Sri Narasimha Mantra Raja Pada Stotram – śrī nr̥siṁha mantrarājapada stōtram


pārvatyuvāca |
mantrāṇāṁ paramaṁ mantraṁ guhyānāṁ guhyamēva ca |
brūhi mē nārasiṁhasya tattvaṁ mantrasya durlabham ||

śaṅkara uvāca |
vr̥ttōtphullaviśālākṣaṁ vipakṣakṣayadīkṣitam |
ninādatrastaviśvāṇḍaṁ viṣṇumugraṁ namāmyaham || 1 ||

sarvairavadhyatāṁ prāptaṁ sabalaughaṁ ditēḥ sutam |
nakhāgraiḥ śakalīcakrē yastaṁ vīraṁ namāmyaham || 2 ||

padāvaṣṭabdhapātālaṁ mūrdhā:’:’viṣṭatriviṣṭapam |
bhujapraviṣṭāṣṭadiśaṁ mahāviṣṇuṁ namāmyaham || 3 ||

jyōtīṁṣyarkēndunakṣatrajvalanādīnyanukramāt |
jvalanti tējasā yasya taṁ jvalantaṁ namāmyaham || 4 ||

sarvēndriyairapi vinā sarvaṁ sarvatra sarvadā |
yō jānāti namāmyādyaṁ tamahaṁ sarvatōmukham || 5 ||

naravat siṁhavaccaiva yasya rūpaṁ mahātmanaḥ |
mahāsaṭaṁ mahādaṁṣṭraṁ taṁ nr̥siṁhaṁ namāmyaham || 6 ||

yannāmasmaraṇādbhītāḥ bhūtavētālarākṣasāḥ |
rōgādyāśca praṇaśyanti bhīṣaṇaṁ taṁ namāmyaham || 7 ||

sarvē:’pi yaṁ samāśritya sakalaṁ bhadramaśnutē |
śriyā ca bhadrayā juṣṭō yastaṁ bhadraṁ namāmyaham || 8 ||

sākṣāt svakālē samprāptaṁ mr̥tyuṁ śatrugaṇānvitam |
bhaktānāṁ nāśayēdyastu mr̥tyumr̥tyuṁ namāmyaham || 9 ||

namaskārātmakaṁ yasmai vidhāyātmanivēdanam |
tyaktaduḥkhō:’khilān kāmānaśnantaṁ taṁ namāmyaham || 10 ||

dāsabhūtāḥ svataḥ sarvē hyātmānaḥ paramātmanaḥ |
atō:’hamapi tē dāsaḥ iti matvā namāmyaham || 11 ||

śaṅkarēṇādarāt prōktaṁ padānāṁ tattvamuttamam |
trisandhyaṁ yaḥ paṭhēttasya śrīvidyā:’:’yuśca vardhatē || 12 ||

iti śrīśaṅkarakr̥ta śrī nr̥siṁha mantrarājapada stōtram |


See more śrī nr̥siṁha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed