Sri Kamalapati Ashtakam – कमलापत्यष्टकम्


भुजगतल्पगतं घनसुन्दरं
गरुडवाहनमम्बुजलोचनम् ।
नलिनचक्रगदाकरमव्ययं
भजत रे मनुजाः कमलापतिम् ॥ १ ॥

अलिकुलासितकोमलकुन्तलं
विमलपीतदुकूलमनोहरम् ।
जलधिजाश्रितवामकलेबरं
भजत रे मनुजाः कमलापतिम् ॥ २ ॥

किमु जपैश्च तपोभिरुताध्वरै-
-रपि किमुत्तमतीर्थनिषेवणैः ।
किमुत शास्त्रकदम्बविलोकनै-
-र्भजत रे मनुजाः कमलापतिम् ॥ ३ ॥

मनुजदेहमिमं भुवि दुर्लभं
समधिगम्य सुरैरपि वाञ्छितम् ।
विषयलम्पटतामपहाय वै
भजत रे मनुजाः कमलापतिम् ॥ ४ ॥

न वनिता न सुतो न सहोदरो
न हि पिता जननी न च बान्धवः ।
व्रजति साकमनेन जनेन वै
भजत रे मनुजाः कमलापतिम् ॥ ५ ॥

सकलमेव चलं सचराचरं
जगदिदं सुतरां धनयौवनम् ।
समवलोक्य विवेकदृशा द्रुतं
भजत रे मनुजाः कमलापतिम् ॥ ६ ॥

विविधरोगयुतं क्षणभङ्गुरं
परवशं नवमार्गमलाकुलम् ।
परिनिरीक्ष्य शरीरमिदं स्वकं
भजत रे मनुजाः कमलापतिम् ॥ ७ ॥

मुनिवरैरनिशं हृदि भावितं
शिवविरिञ्चिमहेन्द्रनुतं सदा ।
मरणजन्मजराभयमोचनं
भजत रे मनुजाः कमलापतिम् ॥ ८ ॥

हरिपदाष्टकमेतदनुत्तमं
परमहंसजनेन समीरितम् ।
पठति यस्तु समाहितचेतसा
व्रजति विष्णुपदं स नरो ध्रुवम् ॥ ९ ॥

इति श्रीमत्परमहंस स्वामि ब्रह्मानन्द विरचितं कमलापत्यष्टकम् ॥


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed