Sri Ranganatha Ashtottara Shatanamavali – śrīraṅganāthāṣṭōttaraśatanāmāvalī


ōṁ śrīraṅgaśāyinē namaḥ |
ōṁ śrīkāntāya namaḥ |
ōṁ śrīpradāya namaḥ |
ōṁ śritavatsalāya namaḥ |
ōṁ anantāya namaḥ |
ōṁ mādhavāya namaḥ |
ōṁ jētrē namaḥ |
ōṁ jagannāthāya namaḥ |
ōṁ jagadguravē namaḥ | 9

ōṁ suravaryāya namaḥ |
ōṁ surārādhyāya namaḥ |
ōṁ surarājānujāya namaḥ |
ōṁ prabhavē namaḥ |
ōṁ harayē namaḥ |
ōṁ hatārayē namaḥ |
ōṁ viśvēśāya namaḥ |
ōṁ śāśvatāya namaḥ |
ōṁ śambhavē namaḥ | 18

ōṁ avyayāya namaḥ |
ōṁ bhaktārtibhañjanāya namaḥ |
ōṁ vāgminē namaḥ |
ōṁ vīrāya namaḥ |
ōṁ vikhyātakīrtimatē namaḥ |
ōṁ bhāskarāya namaḥ |
ōṁ śāstratattvajñāya namaḥ |
ōṁ daityaśāstrē namaḥ |
ōṁ amarēśvarāya namaḥ | 27

ōṁ nārāyaṇāya namaḥ |
ōṁ naraharayē namaḥ |
ōṁ nīrajākṣāya namaḥ |
ōṁ narapriyāya namaḥ |
ōṁ brahmaṇyāya namaḥ |
ōṁ brahmakr̥tē namaḥ |
ōṁ brahmaṇē namaḥ |
ōṁ brahmāṅgāya namaḥ |
ōṁ brahmapūjitāya namaḥ | 36

ōṁ kr̥ṣṇāya namaḥ |
ōṁ kr̥tajñāya namaḥ |
ōṁ gōvindāya namaḥ |
ōṁ hr̥ṣīkēśāya namaḥ |
ōṁ aghanāśanāya namaḥ |
ōṁ viṣṇavē namaḥ |
ōṁ jiṣṇavē namaḥ |
ōṁ jitārātayē namaḥ |
ōṁ sajjanapriyāya namaḥ | 45

ōṁ īśvarāya namaḥ |
ōṁ trivikramāya namaḥ |
ōṁ trilōkēśāya namaḥ |
ōṁ trayyarthāya namaḥ |
ōṁ triguṇātmakāya namaḥ |
ōṁ kākutsthāya namaḥ |
ōṁ kamalākāntāya namaḥ |
ōṁ kālīyōragamardanāya namaḥ |
ōṁ kālāmbudaśyāmalāṅgāya namaḥ | 54

ōṁ kēśavāya namaḥ |
ōṁ klēśanāśanāya namaḥ |
ōṁ kēśiprabhañjanāya namaḥ |
ōṁ kāntāya namaḥ |
ōṁ nandasūnavē namaḥ |
ōṁ arindamāya namaḥ |
ōṁ rukmiṇīvallabhāya namaḥ |
ōṁ śaurayē namaḥ |
ōṁ balabhadrāya namaḥ | 63

ōṁ balānujāya namaḥ |
ōṁ dāmōdarāya namaḥ |
ōṁ hr̥ṣīkēśāya namaḥ |
ōṁ vāmanāya namaḥ |
ōṁ madhusūdanāya namaḥ |
ōṁ pūtāya namaḥ |
ōṁ puṇyajanadhvaṁsinē namaḥ |
ōṁ puṇyaślōkaśikhāmaṇayē namaḥ |
ōṁ ādimūrtayē namaḥ | 72

ōṁ dayāmūrtayē namaḥ |
ōṁ śāntamūrtayē namaḥ |
ōṁ amūrtimatē namaḥ |
ōṁ parasmai brahmaṇē namaḥ |
ōṁ parasmai dhāmnē namaḥ |
ōṁ pāvanāya namaḥ |
ōṁ pavanāya namaḥ |
ōṁ vibhavē namaḥ |
ōṁ candrāya namaḥ | 81

ōṁ chandōmayāya namaḥ |
ōṁ rāmāya namaḥ |
ōṁ saṁsārāmbudhitārakāya namaḥ |
ōṁ āditēyāya namaḥ |
ōṁ acyutāya namaḥ |
ōṁ bhānavē namaḥ |
ōṁ śaṅkarāya namaḥ |
ōṁ śivāya namaḥ |
ōṁ ūrjitāya namaḥ | 90

ōṁ mahēśvarāya namaḥ |
ōṁ mahāyōginē namaḥ |
ōṁ mahāśaktayē namaḥ |
ōṁ mahatpriyāya namaḥ |
ōṁ durjanadhvaṁsakāya namaḥ |
ōṁ aśēṣasajjanōpāstasatphalāya namaḥ |
ōṁ pakṣīndravāhanāya namaḥ |
ōṁ akṣōbhyāya namaḥ |
ōṁ kṣīrābdhiśayanāya namaḥ | 99

ōṁ vidhavē namaḥ |
ōṁ janārdanāya namaḥ |
ōṁ jagaddhētavē namaḥ |
ōṁ jitamanmathavigrahāya namaḥ |
ōṁ cakrapāṇayē namaḥ |
ōṁ śaṅkhadhāriṇē namaḥ |
ōṁ śārṅgiṇē namaḥ |
ōṁ khaḍginē namaḥ |
ōṁ gadādharāya namaḥ | 108


See more 108, 300 & 1000 nāmāvalī for chanting. See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed