Sri Ranganatha Ashtottara Shatanama Stotram – śrī raṅganātha aṣṭōttaraśatanāma stōtram


asya śrīraṅganāthāṣṭōttaraśatanāmastōtramahāmantrasya vēdavyāsō bhagavānr̥ṣiḥ anuṣṭupchandaḥ bhagavān śrīmahāviṣṇurdēvatā, śrīraṅgaśāyīti bījaṁ śrīkānta iti śaktiḥ śrīprada iti kīlakaṁ mama samastapāpanāśārthē śrīraṅgarājaprasāda siddhyarthē japē viniyōgaḥ |

dhaumya uvāca |
śrīraṅgaśāyī śrīkāntaḥ śrīpradaḥ śritavatsalaḥ |
anantō mādhavō jētā jagannāthō jagadguruḥ || 1 ||

suravaryaḥ surārādhyaḥ surarājānujaḥ prabhuḥ |
harirhatārirviśvēśaḥ śāśvataḥ śambhuravyayaḥ || 2 ||

bhaktārtibhañjanō vāgmī vīrō vikhyātakīrtimān |
bhāskaraḥ śāstratattvajñō daityaśāstā:’marēśvaraḥ || 3 ||

nārāyaṇō naraharirnīrajākṣō narapriyaḥ |
brahmaṇyō brahmakr̥dbrahmā brahmāṅgō brahmapūjitaḥ || 4 ||

kr̥ṣṇaḥ kr̥tajñō gōvindō hr̥ṣīkēśō:’ghanāśanaḥ |
viṣṇurjiṣṇurjitārātiḥ sajjanapriya īśvaraḥ || 5 ||

trivikramastrilōkēśaḥ trayyarthastriguṇātmakaḥ |
kākutsthaḥ kamalākāntaḥ kālīyōragamardanaḥ || 6 ||

kālāmbudaśyāmalāṅgaḥ kēśavaḥ klēśanāśanaḥ |
kēśiprabhañjanaḥ kāntō nandasūnurarindamaḥ || 7 ||

rukmiṇīvallabhaḥ śaurirbalabhadrō balānujaḥ |
dāmōdarō hr̥ṣīkēśō vāmanō madhusūdanaḥ || 8 ||

pūtaḥ puṇyajanadhvaṁsī puṇyaślōkaśikhāmaṇiḥ |
ādimūrtirdayāmūrtiḥ śāntamūrtiramūrtimān || 9 ||

parambrahma parandhāma pāvanaḥ pavanō vibhuḥ |
candraśchandōmayō rāmaḥ saṁsārāmbudhitārakaḥ || 10 ||

āditēyō:’cyutō bhānuḥ śaṅkaraśśiva ūrjitaḥ |
mahēśvarō mahāyōgī mahāśaktirmahatpriyaḥ || 11 ||

durjanadhvaṁsakō:’śēṣasajjanōpāstasatphalam |
pakṣīndravāhanō:’kṣōbhyaḥ kṣīrābdhiśayanō vidhuḥ || 12 ||

janārdanō jagaddhēturjitamanmathavigrahaḥ |
cakrapāṇiḥ śaṅkhadhārī śārṅgī khaḍgī gadādharaḥ || 13 ||

ēvaṁ viṣṇōśśataṁ nāmnāmaṣṭōttaramihēritam |
stōtrāṇāmuttamaṁ guhyaṁ nāmaratnastavābhidham || 14 ||

sarvadā sarvarōgaghnaṁ cintitārthaphalapradam |
tvaṁ tu śīghraṁ mahārāja gaccha raṅgasthalaṁ śubham || 15 ||

snātvā tulārkē kāvēryāṁ māhātmya śravaṇaṁ kuru |
gavāśvavastradhānyānnabhūmikanyāpradō bhava || 16 ||

dvādaśyāṁ pāyasānnēna sahasraṁ daśa bhōjaya |
nāmaratnastavākhyēna viṣṇōraṣṭaśatēna ca |
stutvā śrīraṅganāthaṁ tvamabhīṣṭaphalamāpnuhi || 17 ||

iti tulākāvērīmāhātmyē śantanuṁ prati dhaumyōpadiṣṭa śrīraṅganāthāṣṭōttaraśatanāma stōtram |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed