Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
pārvatyuvāca –
mantrāṇāṁ paramaṁ mantraṁ guhyānāṁ guhyamēva ca |
brūhi mē nārasiṁhasya tattvaṁ mantrasya durlabham ||
śaṅkara uvāca –
vr̥ttōtphullaviśālākṣaṁ vipakṣakṣayadīkṣitaṁ |
ninādatrastaviśvāṇḍaṁ viṣṇumugraṁ namāmyaham || 1 ||
sarvairavadhyatāṁ prāptaṁ sabalaughaṁ ditēssutaṁ |
nakhāgraiśśakalīcakrēyastaṁ vīraṁ namāmyaham || 2 ||
pādāvaṣṭabdhapātālaṁ mūrdhā:’:’viṣṭatriviṣṭapaṁ |
bhujapraviṣṭāṣṭadiśaṁ mahāviṣṇuṁ namāmyaham || 3 ||
jyōtīmṣyarkēndunakṣatrajvalanādīnyanukramāt |
jvalanti tējasā yasya taṁ jvalantaṁ namāmyaham || 4 ||
sarvēndriyairapi vinā sarvaṁ sarvatra sarvadā |
jānāti yō namāmyādyaṁ tamahaṁ sarvatōmukham || 5 ||
naravatsiṁhavaccaiva rūpaṁ yasya mahātmanaḥ |
mahāsaṭaṁ mahādamṣṭraṁ taṁ nr̥siṁhaṁ namāmyaham || 6 ||
yannāmasmaraṇādbhītā bhūtavētālarākṣasāḥ |
rōgādyāśca praṇaśyanti bhīṣaṇaṁ taṁ namāmyaham || 7 ||
sarvē:’pi yaṁ samāśritya sakalaṁ bhadramaśnutē |
śriyā ca bhadrayā juṣṭō yastaṁ bhadraṁ namāmyaham || 8 ||
sākṣātsvakālē samprāptaṁ mr̥tyuṁ śatrugaṇānapi |
bhaktānāṁ nāśayēdyastu mr̥tyumr̥tyuṁ namāmyaham || 9 ||
namaskārātmakaṁ yasmai vidhāyātmanivēdanaṁ |
tyaktaduḥkhō:’khilānkāmānaśnutē taṁ namāmyaham || 10 ||
dāsabhūtāssvatassarvē hyātmānaḥ paramātmanaḥ |
atō:’hamapi tē dāsa iti matvā namāmyaham || 11 ||
śaṅkarēṇādarātprōktaṁ padānāṁ tattvamuttamaṁ |
trisandhyaṁ yō japēttasya vidyā:’:’yuśśrīśca vardhatē || 12 ||
iti śrī śaṅkarakr̥ta śrīnr̥siṁhamantrarājapadastōtram |
See more śrī nr̥siṁha stōtrāṇi for chanting.
Report mistakes and corrections in Stotranidhi content.