Sri Ramapati Ashtakam – śrī ramāpatyaṣṭakam


jagadādimanādimajaṁ puruṣaṁ
śaradambaratulyatanuṁ vitanum |
dhr̥takañjarathāṅgagadaṁ vigadaṁ
praṇamāmi ramādhipatiṁ tamaham || 1 ||

kamalānanakañjarataṁ virataṁ
hr̥di yōgijanaiḥ kalitaṁ lalitam |
kujanaissujanairalabhaṁ sulabhaṁ
praṇamāmi ramādhipatiṁ tamaham || 2 ||

munibr̥ndahr̥disthapadaṁ supadaṁ
nikhilādhvarabhāgabhujaṁ subhujam |
hr̥tavāsavamukhyamadaṁ vimadaṁ
praṇamāmi ramādhipatiṁ tamaham || 3 ||

hr̥tadānavadr̥ptabalaṁ subalaṁ
svajanāstasamastamalaṁ vimalam |
samapāsta gajēndradaraṁ sudaraṁ
praṇamāmi ramādhipatiṁ tamaham || 4 ||

parikalpitasarvakalaṁ vikalaṁ
sakalāgamagītaguṇaṁ viguṇam |
bhavapāśanirākaraṇaṁ śaraṇaṁ
praṇamāmi ramādhipatiṁ tamaham || 5 ||

mr̥tijanmajarāśamanaṁ kamanaṁ
śaraṇāgatabhītiharaṁ daharam |
parituṣṭaramāhr̥dayaṁ sudayaṁ
praṇamāmi ramādhipatiṁ tamaham || 6 ||

sakalāvanibimbadharaṁ svadharaṁ
paripūritasarvadiśaṁ sudr̥śam |
gataśōkamaśōkakaraṁ sukaraṁ
praṇamāmi ramādhipatiṁ tamaham || 7 ||

mathitārṇavarājarasaṁ sarasaṁ
grathitākhilalōkahr̥daṁ suhr̥dam |
prathitādbhutaśaktigaṇaṁ sugaṇaṁ
praṇamāmi ramādhipatiṁ tamaham || 8 ||

sukharāśikaraṁ bhavabandhaharaṁ
paramāṣṭakamētadananyamatiḥ |
paṭhatīha tu yō:’niśamēva narō
labhatē khalu viṣṇupadaṁ sa param || 9 ||

iti śrīparamahaṁsasvāmi brahmānandaviracitaṁ śrīramāpatyaṣṭakam |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed