭatāmapahāya vai
bhajata rē manujāḥ kamalāpatim || 4 ||
na vanitā na sutō na sahōdarō
na hi pitā jananī na ca bāndhavaḥ |
vrajati sākamanēna janēna vai
bhajata rē manujāḥ kamalāpatim || 5 ||
sakalamēva calaṁ sacarācaraṁ
jagadidaṁ sutarāṁ dhanayauvanam |
samavalōkya vivēkadr̥śā drutaṁ
bhajata rē manujāḥ kamalāpatim || 6 ||
vividharōgayutaṁ kṣaṇabhaṅguraṁ
paravaśaṁ navamārgamalākulam |
parinirīkṣya śarīramidaṁ svakaṁ
bhajata rē manujāḥ kamalāpatim || 7 ||
munivarairaniśaṁ hr̥di bhāvitaṁ
śivaviriñcimahēndranutaṁ sadā |
maraṇajanmajarābhayamōcanaṁ
bhajata rē manujāḥ kamalāpatim || 8 ||
haripadāṣṭakamētadanuttamaṁ
paramahaṁsajanēna samīritam |
paṭhati yastu samāhitacētasā
vrajati viṣṇupadaṁ sa narō dhruvam || 9 ||
iti śrīmatparamahaṁsa svāmi brahmānanda viracitaṁ kamalāpatyaṣṭakam ||
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
Jey sree Ram