Kalki Stotram – kalki stōtram


suśāntōvāca |
jaya harē:’marādhīśasēvitaṁ
tava padāmbujaṁ bhūribhūṣaṇam |
kuru mamāgrataḥ sādhusatkr̥taṁ
tyaja mahāmatē mōhamātmanaḥ || 1 ||

tava vapurjagadrūpasampadā
viracitaṁ satāṁ mānasē sthitam |
ratipatērmanō mōhadāyakaṁ
kuru vicēṣṭitaṁ kāmalampaṭam || 2 ||

tava yaśō jagacchōkanāśakaṁ
mr̥dukathāmr̥taṁ prītidāyakam |
smitasukhēkṣitaṁ candravanmukhaṁ
tava karōtyalaṁ lōkamaṅgalam || 3 ||

mama patistvayaṁ sarvadurjayō
yadi tavāpriyaṁ karmaṇācarēt |
jahi tadātmanaḥ śatrumudyataṁ
kuru kr̥pāṁ na cēdīdr̥gīśvaraḥ || 4 ||

mahadahamyutaṁ pañcamātrayā
prakr̥tijāyayā nirmitaṁ vapuḥ |
tava nirīkṣaṇāllīlayā jaga-
-tsthitilayōdayaṁ brahmakalpitam || 5 ||

bhūviyanmarudvāritējasāṁ
rāśibhiḥ śarīrēndriyāśritaiḥ |
triguṇayā svayā māyayā vibhō
kuru kr̥pāṁ bhavatsēvanārthinām || 6 ||

tava guṇālayaṁ nāma pāvanaṁ
kalimalāpahaṁ kīrtayanti yē |
bhavabhayakṣayaṁ tāpatāpitā
muhurahō janāḥ saṁsaranti nō || 7 ||

tava japaḥ satāṁ mānavardhanaṁ
jinakulakṣayaṁ dēvapālakam |
kr̥tayugārpakaṁ dharmapūrakaṁ
kalikulāntakaṁ śaṁ tanōtu mē || 8 ||

mama gr̥haṁ prati putranaptr̥kaṁ
gajarathairdhvajaiścāmarairdhanaiḥ |
maṇivarāsanaṁ satkr̥tiṁ vinā
tava padābjayōḥ śōbhayanti kim || 9 ||

tava jagadvapuḥ sundarasmitaṁ
mukhamaninditaṁ sundarānanam |
yadi na mē priyaṁ valgucēṣṭitaṁ
parikarōtyahō mr̥tyurastviha || 10 ||

hayacara bhayahara karaharaśaraṇa
kharataravaraśara daśabaladamana |
jaya hataparabhava bharavaranāśana
śaśadhara śatasamarasabharamadana || 11 ||

iti śrīkalkipurāṇē śrīsuśāntakr̥taṁ kalkistōtram |


See more śrī viṣṇu stōtrāṇi for chanting.
See more daśāvatāra stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed